________________
दायभागः-पुत्राणां सोद्धारसमविषमविभागाः
११८५ मानुषहीनो ज्येष्ठस्तृतीयमंशं ज्येष्ठांशाल्लभेत। लमेत यथाप्राप्तस्वांशानपहानेन । इत्थमेकस्त्रीपुत्रविभाचतुर्थमन्यायवृत्तिनिवृत्तधर्मकार्यो वा। कामाचारः गोऽभिहितः ।
श्रीमू. सर्व जीयेत । तेन मध्यमकनिष्ठौ व्याख्यातौ। अन्तरालवर्णानां समो विभागः तयोर्मानुषोपेतो ज्येष्ठांशादधं लभेत ।
शूद्रादायोगवक्षत्तचण्डालाः। वैश्यान्मागध___ ज्येष्ठांशमाह । एकस्त्रीपुत्राणामिति–एकस्याः स्त्रियाः वैदेहको । क्षत्रियात्सूतः । पौराणिकस्त्वन्यः सूतो पुत्राणां बहूनां मध्ये, बाह्मणानां, अजाः ज्येष्ठांशः ज्येष्ठांश- मागधश्च ब्रह्मक्षत्राद्विशेषतः । त एते प्रतित्वेन कल्पनीया भवन्ति, यज्ञार्थत्वेनोत्कृष्टत्वात् । क्षत्रि- लोमाः स्वधर्मातिक्रमाद् राज्ञः संभवन्ति । उग्रा. याणां अश्वाः ज्येष्ठांशः युद्धार्थत्वेन तथात्वात् । वैश्यानां नैषाद्यां कुक्कुटकः, विपर्यये पुल्कसः । वैदेहिगावः ज्येष्ठांशः वाणिज्यार्थत्वेन तत्त्वात् । शूद्राणां अवयो कायामम्बष्ठाद् वैणः, विपर्यये कुशीलवः । मेषाः ज्येष्ठांशः कृष्याद्यर्थत्वेन तथात्वात् । काणलिङ्गा क्षत्तायामुग्राच्छुपाकः । इत्येतेऽन्ये चान्तरालाः । इति । काण एकदृक् तल्लिङ्गास्तजातीयाः पङ्ग्वादयः कर्मणा वैण्यो रथकारः । तेषां स्वयोनौ विवाहः । अजा अश्वा गावोऽवयश्च, तेषां ब्राह्मणादीनां चतुर्णा पूर्वावरगामित्वं वृत्तानुवृत्तं च स्वधर्मान् स्थापयेत्। यथाक्रम, मध्यमांशः। भिन्नवर्णा अनेकवर्णा अजा- शूद्रसधाणो वा अन्यत्र चण्डालेभ्यः । केवलदयः, तेषां कनिष्ठांशः। चतुष्पदेत्यादि। चतुष्पदाभावे, मेवं वर्तमानः स्वर्गमाप्नोति राजा नरकमन्यथा । रत्नवर्जानां, द्रव्याणां, एकं दशानां भागं दशभागमेकं, सर्वेषामन्तरालानां समो विभागः। ज्येष्ठो हरेत् । कुतो ज्येष्ठोऽधिकमंश हरेदित्याह-प्रति- देशस्य जात्याः संघस्य धर्मो ग्रामस्य वापि यः । मुक्तस्वधापाशो हि भवतीति । यस्माद् ज्येष्ठः कण्ठ- उचितस्तस्य तेनैव दायधम प्रकल्पयेत् ।। निवेशितपितृकर्मपाशो भवति तस्मादित्यर्थः। इति औश.
प्रतिलोमानाह-शूद्रादित्यादि । शूद्राद्वैश्यायामुत्पन्न नसो विभाग इति । यथोक्तप्रकारो विभाग उशनसा आयोगवो नाम, क्षत्रियायां क्षत्तः, ब्राह्मण्यां चण्डालः । विहितः। अप्रतिषेधाच्चायं कौटल्यस्या भिमतो द्रष्टव्यः ।
क्षत्तशब्द इहाकारान्तः प्रयुक्तः, अत एव स्त्रियां आकाप्रकारान्तरमाह-पितुरिति । पितुः परिवापात् परिच्छ.
रान्तोऽनुपदं प्रयोक्ष्यते । वैश्यान् मागधवैदेहकाविति । • दात् , यानं आभरणं च ज्येष्ठांश:। शयनासनं, भुक्त
वैश्यात् क्षत्रियायां जातो मागधः, ब्राह्मण्यां वैदेहकः । कांस्यं भोजनस्थालं च, मध्यमांशः । कृष्णधान्यायसं
क्षत्रियात्सूत इति । क्षत्रियाद् ब्राह्मण्यां जातः सूतः। कृष्णधान्यं तिलवरकादि आयसं अयोविकारश्च, गृह
पृथुचक्रवर्तियज्ञभूम्युत्पन्नस्य पौराणिकस्य सूताख्यस्य परिवापो मुसलादिर्गहपरिच्छदः, गोशकटं च गोयुक्तं
मागधाख्यस्य च पृथुस्तोत्रविधायिनः प्रतिलोमजत्वशङ्काशकटं च, कनिष्ठांशः । शेषद्रव्याणां उक्तातिरिक्त
प्राप्ति मनसि कुर्वस्तां परिहरति-पौराणिकस्त्वन्यः सतो द्रव्याणां, एकद्रव्यस्य वा द्रव्यस्यैकस्यापि वा, समः
मागधश्च ब्रह्मक्षत्राद् विशेषतः इति । अस्यार्थः-पुराणसर्वपुत्रसाधारणो विभागः।
प्रवक्ता रोमहर्षणापरनामा यः सूतः सः, अन्यः उक्तात् मानुषहीन इति । मानुषशब्देन मनुष्यसामान्यस्यापेक्षितः पुरुषकारगुणो गृह्यते तद्रहितो, ज्येष्ठः ज्येष्ठांशात्
प्रतिलोमजसूताद्भिन्नः, यस्तत्सह पठितः पुराणेषु मागधो
नाम स च प्रतिलोमजमागधाद्भिन्नः। ब्रह्मक्षत्राद् तृतीयमंश लभेत, न तु कृत्स्नं ज्येष्ठांशम् । अन्यायवृत्तिः,
विशेषतः विशेषेण युक्तः सूतो ब्राह्मणाद् विशिष्ट उत्कृष्टः निवृत्तधर्मकार्यो वा, चतुर्थ ज्येष्ठांशचतुर्भागं लभेत ।
मागधः क्षत्रियाद् विशिष्ट इति । एतच्च तथ्यम् । यतः कामाचारः इत्वरः, सर्व जीयेत ज्येष्ठांशमखिलं हाप्येत ।
'हस्ते तु दक्षिणे तस्य दृष्ट्वा चक्रं पितामहः । विष्णोरंश तेन मध्यमकनिष्ठौ व्याख्याताविति । तयोरप्येष न्यायः
पृथं मत्वा परितोषं परं ययौ ॥ तस्यैव जातमात्रस्य यज्ञे संचारयितव्य इत्यर्थः । तयोः मध्यमकनिष्ठयोः, मानुषोपेतः पुरुषकारयुक्तो मध्यमः कनिष्ठो वा, ज्येष्ठांशादधैं (१) कौ.३।७.