________________
दायभागः-पुत्राणां सोद्धारसमविषमविभागाः
११९१
रेऽनुद्धत इति वचनादुद्धारस्यानित्यता न पुनः पित्रादिपदवतीति । तदयुक्तम् । तत्र प्राच्यकर्तृसूचिता।
नन्द.. कहोलाकानुष्ठानस्यावश्यकल्पनीयसामान्यश्रुत्यैवोपपत्तेः ___ ज्येष्ठादितारतम्येन विभागतारतम्यम् न चाप्राच्यानामननुष्ठानार्थ प्राच्यपदवती कल्प्यऐकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः। तामिति वाच्यं, तेषामननुष्ठानस्यानाचाररूपस्य अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥ श्रुतिकल्पनानिमित्तत्वानुपपत्तेः। इह तु मन्वादीनां
(१) एकनांशेनाधिकं स्वांशं हरेत्स्वीकर्यात् द्वावंशौ ज्येष्ठपदप्रयोगात् तदुपपत्तये ज्येष्ठपदवत्या एव श्रुतेः प्रतिपद्यतेत्यर्थः । ततोऽनुजस्तदनन्तरमध्यर्धमर्धद्वितीयं कल्पनार्हत्वात् अर्जकपदवत्या एव अवश्यकल्पनीयत्वायवीयांसस्तस्मादर्वाग्जाताः सर्वे . सममंशं नाधिकं | भावात् ज्येष्ठपदवत्या अर्जकपदवत्याश्च कल्पनायां किंचिन्नाल्पमित्यर्थः।
+मेधा. विशेषप्रमाणाभावात् , न चान्यत्रार्जकस्य भागद्यार्थ (२) इत्युद्धारव्यतिरेकेणापि विषमो विभागो दर्शितः श्रतेरवश्यं कल्पनीयत्वादत्रापि सैव मूलमस्तु लाघपित्रोरूर्व विभजताम् ।
xमिता.२२११७
वात् ज्येष्ठपदं चार्जकपरमस्त्विति वाच्यं वैपरीत्यस्यापि (३) एकांशाधिका(शाधिकचतुर्थभागाधिकभागाः संभवात् अत्रैव ज्येष्ठपदयुक्तश्रुतिकल्पनायामर्जकपदप्रतिपादिताः।
दा.३८ स्यापि ज्येष्ठपरत्वकल्पनासंभवात् विनिगमनाप्रमाणान चोपार्जकत्वेन ज्येष्ठस्यांशद्वयमिति वाच्यं, उद्धा
भावात् । किञ्चैवं लाघवादिना यत् किंचित् त्रिचतुरादिरेऽनुद्धते भागद्वयस्य विधानात अर्जकत्वे चोद्धारस्या- पदवतीमेकां श्रुतिमनुमाय सकलस्मृतिपादानां गौण्या संभवात् मध्यमकनीयसोश्वोपार्जकतया ज्येष्ठेनाप्यविशे- लक्षणया वा वृत्त्या तत्परत्वमपि वाच्यमित्यतीवात्मनः षात् तयोरध्यर्धादिविधानानुपपत्तेः ज्येष्ठादिपदानर्थ- स्मृतिनिपुणता निरूपिता। तस्माद् यस्मादेवाचारात् क्याच्च । अत एव पुत्रिकौरसयोः पितृधनविभागे | स्मृतिवाक्याद्वा या श्रुतिरवश्यं कल्पनीया तयैव तद्गतस्यामनुरपि-पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते। चारांशस्य स्मृतिपदस्य च उपपत्तेर्न तत्राधिककल्पनेति समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रियाः ॥' होलाकाधिकरणस्यार्थः। अत एव वसिष्ठेन ज्येष्ठस्यां(मस्मृ.९।१३४) इति स्त्रीत्वेन ज्येष्ठत्वाभावात् समभागतां शद्वयमभिधाय उपार्जकस्याप्यंशद्वयं पृथगभिहितम् । प्रतिपादयन् पुरुषस्य भागद्वयं प्रतिपादयति।
यथा-'अथ भ्रातृणां दायविभागः। द्यशं ज्येष्ठो हरेत् ।' ___ यदुक्तं होलाकाधिकरणे प्राच्यकर्तृकहोलाकानुष्ठानो- (वस्मृ. १७३९,४०) ततोऽनतिरे पुनराह—येन पपत्तये होलाका कर्तव्येति श्रतिः कल्पिता तावतैव । चैषां समुत्पादितं स्यात् सोऽपि द्यशमेव हरेत् ।' (वस्मृ. तदुपपत्तेः न तु प्राच्यादिपदवती कल्पनागौरवात्
१७/४५) अनेनार्जकतया भागद्वये दर्शिते ज्येष्ठस्यांशतद्वदत्राप्यजकोंऽशद्वयं गृह्णीयादिति श्रुतिः कल्पनीया
द्वयाभिधानमनर्थकं स्यात् । मंशहरत्वमपि न ज्येष्ठता
मात्रेण । यदाह बृहस्पतिः-'जन्मविद्यागुणज्येष्ठो __ + मच. मेधागतम् ।
यशं दायादवाप्नुयात् । समांशभागिनस्त्वन्ये तेषां x समविषमविभागचर्चा 'ज्येष्ठस्य विंश उद्धार' इति श्लोके
पितृसमस्तु सः ॥' उपार्जकत्वेन भागद्वये जन्मविद्या(पृ.११८७) द्रष्टव्या। शेषं मेधागतम् । विवादताण्डवे 'ज्येष्ठस्य विंश उद्धार' इति श्लोकोद्धृतमितावद्भावः ।
4 | दिकीर्तनमनुपयोगि । एतच्च भागद्वयं सोदरमात्रभ्रातृ(१) मस्मृ.९।११७; मिता.२।११७, दा.३७-३८; ।
विभागविषयम् ।
दा.३९-४२ व्यक.१४२, स्मृच.२६५, विर.४७८, पमा.४८९; (४) इतर समाशा हात गुणसाम्य शषाणाम् । रत्न.१४०; स्मृचि.२९, नृप्र.३५, व्यप्र.४४०, व्यउ, गुणाधिक्ये त्वेतदपेक्षयोन्नेयम् ।
+मवि. १४४(-) ध्यध (ध्य); व्यम.४३ नुजः (परः); विता. (५) एकाधिकमंशं मंशमिति यावत् 'यशं वा ३०१ यांस (यांसं); राको.४४७; समु.१२८, विच. ७३ प्रथमपादः.
+ शेष मेधागतम् ।
-