________________
११९६
व्यवहारकाण्डम्
पितुरसत्यर्थे पितृधनाभावे, ज्येष्ठाः पुत्राः, कनिष्ठान् , (५) यदा पुनज्येष्ठो धार्मिको भवति तदा-ज्येष्ठ अनुगृह्णीयुः बिभ्युः, अन्यत्र मिथ्यावृत्तेभ्यः कनिष्ठाश्चे- इति ।
+ममु. न्मिथ्यावृत्ता न भवन्ति ।
श्रीमू. (६) ज्येष्ठ एव तु गृह्णीयादिति । सकलज्येष्ठगुणवान् मनुः
ज्येष्ठो विभाज्यधने पितृवत्स्वतन्त्रः स्यादित्यर्थः। तमुपजीविकल्पेन ज्येष्ठ एव दायादः, इतरेषां भरणमात्रम् वेयुस्तत्कृतवृत्त्या वर्तेरन् ।
विर.४५७ ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः। (७) मृते पितरि ज्येष्ठं पुरस्कृत्य बसेयुः । यो वा शेषास्तमुपजीवेयुर्यथैव पितरं तथा । शक्तस्तं पुरस्कुर्युः । धर्मार्थ वा विभजेरन् । (१) ननु उपरते पितरि ज्येष्ठ एव धनाधिकारी
विचि.१९४-१९५ नेतरे । ज्येष्ठोऽत्र पुन्नामनरकव्यावर्तकोऽभिप्रेतो न तु
___ ज्येष्ठप्रशंसा जीवदपेक्षः । नैतत् सर्वेच्छाधीनज्येष्ठाधिकारश्रुतेः । ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । यथा नारदः-'बिभृयाद्वेच्छतः सर्वान्' इत्यादि। पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ।।
xदा.२०
(१) तस्मादिति हेतूपन्यासात् दायभागप्रकरणे च (२) ज्येष्ठ एव स्विति । एतज्ज्येष्ठस्य गुणवत्वे अन्येषां पुत्रादीनां नानाविधपित्राद्युपकारकत्वकीर्तनस्य अनन्यच हीनवत्त्वे।
मवि. प्रयोजनकत्वात् उपकारकत्वादेव धनसंबन्धो मनोरनुमत (३) इति, तदसमाप्तवेदाध्ययनेषु कनिष्ठेषून्मत्तत्वा
इति गम्यते। अत एव पुत्रपदं प्रपौत्रपर्यन्तपरं तत्पर्यन्तादिना निरंशेष्वप्राप्तव्यवहारेषु वा वेदितव्यम् ।
नामेव पार्वणविधिना पिण्डदानोपकारकत्वस्याविशेषात् ।
अप.२१११७ | अन्यथा पुत्रपदस्य स्वार्थत्यागानुपपत्तेः पौत्राधिकार(४) नन्वधिकारिसवर्णानेकभ्रातृविषयेऽपि दायो न ज्ञापकं वचनं कथञ्चित् यदि लभ्येतापि. प्रपौत्रस्य तन विभज्यते । यदाह मनु:-ज्येष्ठ इति । न चैतद्वचनं पृथक् वचनमस्ति । तस्मादुपकारकत्वादेव प्रपौत्रस्या. सहवासपक्षशिक्षार्थमिति वाच्यम् । यतस्तदर्थमन्यदेव प्यधिकार इति पुत्रपदमुपलक्षणम्। दा.१६२ वचनं 'सह वसेयुर्वेति तेनैव प्रणीतमास्ते । सत्यमास्ते। ___स चायमर्थः दायभागप्रकरणे पुत्रादीनामुपकारकतथापि प्रगल्भभ्रातृषु सहवासपक्षशिक्षार्थमेव 'सह त्वातिशयाभिधानस्य अनन्यप्रयोजनकत्वात् 'पितणामवसेयुर्वे'त्यादेशः। अप्रगल्भानुजेषु तु तत्प्रागल्भ्यपर्यन्त- | नृणश्चैव स तस्माल्लब्धुमर्हती'त्यानृण्यकरणस्य धनलाभसहवास एव कार्योऽनेन प्रकारेणेति दर्शयितुं 'ज्येष्ठ | हेतुत्वेन कीर्तनात् 'दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रएव तु गृह्णीयात्' इत्याद्युपदेश इति नानेन वचनेन वत्' (मस्मृ.९।१३९) इत्यनेनापि संतारणस्य धनसंबन्धवचोभङ्गया सवर्णानेकभ्रातृषु दायविभागः प्रतिषिध्यत | हेतुत्वेन निर्देशात् पुत्रादीनां च त्रयाणां संतारणादन्यस्य इति न कश्चिद्विरोधः।
स्मच.२६३ | तुल्यवद्धनसंबन्धकारणस्याभावात् त्रयाणामुदकमित्या.
देश्वानर्थक्यापत्तेः क्लीबपतितजात्यन्धादीनाञ्चानुपकारक
त्वादेवानंशित्वाभिधानस्योपपत्तेः प्रतिसंबन्धिनां चाधिx विच. दागतम् । (१) मस्मृ.९।१०५; मिता.२।११७; दा.२०,६२, | + मच. ममुगतम् । * चन्द्र. विचिगतम् । अप.२१११७, व्यक.१४०% स्मृच.२६३, विर.४५७; पमा, (१) मस्मृ.९।१०६; मिता.२।१२८ पू. दा.२०,१६२ ४८९; विचि.१९४-१९५; स्मृचि.२८; नृप्र.३५ धन | सर्व (लब्धु) : २१५ त्सर्व (लब्धु) उत्त.; ब्यक.१४०; (अंश); दात.१७०%, चन्द्र.६९(%) तरं (तर:); दानि.२ विर,४५७; स्मृचि.२८; सवि.३९१(-) प. व्यप्र.४३ : याज्ञवल्क्यः ; व्यप्र.४३७,४४२; व्यउ.१४३( =); विता. ४७८(=) प.:५०५ दावत् ; व्यम.४८; विता.३०१(-) ३००-३०१ (=):३१०, राको.४४८ तु गृह्णीयात् (प्रति- स तस्मात् (तस्मात्तत् ); बाल.२।१३५ (पृ.२१९); सेत.४१ गृहीत); विभ.८० ज्ये (श्रे); समु.१२७ विच.६९. । दावत् ; समु.९५, कृभ.८६७; दच.३ त्सर्व (लन्धु).