________________
११८२
.
व्यवहारकाण्डम्
(१) खोरो वृद्धः, कूटो वामनाकृतिः, वण्डो विकृत- उद्धतावशिष्टस्य समविभाग इति प्रथमः कल्पः लागूल:, एते मध्यमस्य यदि बहवो भवन्ति पशवः।। समधेतरत्सर्वम् ।
दा.३८ (१) इतरदुद्धतशिष्टं सर्वे समधा गृह्णीयुः सममित्यर्थः। (२) काण एकनेत्रो विकलाङ्ग इति यावत् । खोरो | द्विधा बहुधेत्यादौ दृष्टो धाप्रत्ययः प्रयुक्तः। गौमि. वृद्धः। खोट इति पाठे विकलपादः। कूटः शङ्गहीनः । (२) एवमुद्धृतोद्धारशिष्टं समं विभक्तव्यम् । ननु च वणेटो विकलवालधिः। गवाश्वादिषु य एवंरूपः स | विभागे समधैव सर्वस्मिन् प्राप्ते वचनादुद्धार उक्ते शेष मध्यमस्योद्धारः स च काणादियद्यनेको भवति । इतरेषा- समधैव प्राप्नोतीति नार्थोऽनेन सूत्रेण । नैष दोषः, यदि मप्यस्ति चेदिति ।
हि पिता विभागं करोति तदोद्धारप्रतिषेधार्थमिदमिति । अविर्धान्यायसी गृहमनोयुक्तं चतुष्पदा चैकैकं अन्ये तु पितुरुद्धारप्रतिषेधार्थमिदमिति ब्रुवते । अयं च यवीयसः ।
प्रकारो ज्येष्ठे कनिष्ठे च गुणवति द्रष्टव्यः। मभा. (१) अविरूर्णायुः । जातावेकवचनं यावन्तोऽवयः।। __ज्येष्ठस्य यशित्वं इतरेषां समांश इति द्वितीय: कल्प: एकस्य चतुष्पदां चैकैकमित्येव सिद्धत्वात् । अपर
। व्यंशी वा पूर्वजः स्यात् । आह-यद्यपि पितुरेक एवाविस्तथाऽपि स यवीयसः । (१) द्वावंशी द्यशं, तदस्य विद्यत इति घशी, भागचतुष्पदां चैकैकमिति तु बहुविषयमिति। धान्यं व्रीह्यादि। द्वयं ज्येष्ठस्योद्धार इत्यर्थः।
मभा. अय आयसं दात्रादि । धान्यमयश्चेति धान्यायसी। (२) पूर्वजो विद्यादिना ज्येष्ठ इत्यर्थः। स्मृच.२६६ एतदुभयं यावत्किंचिद्गृहे । गृहं यत्र आस्यते । अनः
(३) इदं च ज्येष्ठस्यैव गुणातिशययुक्तत्वे अन्येषां शकटं युक्तं बाह्याभ्याम् । चतुष्पदां च गवादीनामेक- | निगुणत्वे ।।
विर.४७८ मिष्टं गृह्णीयात् । अयं कनीयसः उद्धारः । अयं च
। ऎकैकमितरेषाम् । सर्वकनीयसः । इतरेषामुद्धारो यो मध्यमस्य । गौमि. अयं विभागो यदि ज्येष्ठ एव गुणवान् अन्ये
(२) अविः प्रसिद्धः । एकवचनादेकं, धान्यं । निर्गुणाः तदा द्रष्टव्यः।। व्रीह्यादि । अयो लोहं आनुरूप्येण धान्यायसोः कल्प
ज्येष्ठादितारतम्येन विभागतारतम्यं इति तृतीयः कल्पः नार्थ द्विवचनम् । एवं च न सर्व गृह्णीयात् । गृहमेकं एकैकं वा धनरूपं काम्यं पूर्वः पूर्वो लभेत । शकटं युक्तं चतुष्पदां च गवादीनामेकैकं पृथक्पृथगा- (१) कल्पान्तरेषु बहुषु क्षेत्रादिष्वैकैकं धनरूपं ज्येष्ठानुरूप्येण यवीयसः कनीष्ठा गृह्णीयुः। अयं कनिष्ठोद्धारः। नुपूर्ताद् गृह्णीयुः । काम्यं यस्य यदिष्ट स तद्गृह्वीयादिति
+मभा. (३) एवमन्यत्रापि यत्र उद्धारे गुरुलधुभावस्तत्र
(१) गौध.२८।८; दा.३८ मथे (ममि); व्यक.१४१;
मभा. गौमि.२८८ घेत (था चेत); विर ४७० घेत (मेवेत); भ्रातृणां ज्येष्ठमध्यमकनिष्ठानां गुणवत्त्वाद्यपेक्षया व्यवस्था
पमा.४९० मधे (म चे); समु.१२८. द्रष्टव्या । लोके तु ज्येष्ठमात्रपुरस्कारेण च मध्यम
(२) गौध.२८९; दा.३८; व्यक.१४२; मभा.जः कनिष्ठोद्धारं चानादायैव ज्येष्ठस्य विशोद्धारो दृश्यते ।
स्यात् (जस्य); स्मृच.२६६ शी (शं); विर.४७८; व्यप्र.
xविर.४७१ ४४०; विभ.४०,४२ (स्यात्०); समु.१२८ विच.७३ मभा., विर. गौमिगतम् ।
गोभिल:. +पमा. मभागतम् । ४ शेष मभागतम् ।
(३) गौध.२८।१०; दा.३८; ब्यक.१४२; मभा.; ४९० (काणः खोडः कूट: वण्डो मध्यमस्यानेकश्चेत् ); समु. | व्यप्र.४४०. १२८.
(४) गौध.२८।११; व्यक.१४२; मभा. गौमि.२८९ (१) गौध.२८७, दा.३८; व्यक.१४१; मभा.; | भेत (भते); विर.४७९ धन-(धन) पं (पवत् ) वः (वतः); गौमि.२८१७; विर.४७०; पमा.४९० समु.१२८. | विभ.४० का (यत्का).. ...
मभा.