________________
श्रीमू.
११८६
व्यवहारकाण्डम् पैतामहे शुभे । सूतः सूत्यां (यज्ञाभिषवभूमौ) समुत्पन्नः अन्यत्र चण्डालेभ्य इति । केवलमिति । केवलमेवं सौत्येऽहनि महामतिः ॥ तस्मिन्नेव महायज्ञे जज्ञे वर्तमानः उक्तप्रकाराव्यभिचारेण व्याप्रियमाणः, राजा प्राज्ञोऽथ मागधः ॥' इति विष्णुपुराणप्रथमांशतृतीया- स्वर्ग आप्नोति । अन्यथा उक्तप्रकारव्यभिचारेण ध्याये । 'ब्रह्मणः पौष्करे यज्ञे सुत्याहे वितते सति । पृष- वर्तमानः, नरकं आप्नोति। सर्वेषामिति । अन्तरालानां, दाज्यात् समुत्पन्नः सूतः पौराणिको द्विजः ॥ वक्ता | समो ज्येष्ठांशरहितः विभागः। स च सर्वेषां स्त्रीणां वेदादिशास्त्राणां त्रिकालामलधर्मवित् ॥' इत्यग्निपुराण- पुरुषाणां चाविशेषेण भवति । प्रथमाध्याये, 'त्वया सूत महाबुद्धे भगवान् ब्रह्मवि- प्रान्ते श्लोकमाह-देशस्येति । देशस्य जनपदादेः, त्तमः । इतिहासपुराणार्थ व्यासः सम्यगुपासितः ॥ त्वं जात्याः ब्राह्मणादेः, संघस्य समुदायस्य, ग्रामस्यापि वा, हि स्वायम्भुवे यज्ञे सुत्याहे वितते सति । संभूतः संहितां यो धर्मः उचितः पारम्पर्यसिद्धः, तस्य ग्रामादेः तेनैव वक्तुं स्वांशेन पुरुषोत्तमः॥' इति कौर्मपुराणप्रथमाध्याये तद्धर्मानुसारेणैव, दायधर्म दायभाग, प्रकल्पयेत् । च व्यासशिष्यपौराणिकसूतस्यायोनित एवोत्पत्तिः प्रतिलोमसूतविलक्षणा कथ्यते, तथा द्विजत्वं विष्ण्वंशसंभूतत्वं
मनुः च। तथैव मागधस्यापि तत्सहपठितस्यायोनिजत्वम् ।
पुत्राणामुद्धारविचारः त एते इति । त एते पूर्वोक्ता आयोगवादयः, प्रति
___ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । लोमाः, राज्ञः स्वधर्मातिक्रमात् संभवन्ति स्वधर्मो वर्णा- |
ततोऽध मध्यमस्य स्यात्तुरीयं तु यवीयसः॥ श्रमरक्षा तस्यातिक्रमाद् यथावदकरणदोषात् जायन्ते ।
(१) यत्तु स्मृत्यन्तरे 'ज्येष्ठस्य विंश उद्धारः सर्वअथान्तरालानाह-उग्रादिति । उग्रात् क्षत्रियशूद्रा
द्रव्याच्च यद् वरम्' इत्यादिविभागवैषम्यमवगम्यते । पुत्रात् , नैषाद्यां ब्राह्मणशूद्रापुत्र्यां, जातः, कुक्कुटकः त
तद् भ्रातृणां परस्परानुमत्या विज्ञेयम् । अन्ये तु गुणापेक्ष दाख्यः। विपर्यये पुल्कस इति । निषादादुग्रकन्यायां जातः विभागवैषम्यवाक्यानां विषयं वर्णयन्ति कर्मार्थता च पुल्कसाख्यः। वैदेहिकायां वैदेहकन्यायां, अम्बष्ठात् ,
तस्य मन्यमानाः । तत्तु पुरुषार्थत्वाद् द्रव्यस्यायुक्तमेवेति जातः, वैणः तदाख्यः । विपर्यये कुशीलवः अम्बष्ठयां वैदे
गम्यते । यामि त्वग्निहोत्राद्यकरणे द्रव्यापहरणादिहकाज्जातः कुशीलवाख्यः। क्षत्तायां उग्राद् जातः श्वपाक:
वचनानि, तान्यन्यायवर्तिपुरुषप्रशासनार्थानि । न तु तदाख्यः। इति एते उक्ताः, अन्ये च एवंजातीयाः
द्रव्यस्य क्रत्वर्थताप्रतिपादकानि । अतो भ्रातृणामेवेच्छया संकरजाश्च, अन्तरालाः वर्णजात्यन्तरालभवाः विज्ञेयाः ।
विभागवैषम्यम् । यत्त्वन्यायवर्तिनां निरंशत्वं गौतमेकर्मणेति । वैण्यः वेणजातिरेव, कर्मणा लङ्घनप्लवनादिस्ववृत्तित्यागपूर्वकवास्तुवृत्तिस्वीकारेण, रथकारः तदा- (१) मस्मृ.९।११२, विश्व.२०१२१ पू., स्मृत्यन्तरम् । ख्ययोच्यते, न तु रथकारो नामान्तरालोऽन्य इत्यर्थः। मेधा.ततोऽध (तदर्ध) द्रव्येष्वपि परं वरम् इति पाठः, मिता. तेषामिति । तेषां अन्तरालानां, स्वयोनौ विवाहः अम्ब- २।११४,११७; दा.३७; अप.२।११४(=); व्यक.१४१; ष्ठस्याम्बष्ठीविवाहो निषादस्य निषादीविवाह इत्येवं समा- स्मृच.२६५;विर.४६८पमा.४८६,४८९ रत्न.१४०;मपा. नजातीयविवाहः कार्यः । पूर्वावरगामित्वं पूर्वस्याम्बष्ठा
६४५:६७८ पू.; सुबो.२ १३२ (=) पू.; विचि.२०० सर्व देरुत्कृष्टस्य अवरगामित्वं अपकृष्टनिषाद्यादिगामित्वं न
(पितृ); व्यनि.; स्मृचि.२९ मस्य...यसः (मस्यैव स्यात्त
रीयं कनीयसः) नारदः; नृप्र.३४.३५, दात.१९३; चन्द्र. तु निषादादेरम्बष्ठयादिगामित्वं, वृत्तानुवृत्तं च पूर्वाचा
७१ विचिवत् ; दानि.१ स्मृत्यन्तरम् ; व्यप्र.४३९; व्यउ. रानुवृत्तिं च, स्वधर्मान् स्थापयेत् स्वधर्मतया कल्पयेत् ।
१४३(=) ततो...मस्य (मध्यमे तु तदर्ध) यवी (कनी); व्यम. शद्रसधर्माणो वेति । तेषामित्यनुवर्त्य प्रथमान्ततया
४३ (तदर्ध मध्यमस्य स्यात्तदर्ध तु कनीयसः); विता.२९५, विपरिणमयितव्यं, अन्तरालाः शूद्रधर्मेण वा धर्मवन्तः | तो तटतयं च सम., कर्तव्याः । ते च न सर्वे किन्तु चण्डालवर्जा इत्याह- | भाच.यद्वरम् (यत्परम् ).