________________
भ्रातॄणां सहवासविधिः
वेदाः
हारीतः ज्येष्ठ एव पुत्रो दायादः
सर्वेषामध्ययनसमाप्तिपूर्व सहवासविधिः ग्रह्मवादिनो वदन्ति किंदेवत्यं पौर्णमासमिति यद्यसमाप्तवेदाः कनीयांसस्तदा सह वसेयुः । प्राजापत्यमिति ब्रूयात्तेनेन्द्रं ज्येष्ठं पुत्रं निरवासा- अनेडमूका जात्यन्धा विकलाङ्गाश्च कन्यकाः । ययदिति तस्माज्जेष्ठं पुत्रं धनेन निरवसाययन्ति। संस्कार्याः पैतृकाद्रिक्थाद्भ्रातृभिर्मनुरब्रवीत् ।।
नात्र प्रजापतेर्हविर्भोक्तृत्वेन पौर्णमासदेवतात्वं किं अनेडमूकाः वक्तुं श्रोतुमसमर्थाः । विकलाङ्गाः तु तत्कर्मस्रष्टुत्वेन । तच्च पूर्वकाण्ड उदाहृतम्-'प्रजा
न्यूनाङ्गा अधिकाङ्गाश्च। पैतृकाद्रिस्थादिति सामान्यपतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासी चोक्थ्यं निर्देशात्सर्व वा रिक्थं भ्रातृभिः वराय दत्वा संस्कर्तव्या च' इत्यादि । स च प्रजापतिस्तेन पौर्णमासकर्मणा स्व- इति वचनार्थः। केचिदनेडमूकत्वादिदोषदुष्टानां विवाहकीयं ज्येष्ठ पुत्रमिन्द्रं निरवासाययन्निःशेषवित्तदानेन संस्कारो नेति वदन्ति, तदपास्तमिति वेदितव्यम् । स्थिरनिवासमकरोत् । एतदपि पूर्वकाण्ड एव स्पष्टमुदा
सवि.३६४ हृतम्-'तेनेन्द्रं निरवासाययत्तेनेन्द्रः परमां काष्ठा
शंखः शंखलिखितौ च मगच्छत्' इति । यथा प्रजापतिर्यज्ञान् ससर्ज तथेन्द्रो- जीवति पितरि सहवासविधिः । वृद्ध्यर्थं सहवासविधिः । ऽप्यग्नीषोमौ वृत्रान्निःसार्य ताभ्यामिमं पुरोडाशं दत्तवा- भ्रातणां जीवतोः पित्रोः सह भावो विधीयते । निति अस्ति प्रजापतेरिवेन्द्रस्यापि संबन्धः। यस्मा
तदूर्ध्वमपि तेषां च वृद्धयर्थ च सह त्रिभिः । प्रजापतिरिन्द्र निरवासाययत्तस्माल्लोकेऽपि ज्येष्ठं पुत्रं
कामं सह वसेयुरेकमताः संहता वृद्धिमापोरन् । धनेन निरवसाययन्ति निःशेषमायुषोऽवसानं धनेन
(१) पृथक् पृथक् व्ययाभावादिति भावः । युक्तो यथा प्राप्नोति तथा कुर्वन्तीत्यर्थः। तैसा.
स्मृच.२५९ - गौतमः
(२) संहता अन्योन्यालम्बनतया वृद्धिमाचक्षीरन् विकल्पेन ज्येष्ठ एव दायादः, इतरेषां भरणमात्रम् वृद्धिं स्फुटां कुरिन् , वृद्धियुक्ता भवन्तीति यावत् । सर्व वा पूर्वजस्येतरान बिभृयात्पितृवत् ।
विर.४५९ (१) वाशब्दात् पृथग्वा भवेयुः सह वा वसेयुः ।
कौटिलीयमर्थशास्त्रम् सहवासश्च सर्वेषामिच्छात एव ।
दा.६२
सहवासविधिः (२) ज्येष्ठ एव सर्वे धनं स्वीकृत्य गृहीत्वेतरान्कनि
पितरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृहीयः, धान्बिभृयात् । तेऽपि तस्मिन्पुत्रवद्भजेरन् । गौमि.
अन्यत्र मिथ्यावृत्तेभ्यः। (३) अयमपि यवीयसां कर्मानुष्ठानसामर्थ्याभावे ज्येष्ठवृत्तित्वे सति द्रष्टव्यः।
मभा.
(१) अप.२।११७. (१) तैसं.२।५।२।७.
(२) सवि.३६३-३६४. (३) सवि.३५१. (२) गौध.२८।३।दा.६२ सर्व (सर्वस्वं) जस्ये (जस्य स इ); (४) व्यक.१४०; स्मृच.२५९; विर.४५८ (सह०) मभा. गौमि.२८१३, उ.२।१४।६, स्मृच.२६३ जस्ये मताः (तः) पद्ये (चक्षी); रत्न.१३९ मताः (तः); सवि.३५१ (जस्य स इ); बाल.२।११७ (सर्व वा पूर्वस्य स चेतरान् | (सह०) मताः (त्र); व्यप्र.४३६ रत्नवत् ; समु.१२६ बिभृयात्); समु.१२८.
| रत्नवत् , शंखः. (५) कौ.३५.