________________
११९४
व्यवहारकाण्डम् निर्गुणाः, तदा जेष्ठस्य दशमो भागो निर्गुणभ्रातृणां तु |
पैठीनसिः पूर्ववच्चत्वारिंशत्तमो भाग एव विभज्य दातव्य इति
पुत्राणां समो विभागः द्वितीयखण्डार्थः।
xविर.४७२ | 'पैतृके विभज्यमाने दायाचे भ्रातॄणां समो ज्येष्ठलक्षणम्
विभागः। बहिर्वर्णेषु चारित्र्याद्यमयोः पूर्वजन्मनः। दायाचे दायधने इत्यर्थः । स्मृच.२६३ यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । ___ अनिर्दिष्टकर्तृकवचने संतानः पितरश्चैव तस्मिन् ज्यैष्ठथं प्रतिष्ठितम्।।
ज्येष्ठादितारतम्येन विभागतारतम्यम् यस्य सवर्णाजातस्य मुखं प्रथमं पश्यति तस्मिन् ऐकस्यां बहवः पुत्रा एकस्यामेक एव वा । संतानः प्रतिष्ठितः पितरः प्रतिष्ठिताः ज्यैष्ठथं च ।
द्रव्यस्य कल्पना कार्या पश्चभागमिता नृभिः ।। प्रतिष्ठतमित्यर्थः। तेन पितुःप्रथमापत्यं पुमान् ज्येष्ठः पति- एकस्य चैव भागौ द्वौ अन्येषां च त्रिभागकम् । सवर्णायां तु पश्चात्तदुत्पन्नोऽपि ज्येष्ठः । तदुक्तं मनुना- तथैव ते पालनीया विनश्येयरतोऽन्यथा ॥ 'सदृशस्त्रीषु जातानां पुत्राणामविशेषतः। न मातृतो
संग्रहकारः (स्मृतिसंग्रहः) ज्यैष्ठयमस्ति जन्मतो ज्यैष्ठयमुच्यते॥' विचि.१९९
__उद्धारनिषेधः . . उशना
यथा नियोगधर्मो नो नानुबन्ध्यावधोऽपि वा । ज्येष्ठोद्धारः
तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥ ज्येष्ठस्य दशमोद्धारः कनिष्ठस्याभिप्रेतो भागः।
(१) दा.६५ (भ्रातृणां०); स्मृच.२६३, रस्न.१४०;
सवि.३५६, व्यप्र.४४२; समु.१२७. x विचि. विरगतम् ।
(२) स्मृचि.२९ क्रमेण याज्ञवल्क्यः, * व्याख्यानं 'नैकशफद्विपदानाम्' इति गौतमवचने । (३) मिता.२।११७( =); स्मृच.२६६ नो (घ);पमा. (पृ. ११८३) द्रष्टव्यम् ।
४९२ नो (ऽयं); रत्न.१४० नो (वा); मपा.६४६(-) मो नो (१) विर.४७७-४७८ मनः (न्मतः); विचि.१९९। (मिण्यो)न्ध्या (न्धा) ऽपि नैव (हि नैवं); व्यनि.यथा (यदा) नो यमयोः प (समये प); ब्यम.४३ (बहि...न्मनः०) मनुः विभ. | (ऽपि) वधोऽपि वा (गवादिका) प्रजापतिः; स्मृचि.२९ (-); ४०; समु.१२८-१२९ (बहि...न्मनः०) तानः (जाताः) नृप्र.३५ नो (ऽयं) गोऽपि (गो हि); सवि.३५५(=) नो (ऽपि); स्मृत्यन्तरम्.
व्यप्र.४४३, व्यउ.१४४ नो (वा); विता.३०१(-) वा (२) मभा.२८।१३.
(च); राकौ.४४७( =); समु.१२९ नो नानु (ऽद्य नात्म).