________________
दायभागः-भातॄणां सहवासविधिः कारार्थ वचनकल्पनागौरवात् तदर्जितधनस्य च तदुप- । (४) संनयति संगमयति । आनन्त्यं सुखानां कारतारतम्येन तादर्थ्यसंपादनस्य न्याय्यत्वात् उपकारक- तेनानन्तं सुखमित्यर्थः, अभुते प्राप्नोति ऋणमुक्तः त्वेनैव धनसंबन्धो न्यायप्राप्तो मन्वादीनामभिमत इति सन्नित्यर्थः । कामजानित्यर्थवादमात्रम् । कनीयसां मन्यते । इति निरवद्यविद्याद्योतेन द्योतितोऽयमों भागबोधनेन भागाभावाबोधकत्वात् । विर.४५८ विद्वद्भिरादरणीयः । अथात्रापरितोषो विदुषां वाचनिक (५) यस्मिन् प्रथमजे। धर्मजो धर्मार्थ जात इति । एवायमर्थः तथापि यथोक्त एव वचनयोरों ग्राह्य
*मच. इत्यस्तु किं विस्तरेण । दा.२१५-२१६ (६) कचित्कुले ज्येष्ठो गुणहीनः कनिष्ठो गुणवांश्च
(२) पितृणामनणस्तेनैव तदृणापगमात् । अयं पूर्व- दृश्यते तत्र किं प्रवर्तितव्यमित्यपेक्षायामाह-यस्मिन्नृणस्यार्थवादः।
मवि. मिति । ऋण पितृभ्यः प्रदेयं पिण्डादिकं संनयति निक्षिपति (३) उत्पन्नमात्रेण ज्येष्ठेन संस्काररहितेनापि मनुष्यः येन यशस्विना संतानकरेणानन्त्यं मरणराहित्यमश्नुते स पुत्रवान्भवति । ततश्च 'नापुत्रस्य लोकोऽस्ति' इति । एव पुत्रो धर्मजः धर्मार्थ जातः ज्येष्ठ इत्यर्थः । इतराश्रुतेः पुण्यलोकाभावपरिहारो भवति । तथा 'प्रजया निर्गुणान् ।
- नन्द. पितृभ्य' इति श्रुतेः । 'पुत्रेण जातमात्रेण
(७) संनयति समाप्तिं नयति ।
भाच. श्व सः' इति । अतो ज्येष्ठ एव सर्वधनमर्हति पूर्वस्य । 'पितेव पालयेत्पुत्रान् ज्येष्ठो भ्रातृन्यवीयसः । अनुजास्तेन साम्ना वर्तेरन्।
*ममु. पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ।। (४) पुत्रीभवति कृतापत्योत्पत्तिशास्त्रार्थो भवतीत्यर्थः।। (१) पुत्रवत्पालनीया न तु बाला इति धनादिना मात्रग्रहणान्न संस्कारापेक्षा । अनृणः त्रिभिर्ऋणैर्ऋणवान् | गर्हणीयाः । तैरप्ययं पितेति भावनीयं तदाह पुत्रवच्चापि जायते इति श्रुत्या यदृणत्रयं बोधितं तत्रैकस्मादुत्तीणों | वर्तेरनिति ।
मेधा. भवतीत्यर्थः।
विर.४५७-४५८ (२) धर्मतो धर्मापेक्षया। यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते । (३) पुत्रा इव ज्येष्ठे भ्रातरि धर्माय वर्तेरन् । ममु. स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥ (४) पालयेत् धर्मतो ज्येष्ठो ज्येष्ठधर्मेण । कनिष्ठधर्मेण
(१) इतरानित्यर्थवादोऽयम् , यथाश्रततात्पर्यग्रहणाद्धि च ते ज्येष्ठे वर्तेरन् यवीयांस इति शेषः। मच. कनीयसां अभागार्हतैव स्यात् । ततश्च वक्ष्यमाणविरोधः। ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
मेधा. ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ।। (२) आनन्त्यममृतत्वं उत्पादितपुत्रस्यैव मोक्षाश्रमा- (१) अपरा प्रशंसा । य एवंगुणो ज्येष्ठः स वर्धयति धिकारात्। धर्मजो धर्मार्थमुत्पादितः। कामजान् एकेनैव कुलम् । अयमेव निर्गुणस्तत्कुलं विनाशयति । शीलधर्मस्य सिद्धेः।
मवि. वति ज्येष्ठे कनीयांसोऽपि तथा वर्तन्ते । तेऽपि गुणहीना (३) यस्मिन् जाते ऋणं शोधयति स एव पितुर्धर्मेण विवदन्ति ।
मेधा. हेतुना जातः पुत्रो भवति तेनैकेनैव ऋणापनयनाद्युपका
___ * शेषं मेधागतम् । रस्य कृतत्वात् । इतरांस्तु कामजान्मुनयो जानन्ति ।।
(१) मस्मृ.९।१०८; दा.१२१ चापि (च्चानु); व्यक.
+ममु. १४०; विर.४५७ ज्येष्ठे (ज्येष्ठ); स्मृचि.२९ येत्पु (यन्मु) xव्यप्र., सेतु. दागतम् ।
तन्य (ता य); व्यप्र.४३७ ज्येष्ठो (ज्येष्ठ) तृन्य (ता य); * मच. ममुगतम् । + शेष मेधागतम् ।
विता.३५० चापि (तेऽपि); बाल २।१२६,२।१३५ (१) मस्मृ.९।१०७; दा.२०; व्यक.१४०; विर, (पृ.२१९,२३६). ४५७; स्मृचि.२८, व्यप्र.४३७; बाल.२।१३५ (पू. २१९) (२) मस्मृ.९१०९; व्यक.१४०% विर.४५७ स्मृचि. येन (तेन); समु.९५ नन्त्य (मृत)....
२९; ब्यप्र.४३७, बाल.२।१३५(पृ.२१९). ...........
मवि.