________________
दायभागः--पुत्राणां सोद्धारसमविषमविभागाः
११८९
कमपि । तथा च आदिपुराणे-'ऊढायाः पुनरुद्वाहो | पित्रिच्छायाः स्वतन्त्रपक्षान्तरपरत्वं तु प्रागेव निरासि । ज्येष्ठांशो गोवधस्तथा । कलौ पञ्च न कुर्वीत भ्रातृ
*व्यप्र.४४२-४४४ जाया कमण्डलुः ॥' स्मृतिसंग्रहेऽपि-'यथा नियोगधर्मो (१२) पैतामहे तु समस्वाम्यात्सम एव भागः । नो नानूबन्ध्यावधोऽपि वा। तथोद्धारविभागोऽपि नैव अयं च विषमो भागः पित्रर्जितधनपरः । xविता.२९५ संप्रति वर्तते ॥' नियोगधर्मो भ्रातृभार्यायां वाग्दत्तायां मृत- ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । पतिकायां गुर्वादिनियोगेन विधिना गमनम्। 'मैत्रावरुणीं येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम् ।। गामनूबन्ध्यां वशामालभेत' इति विहितो गोवधः । त्रिभ्योऽधिकपुत्रस्य ज्येष्ठक निष्ठयोर्गणवतोर्यथोक्त. संप्रति कलौ । अत एवापस्तम्बः-'जीवन पुत्रेभ्यो मुद्धृत्य बहूनामपि मध्यमानां गुणवतो मध्यमस्य दायं विभजेत्समम्' इति स्वमतमुक्त्वा 'ज्येष्ठो दायाद
यश्चत्वारिंशत्तमो भाग उक्तोऽनन्तर श्लोके बहुभिरपि इत्येके इति कृत्स्नधनग्रहणं ज्येष्ठस्येत्येकीयमतमुपन्यस्य
मध्यमैः संविभजनीयः । समगुणानां तु मध्यमानां सर्वे'देशविशेषे सुवर्ण कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः
षामेकैकस्य पूर्ववचनाचत्वारिंशत्तमो भाग उक्त पितुः परीभाण्डं गृहालङ्कारो भाया ज्ञातिधनं चेत्येके'
उद्धार्यः । तेषां स्यान्मध्यमं धन मिति उभयथा वचनं इत्येकीयमतत्वेनैवोद्धारविभागं दर्शयित्वा 'तं शास्त्रविप्र
व्यज्यते । मध्यमधनं यदनन्तर श्लोके निर्दिष्टं तत्सर्वेषां तिषिद्धमिति निराकृतवान् । शास्त्रविप्रतिषेधं च स्वय
समवायेन दातव्यम् । यदि वा प्रत्येकमेव ज्येष्ठक निष्ठमेव विवृतवान् 'मनुः पुत्रेभ्यो दायं व्यभजत् इत्यवि
तामपेक्ष्य तत्र प्रथमपक्षो निर्गुणेषु युक्तस्तेन बहुधना) द्वितीयो गुणवत्स्वेव ।
+मेधा. शेषण श्रयते' इति, तस्मान्न विषमविभागः शास्त्रदृष्टोऽपि
सर्वेषां धनजातानामाददीताग्यमग्रजः। कलावनुष्ठेयः । यत्तु मिताक्षराकृता श्रुतिविरोधादित्युक्तं
यच्च सातिशयं किंचिद्दशतश्चाप्नुयाद्वरम् ॥ तद्विचार्यम् । श्रुतिविरोधे हि सति युगान्तरेऽपि तस्यान
(१) आद्येनार्धश्लोकेन 'सर्वद्रव्याच्च यद्वरम्' इत्युक्तनुष्ठाने तद्बोधकवचनानां सर्वथाऽप्रामाण्यमेव स्यादिति
मनुवदति । जातशब्दो जातिपर्यायः प्रकारवचनो वा । कलिवय॑तयोपन्यासो विरुद्धः। न चात्यन्तं श्रुतिविरो
अग्रजो ज्येष्ठः । अग्यं श्रेष्ठम् । यच्च सातिशयमेकमपि धोऽपि अविशेषश्रवणे सति 'समं स्यादश्रुतत्वात्' (पूमी.
वस्त्रमलङ्कारं वा दशतो दशावयवाद्वा वरमेकमाददीत । १०।३।१३।५३) इति न्यायलभ्यत्वात्समत्वस्य । स्मृति
यदि दशगावोऽश्वा वा सन्ति तदा एकं श्रेष्ठमाददीत । चन्द्रिकायां तु बौधायनोदाहृतं विषमविभागप्रतिपादक
अर्वाग्दशावयवाद्वा न लभते । वर्गे दशशब्दः । अन्ये मपि श्रुत्यन्तरं लिखितम् । ज्येष्ठत्वादाधिक्येऽपि श्रुत्यन्तर
___ * प्रायः मितागतम् । व्यवहारोद्योते अस्य वचनस्य युगामित्याह स एव --'धनमेकमेकमुद्धरेज्ज्येष्ठः तस्मात्
न्तरत्वादिपरत्वं व्यप्रवत् । व्यम. कलिवयंता व्यप्रवत् । ज्येष्ठं पुत्रं धनेन निरवसाययतीति श्रुते रिति । धनमेक
____x (पृ.३०१)मितागतम् । (पृ.३०४) कलिवयंता मेकमिति वदन् श्रुतिवाक्यगतं धनेनेत्येकवचनं विव
व्यप्रवत् । क्षितमिति सूचयति, निरवसाययति तोषयतीत्यर्थ इति
+ मवि., ममु., मच., नन्द. मेधातिथेर्द्वितीयपक्षवत् । विर. ग्रन्थेन ।
मेधातिथेरुभयपक्षवत्। __ जीमूतवाहनादयस्तु यदा भक्त्यतिशयादिना भ्रातणा
(१) मस्मृ.९।११३; व्यक.१४१; विर.४६९; समु. मनुमतिस्तदोद्धारादिविषमभागोऽत एवाद्यतनानां
१२८. भक्त्याद्यभावादुद्धाराद्यर्हज्येष्ठाभावाच्च समभाग एव
__ (२) मस्मृ.९।११४; मेधा.'वरान्' इति पठन्ति; व्यक,
१४१; ममु.९।११५ चाप्नु (प्राप्नु); विर.४६९ ममुवत् ; लोके दृश्यते इत्यादिना ग्रन्थेनानुमत्यननुमतिभ्यां
स्मृसा.५५, विचि.२००; स्मृचि.२९ धन (अर्थ) विषमसमभागयोर्व्यवस्थामाहुः । तत्तु तथा सति पुत्रे.
नारदः, चन्द्र.७१ धन (अर्थ) दशतः (दंशस्य) वर (धनम् ); च्छाया एव प्रयोजकत्वापत्तेः पूर्वार्धविरोधादनादेयम् ।।
समु.१२८.