________________
११८४
व्यवहारकाण्डम्
दीनां ज्येष्ठभागद्वयावशिष्टस्याऽप्याधिक्ये सति विज्ञेयम् । अत्रापि नष्टानामपि पुत्राः पित्र्यानेवांशान् लभन्त
बौवि. इति वाचनिकी व्यवस्थेति विज्ञानेशः। अपरार्कवसिष्ठः
| भारुच्यादयस्तु प्रमीतपितृकाणां पितृद्वारागतद्रव्यदायस्य ज्येष्ठस्य व्यंशित्वम् । पुत्राणामुद्धारविचारः। यथेष्टविनियोगार्हस्वत्वसंभवात् पितृस्वत्वस्यैव विभाम अथ भ्रातृणां दायविभागः। ड्यंशं ज्येष्ठो | इति पितृतो भागकल्पनेति न्याय सिद्धार्थानुवादः । अत हरेत , गवाश्वस्य चानुदशमम । अजावयो गृहं एवाह कात्यायनः-'स एवांशस्तु सर्वेषां भ्रातृणां न्यायतो च कनिष्ठस्य । कार्णायसं गृहोपकरणानि च भवेत्' इत्याहुः ।
सवि.३७३ मध्यमस्य ।
महाभारतम् द्यशमिति, द्वावंशी ज्येष्ठो हरेद्वाश्वस्येति दशसु गोषु .. पुत्राणां स पविभागः । ज्येष्ठस्याधिकभाक्त्वम् । अश्वेषु चैकैकं श्रेष्ठं गृह्णीयात् । इदं च वसिष्ठवचनं ज्येष्ठस्य जातानां समवर्णायाः पुत्राणामविशेषतः । सातिशयगुणवत्त्वे इतरयोश्च गुणवत्त्वे। विर.४७९ सर्वेषामेव वर्णानां समभागो धनात्स्मृतः ।। विष्णुः
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः। पुत्राणां समाविभागः ज्येष्ठोद्धारश्च
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ।। सेवणोंः पुत्राः समानंशानादधुः । ज्येष्ठाय
सवर्णनेकभार्यापुत्राणां विषमविभागः । श्रेष्ठमुद्धारं दद्युः।
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप । (१) एतच्च पुत्राणां भिन्नसंख्यकत्वे । विर.४७६
विवाहवैशिष्टयकृतः पूर्वपूर्वो विशिष्यते ॥ (२) एवं विजातीयपुत्रसमवायेऽपि विभागमुक्त्वा
हरेज्येष्ठः प्रधानांशमेकं तुल्यासु तेष्वपि । इदानीं सजातीयसमवाये तमाह-समानवर्णा इति ।
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ।। यदि चतुर्णामपि वर्णानां सजातीया एव पुत्रा भवेयुस्तदा
एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः । ते समानेवांशानादधुः । इदं चैकमातृकाणां, भिन्न
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ मातृकाणां तु समसंख्यानां मातृत एव विभागः । सैवर्णासु तु जातांनां समान् भागान् प्रकल्पयेत्॥ समांशत्वस्य ज्येष्ठेऽपवादमाह-ज्येष्ठायेति । सर्वस्मिन्
कौटिलीयमर्थशास्त्रम् पितृधने यत् श्रेष्ठं गोमिथुनााद्धारं विंशादिवज्ज्येष्ठाय
पुत्राणामुद्धारविचार: सर्वापेक्षया कनीयांसो दद्युः।
। एकस्त्रीपुत्राणां ज्येष्ठांशः ब्राह्मणानामजाः क्षत्रियद्येकः प्रमीतः द्वौ वा प्रमीतौ एको वा स्थितो याणामश्वाः, वैश्थानां गावः, शूद्राणामवयः । द्वौ वा स्थितौ तत्पुत्रा विषमसमाः तत्रापि पितृतो काणलिङ्गास्तेषां मध्यमांशः, भिन्नवर्णाः कनिभागकल्पना।
ष्ठांशः । चतुष्पदाभावे रत्नवर्जानां दशानां भागं
द्रव्याणामेकं ज्येष्ठो हरेत् । प्रतिमुक्तस्वधापाशो हि (१) वस्मृ.१७।३९-४२ (ख) दशमम् (सदृशम्) काष्र्णायसं (काष्ठं गां यवस); दा.४२ (गवा...मध्यमस्य०); व्यक. भवति इत्योशनसो विभागः । पितुः परिवापाद् १४२-१४३; मभा.२८।१३ (चंशं....मस्य०); विर.४७९ यानमाभरणं च ज्येष्ठांशः, शयनासनं भुक्तकांस्यं दाय...वयो (दायभागो वंशं हरेज्ज्येष्ठो गवाश्वस्य चैक दशम- च मध्यमांशः, कृष्णधान्यायसं गृहपरिवापो मजादयो) नि च (नि); व्यप्र.४४० दाय...चानु (दायभागो गोशकटं च कनिष्ठांशः शेषद्रव्याणामेकद्रव्यस्य बंशं हरेज्ज्येष्ठो गवाश्वस्य चात्र).
वा समो विभागः । (२) विस्मृ.१८।३६-३७ सव (समव); विर.४७६ नं (नानं) रं+(च); विभ.३९,९४,
(१) भा.१३।४७१५७,५८. (२) भा.१३१४७१५९-६१. (३) सवि.३७३.
(३) भा.१३१४७।१६. (४) कौ.३१६,