________________
दायभागः-पुत्राणां सोद्धारसमविषमविभागाः
११९३
क्षेत्रजातानामनेकेषां संभवः, उच्यते यमजोत्पन्न- पुत्राणां समांशित्वम् । गुणिने उद्धारः। । विषयमेतत् ।
विर.४८० 'पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।। (२) ज्येष्ठाय भागोऽधिको देयः। वरश्च सर्वार्थेषु विद्याकर्मयतस्तेषामधिकं लब्धमहति ॥ पूर्वोक्त एव । वरं दत्त्वा शेषस्य भागोऽधिको देयः। ऋक्थे ऋणे च समांशिन इत्यर्थः। स्मृच.२६४ अन्ये आहुः-ज्येष्ठायाधिको भागो देयः। ततः समभागेषु ये पतितादिव्यतिरिक्ताः पितृरिक्थहरा विद्यादेरश्रेष्ठ इष्टः तस्य पूर्व (वरं) दत्वा शेषाः समभागा इति। सत्तया सत्तया वा सदृशास्ते समांशिन एव स्युः । भगिन्या अपि ऊढाया नास्त्यंश इत्यस्मादेव गम्यते। ये पुनर्विद्यादेरसत्तया च विसदृशास्तेषां मध्ये यो क्षेत्रजेष्वपि तथैव समांशता । धर्मेण यथोक्तजातास्ते । विद्याद्यपेतः स एवोद्धारेण वा विषमविभागेनाधिकं अयथोक्तजा अभागार्हा इत्यस्मादेव गम्यते । धनं लब्धुमर्हतीत्यर्थः।
स्मृच.२६५ नाभा.१४।१३,१४ विद्याविज्ञानशौर्यार्थ ज्ञानदानक्रियासु च ।। बृहस्पतिः
यस्येह प्रथिता कीर्तिः पितरस्तेन पुत्रिणः ।। ज्येष्ठस्य द्वयंशित्वम्
संभूयार्जितस्य समो विभागः जन्मविद्यागुणज्येष्ठो ड्यंशं दायादवाप्नुयात् ।
समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः । समांशभागिनस्त्वन्ये तेषां पितृसमस्तु सः+।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः। (१) वंशहरत्वमपि न ज्येष्ठतामात्रेण । यदाह
देवलः बृहस्पतिः-जन्मविद्येति । उपार्जकत्वेन भागद्वये
पुत्राणामुद्धारविचारः जन्मविद्यादिकीर्तनमनुपयोगि । एतच्च भागद्वयं सोदरमात्रभ्रातृविभागविषयम् ।
पुत्राणां मध्यमो दायः समानानामपीष्यते ।
Xदा.४२ (२) ज्येष्ठता च यस्य पिता प्रथमं मुखं पश्यति
ज्येष्ठस्य दशमं भागं न्यायवृत्तस्य निर्दिशेत् ॥ तस्यैव ग्राह्या । वर्णभेदे तु वर्णक्रमेण पितुरूर्व जन्म
मध्यमो दायो मध्यमं धनं विंशोंऽशः; एतच्च ज्यैष्ठथं विद्याज्यैष्ठयं वा पुरस्कृत्य स्थितं वंशमेवाह
ज्येष्ठे वेदसमन्विते, अन्येषु निर्गुणेषु मन्तव्यमिति हलाबृहस्पतिः-जन्मविद्येति ।
स्ममा ५५ युधपारिजाती। अन्ये तु यदा ज्येष्ठोऽनिवेदसंपन्नोऽन्येऽपि (३) इदं गुणवत्तमपितृवत्परिपालकज्येष्ठविषयम् ।
गुणवन्तस्तदा ज्येष्ठस्य दशमो भागः, अन्येषां पुत्राणां विचि.२०१
मध्यमो भागो मध्यमं धनं विंशो भागः प्रत्येक+ ममु.व्याख्यानं 'सदृशस्त्रीषु जातानां' इति मनुवचने
मिति प्रथमखण्डार्थः । यदाग्निवेदवान् ज्येष्ठोऽन्येऽपि द्रष्टव्यम्। विता.व्याख्यानस्य 'समन्यूनाधिका भागाः' इति बृहस्पतिवचनस्थपमावद्भावः (पृ. ११७३)।
+ व्याख्यासंग्रह : 'पुरुषपरंपरायां विभागविधि'विषये
द्रष्टव्यः । x स्मृच. दागतम् । विशेषः 'एकाधिक हरेज्ज्येष्ठः' इति मनुवचने (पृ. ११९१) द्रष्टव्यः ।
(१) व्यक.१४३; स्मृच.२६४ पू.:२६५,३०८; विर. (१) दा.४२, व्यक.१४२, स्मृच.२६६ पू.; ममु.
४८४समांशिनः (यथांशत:); स्मृसा.५५:५६ शिनः (शतः); ९।१२५ यं (व्यं) पू.; विर.४८०; स्मृसा.५६ याद (यम)
विचि.२०० शिनः (शतः): २०१ विरवत् ; स्मृचि.२९ मस्तु (मो हि); पमा.४९० गुण (गुणैः) दवा (दमा)पू.;
कर्म (धर्म):३१ विरवत् ; दात.१६४ शिनः (शतः) कर्म विचि.२०१; स्मृचि.२९(=) याद (यम) गिनस्त्वन्ये
(धर्म) स्तेषां (स्त्वेषां); चन्द्र.७३ स्तेषां (स्त्वेषां); विभ.४०, (जस्त्वन्ये च); नृप्र.३५ याद (यम) पू., कात्यायनः; चन्द्र. | ८० विरवत् ; समु.१२८. ७४ मस्तु (मो हि) शेषं स्मृचिवत् ; दानि.२ दवा (दमा) प्र., (२) व्यक.१४३, विर.४८४; दात.१६४ यार्थ (ोर्थ) स्मृत्यन्तरम् । व्यप्र.४४६-४४७ दानिवत् ; विता.३०१ याद | क्रियासु (क्रयेषु); विभ.८०. (यम); विभ.३६ पू.: ४२,६५, समु.१२८ ज्ये (थे) पू. | (३) व्यक.१४२, विर.४७२; विचि.२०० उत्त.