________________
११९२
व्यवहारकाण्डम्
पूर्वजः स्याद्' इति गौतमस्मरणात् । पूर्वजो विद्यादिना | भ्रातॄणां सामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय ज्येष्ठ इत्यर्थः । अत एव बृहस्पतिः - ' जन्मविद्यागुण- समुत्थाने सम्यग्वर्धने केनचित्कृते सम एव विभागो ज्येष्ठो ड्यंशं दायादवाप्नुयात्' इति । एवं च न जन्मतः नार्जयितुरंशद्वयम् । *मिता. प्राथम्यादिमात्रमुद्धारे विषमविभागे वा कारणं किन्तु (३) अर्थसमुत्थानमर्थार्जनम् । सर्वेषां परस्परसापेविद्यादिनिबन्धनश्रेष्ठत्वाद्युपेतं प्राथम्यादिकमिति मन्त- क्षाणामर्थार्जने सति समो विभागः कार्यः । एतस्मिन्वि - ये पिताऽपि सममेव विभजेत् । स्मृच.२६६
अप.
(४) इदं त्वन्येषामप्येवंरूपत्वेऽन्यथा वसिष्ठविरोधः स्यादिति द्रष्टव्यम् । विचि. २०२ (५) सर्वेषां भ्रातॄणां साधारणेऽर्थार्जन व्यापारे कृषिवाणिज्यादिरूपे तु समः सर्वेषां विभागः । तुशब्देन पितृद्रव्यानुपश्लेषार्जितत्वनिबन्धनमविभाज्यत्वमुक्तं
व्यम् ।
(६) इदं तु ज्येष्ठतदनुजयोर्विद्यादिगुणवत्वापेक्षया कनिष्ठानां च निर्गुणत्वे बोद्धव्यं ज्येष्ठतदनुजयोरधिकदानदर्शनात् ।
*ममु.
(७) एतच्च यदा ज्येष्ठतदनुजौ गुणविद्यातिशयसंपन्नौ अन्ये तु निर्गुणास्तदा मन्तव्यम् । 'जन्मविद्यागुणज्येष्ठो यंशं दायादवाप्नुयादि' ति ज्येष्ठमधिकृत्य बृहस्पतिवचनात्, तदनुजे च न्यायसाम्यात् । विंशोद्धारादि च, यंदा सर्वे गुणाचारादियुक्ताः, परस्परं गुणाचारादौ च किंचिद्वेषम्यं तदा बोद्धव्यम् । ÷विर. ४७८
(८) ज्येष्ठस्य द्यंशित्वमुक्तं तत् सोदरमात्र भ्रातृवि - भाग एव पर्यवस्यति । सामान्यविशेषन्यायात् ।
विच. ७३
C
याज्ञवल्क्यः संभूयार्जितस्य समो विभाग: सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ॥ (१) मैत्रादिव्यतिरेकेण तु - सामान्येति । सामान्येनार्थेन समुत्थानमार्जनं प्राप्तिर्यस्य द्रव्यस्य तत् तथोक्तं तस्मिन् सामान्यार्थसमुत्थाने द्रव्ये । विभागस्त्विति । अवधारणार्थस्तुशब्दः । अस्त्येव विभाग इत्यर्थः । स चैकस्य शरीरादिक्लेशातिशये सत्यपि सम एव स्मृतः विहित इत्यर्थः । विश्व. २।१२३ (२) अस्यापवादमाह – सामान्येति । अविभक्तानां
F
* शेषं मेधागतम् । नन्द ममुगतम् । - वाक्यार्थों मेधावत् ।
च्छिनत्ति ।
(६) अस्य वसिष्ठोक्तभागद्वयस्य । नारदः
व्यव
वीमि.
बाल.
ज्येष्ठादितारतम्येन विभागतारतम्यम् ज्येष्ठांशोऽधिको ज्ञेयः कनिष्ठायावरः स्मृतः । समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा । क्षेत्र जेष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः ॥
(१) प्रकाशकारेण तु वाक्यमिदं कनिष्ठायावर इति स्थाने 'श्रेष्ठाय तु वर' इति पठितं व्याख्यातं चाग्रे प्रथमोत्पन्नस्यांशद्वयम् । श्रेष्ठः कुटुम्बकर्मण्युपयुक्तः, तस्य वरं श्रेष्ठं किंचिद्देयमिति । अप्रत्ता कुमारी भगिनी, तथा अंशभागिनीत्यर्थः । भागश्चेत्थमौरसे क्षेत्रजे च इत्यग्रे व्यक्तीभविष्यति । औरसेषु पुत्रेषु तदुक्तं, क्षेत्र जेष्वाह क्षेत्रजेषु पुत्रेषु तद्वजातेषु धर्मतः तद्वद्विभागो यथौरसेषूक्तः, किम्भूतेषु जातेषु धर्मतः, स्वं क्षेत्रं क्लीवादिभिर्यदान्यस्मै सकुल्याय सवर्णाय वा दीयते, तदा च ततो जातो धर्मतो जात इत्युच्यते, तेषु अप्यधिको ज्येष्ठांशो देय इति । कथं पुनरेकस्य
।
1
* विर, मपा. मितागतम् ।
|
(१) यास्मृ. २।१२०; अपु. २५६ ६; विश्व. २।१२३; मिता. अप; विर. ४८१३ स्मृसा. ५६ स्मृतः (मतः ); प्रमा. ५६० (); सपा.६८८ तु समः स्मृतः (विषमः स्मृतः ); विचि.२०२; नृप्र.३५; दानि . २ ( - ) गस्तु (गोऽपि ); वीमि ; व्यप्र. ४४१; विभ.४२; समु. १३३.
(१) नासं. १४।१३, १४ ज्ञेयः कनिष्ठाया (देयो ज्येष्ठाय तु); नास्मृ. १६ । १३, १४; व्यक. १४२ ज्ञेयः (देयः) भाज: (भागाः ) ष्वपि (पुच); विर. ४७९ व्यकवत् ; व्यप्र. ४४० प्रथमार्थे ( ज्येष्ठस्यांशोऽधिको देयः कनिष्ठस्य वरः स्मृतः) तृतीया विना; विभ.४१ व्यकवत्.