________________
११९०
व्यवहारकाण्डम्
तु स्वार्थे तसिं चाचक्षते, दशैव दशतो 'वरान्' इति । (४) एवं च समगुणेषूद्धारप्रतिषेधदर्शनात्पूर्वत्र बहुवचनं पठन्ति । दश वरानाददीत, अन्यस्तद्वि शिष्टान् | गुणोत्कर्षविशेषापेक्षयोद्धारवैषम्यं बोधव्यम् । +ममु. स्मरति 'दशतः पशूनामेकशफद्विपदानाम्' इति । मेधा. (५) ज्येष्ठादेरर्पणार्थ विभाज्यद्रव्यराशेः सकाशाद्
(२) विभक्तेषु भागेषु मध्ये यः श्रेष्ठतमः सर्वेषा- | योऽर्थ उद्भियते स उद्धारः। दशसु कतिपयेषु जीवनमग्योऽभिरुचितो भागस्तं ज्येष्ठो गृह्णीयात् । तथा सर्वेषु- मात्रपर्याप्तधनेष्विति यावत् । स्वकर्मसु स्वस्खाधिकारतो. विभागेषु यत्किंचिदेकं सातिशयं तद्गृह्णीयात् । तथा ऽनुष्ठेयकर्मसु संपन्नानां कर्तृत्वमापन्नानामशेषभ्रातृणां दशसु पशुषु विभजनीयेषु मध्ये य एक उत्कृष्टः पशुः । द्रव्यबाहुल्ये सत्यपि कर्मनिष्ठत्वसाम्यादुद्धारो मानवर्धस्वभागाद्वहिाह्यः 'दशतश्च पशूनामिति गौतमस्मृतेः। नार्थदानं च नास्ति । किन्तु स्वल्पधनशालिषु विद्यादिएतच्चातिबहुगुणज्येष्ठातिहीनगुणकनिष्ठविषयम् । मवि. | तोऽपि सदृशेषु जीवनमात्रपर्याप्तधनत्वेनानुद्धारेऽपि
(३) इदं च यदि ज्येष्ठो गुणवान् , इतरे निर्गुणा- समानार्थ ज्यायसे किंचिद्वस्तुमात्रं देयमित्यर्थः । एवं स्तद्विषयम् ।
+ममु. च येषां भ्रातृणां प्रभूतधनं विद्यते, विद्यादौ च तार(४) दशतो दशसु दशसु एकम् । विर.४६९ तम्यमस्ति, तेषामेव विभागे उद्धार इति मन्तव्यम् । (५) सातिशयमुत्कर्षयुक्तं यत्किञ्चिद्विभागानह देव
xस्मृच.२६५ तादीनां प्रतिमादि।
नन्द. (६) अस्यार्थः अध्ययनादितुल्येषु 'दशतश्चाप्नुयावर' समगुणपुत्राणां उद्धारनिषेधः
इत्युद्धारो न कर्तव्यः। एतच्चोपलक्षणं, सर्वेषामेवोद्धाराउद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु। णामिह प्रतिषेधः, यत्किंचिदेवेति वचनात् , किन्तु जन्मयत्किचिदेव देयं स्यात् ज्यायसे मानवर्धनम् ॥ मात्रनिबन्धनज्येष्ठनिमित्तकं किंचिन्मानवर्धनं दातव्यम् । (१) दशसु पशुषु यः पूर्वत्रोद्धार उक्तः स नास्ति
विर.४७६ ये भ्रातरः स्वकर्मसु श्रुताध्ययनादिषु संपन्ना विशेषवन्तो (७) ज्यायसे अतिगुणज्येष्ठे भ्रातरि। भाच. दशस्विति चोपलक्षणं व्याख्यानयन्ति । दशसु योऽत्र
उद्धारव्यतिरेकेण समांशाः श्लोक उद्धार उक्तः स सर्व एव नास्ति । कर्मसंबन्धात् । एवं समुद्धृतोद्धारे समानंशान्प्रकल्पयेत् । किंतु तैरपि यत्किंचिदेवाधिकं उपायनविधं मानवर्धनं
वेषामियं स्यादंशकल्पना । पूजाकरं ज्येष्ठाय देयम् ।
xमेधा.
(१) समुद्धृते पृथक्कृत उद्धारेऽधिके भागेऽवशिष्टे (२) उद्धारोऽपि दशसु गवादिषु न कार्यः। दा. | धने समानंशान्प्रकल्पयेत् । अनुद्धृते वक्ष्यमाणा भाग(३) अल्पगुणत्वे ज्येष्ठस्य कनिष्ठानां च स्वस्वाचारा- | कल्पना ।
मेधा. दिकर्मसंपत्त्या समगुणत्वे आह-उद्धार इति । पूर्व
(२) उद्धारेऽनुद्धृते कथंचित् पित्रादेरनिच्छया भोकोक्तं दशवरोद्धारसहितं उद्धारत्रयं दशस्वित्यने- | अनपेक्षया वक्ष्यमाणा ।
+मवि. नोपलक्षयति । स्वकर्मसंपन्नानां मध्यमानां दायविभागे यत्किंचिद्देयं किंचिदधिकं वस्त्वाकृष्य देयं संमानाये- + शेषं मेधागतम् । ४ चन्द्र. स्मृचवद्भावः । त्यर्थः।
मवि. * ममु., स्मृच., मच. मेधागतम् । + वाक्याथों मेधावत् । मच. ममुगतम् ।
(१) मस्मृ.९।११६ मिता.२।११७ उत्त.; दा.३७; * शेष मेधागतं, ममुगतं च ।
व्यक.१४२, स्मृच.२६५ मानं (मानां); विर.४७८; पमा. x मच. मेधागतं ममुगतं च।
४८९ त्वे (ते) उत्त.; रत्न.१४० उत्त, नृप्र.३५ उत्त.; (१) मस्मृ.९।११५ स्यात् (तु); दा.४३; व्यक.१४२, व्यप्र.४४०; व्यउ.१४३(-) उत्त.; ब्यम.४३ उच.; स्मृच.२६५, विर.४७६; चन्द्र.७३(-) संपन्ना (समाना); | विता.३०१ उत्त.; राको.४४७ उत्त.; समु.१२८ भाच विभ.३९, समु.१२८.
। त्वे (ते).