________________
दायभागः-पुत्राणां सोद्धारसमविषमविभागाः
११८७
नोक्तं, तदप्येकेषामिति वचनात परमतत्वेनैवानुशासन- | (३) सर्वस्माद्व्यसमुदायाविंशतितमो भागः सर्वमात्रप्रयोजनतया व्याख्येयमित्येषा दिक् । विश्व.२।१२१ | द्रव्येभ्यश्च यच्छेष्ठं तज्ज्येष्ठाय दातव्यम् । तदर्ध चत्वा
(२) इयमुद्धारनियोगस्मृतिरतिक्रान्तकालविषया न रिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । त्वद्यत्वेऽनुष्ठेया नियतकालत्वात्स्मृतीनामिति केचित् । तुरीयमशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यअनुष्ठेयत्वव्यपदेशो दीर्घसत्रवज्ज्ञानादभ्युदयो यथा स्या- मिति। सर्वस्मिन्नपि काले विषमो विभागोऽस्तीति कथं दिति । न हि दीर्घसत्रमद्यत्वे केचिदाहरमाणा दृशन्ते । सममेव विभजेरनिति नियम्यते । अत्रोच्यते । सत्यम् । अधीयते तु तदुपदेशं ब्राह्मणाः। तथाच 'अन्ये कृतयुगे अयं विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नाधर्मा' इत्युक्तं, तेन देशनियमवत्कालनियमोऽपि धर्माणां नुष्ठेयः। 'अस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन तु' इति द्रष्टव्यः। न ह्यपदिष्टो धर्मः सर्वत्र देशेऽनुष्ठीयते । निषेधात् । यथा 'महोक्षं वा महाजं वा श्रोत्रियायोपतथाहि देशधर्मा नियतदेशव्यवस्थिता उच्यन्ते । | कल्पयेत्' इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । अन्यथा सर्वानुष्ठाने न देशव्यपदेश्यता धर्माणाम् । तथाच यथा वा 'मैत्रावरुणीं गां वशामनुबन्ध्यामालभेत' इति पठति 'अयं द्विजैर्हि विद्वद्भिः' (मस्मृ.९/६६) इत्यादि ।
गवालम्भन विधानेऽपि लोक विद्विष्टत्वादननुष्ठानम् । तस्मादुद्धारनियोगगोवधस्मृतय उपदिष्टा नानुष्ठेयास्त
उक्तं च 'यथा नियोगधों नो नानुबन्ध्यावधोऽपि देतदपेशलम् । न ह्येवंविधः कालनियमः क्वचिदपि
वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' श्रयते सायंप्रातः पर्वादि नियमादन्यत्र । यच्च 'अन्ये कृत- इति । (नियोगमनतिक्रम्य यथानियोग, नियोगा. युगे धर्मा' इति तत्प्रथम एव व्याख्यातम् । न हीदं युग
| धीनो यो धर्मो 'देवराच सुतोत्पत्तिरित्यादिः स भेदेन धर्मव्यवस्थाहेतः देश नियमोऽपि प्राचीनप्रवणादि- नो भवति) आपस्तम्बोऽपि 'जीवन्पुत्रेभ्यो दायं विभजेव्यतिरेकेण मध्यदेशपूर्वदेशकृतो नैवास्तीत्युक्तं 'जाति- त्समम्' इति समतामुक्त्वा 'ज्येष्ठो दायाद इत्येके' इति जानपदान् धर्मान्' 'सद्भिराचरितम्' (मस्मृ.८।४१,४६)
कृत्स्नधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य 'देशविशेषेण इत्यत्र । दीर्घसत्रेष्वद्यत्वेऽप्यनुष्ठानसंभवः । संवत्सरशब्द- सुवर्ण कृष्णा गावः कृष्णभौमः ज्येष्ठस्य रथः पितुः स्त्वहःसु प्रथम एव दर्शितः। यत्त नाद्यत्वे केचिदन- परीभाण्डं च गृहेऽलङ्कारो भार्या या ज्ञातिधनं चेत्येके' तिष्ठन्तो दृश्यन्त इति उपदिष्टार्थस्य नित्यवदाम्नातस्यापि इत्यकायमतनवाद्धाराविभाग दश
इत्येकीयमतेनैवोद्धारविभागं दर्शयित्वा तच्छास्त्रविप्रतिबहभिः प्रकारैरनष्ठानसाधनाशक्त्या फलानिच्छया वा । षिद्ध मिति निराकृतवान् । तं च शास्त्रविप्रतिषेध नास्तिकतया वा। यत्त 'वेने राज्यं प्रशासति' तदाप्रभृतिक स्वयमेव दर्शयतिम । 'मनुः पुत्रेभ्यो दायं व्यभजेमहापौर्वकालिकमनुष्ठानं दर्शयतीत्यर्थवादोऽसौन कालो- दित्यविशेषेण श्रूयते इति' । तस्माद्विषमो विभागः पदेशः । ज्येष्ठस्य विंशः ज्येष्ठस्य सर्वद्रव्यात विंशतितमो शास्त्रदृष्टोऽपि लोकविरोधाच्छ्रतिविरोधाच नानुष्ठेय इति भाग उद्धत्य दातव्य एव । मध्यमस्य तदर्ध चत्वारिं- । सममेव विभजेरनिति नियम्यते । +मिता.२।११७ शत्तमो भागः। एवं कनिष्ठस्य तुरीयो ज्येष्ठापेक्षयाऽशीति- (४) सोदरासोदरविभागगोचरश्च ज्येष्ठस्य विंश तमो भागः। एवमुद्धते परिशिष्टं त्रिधा कर्तव्यम् । उद्धारः।
*दा.४२ तत्र सर्वेभ्यो द्रव्येभ्यो यद्वरं श्रेष्ठं तज्ज्येष्ठस्यैव । अथवा। (५) विभागकर्तुरिच्छया विभागवैषम्यम् । 'द्रव्येष्वपि परं वरम्' इति पाठः । उत्तमाधममध्य
अप.२।११४ मानि यानि द्रव्यादीनि सन्ति ततस्तस्माद्यदेकं श्रेष्ठं ।
(६) ज्येष्ठस्येति मध्यकाद्धनाविंशतितमं भागं कृत्वोतत्तस्यैव तदुक्तं भवति । यत्र गावोऽश्वा वा सन्ति । एकः श्रेष्ठो ज्येष्ठस्य दातव्यो न द्रव्यान्तरेण मूल्येन वा | + पमा., मपा. मितागतम् । स्वीकर्तव्यः। त्रयाणां सर्वेषां गुणिनामयमुद्धारविधिः ।। * विषमविभागशास्त्रचर्चा 'एकाधिक हरेज्ज्येष्ठः' इति मनुगुणवतामुद्धारदर्शनात् ।
मेधा. वचने द्रष्टव्या।