________________
दायभागः-पुत्राणां सोद्धारसमविषमविभागाः
११८१ तस्यामकल्पेतां द्विभाग इन्द्रस्तृतीये विष्णुस्तद्वा यस्मात्पितुः प्रजापतेः सकाशात् स्रजोलामेन श्रेष्ठोएषाऽभ्यनूच्यत उभा जिग्यथुरिति ।
ऽभूत् तस्माल्लोके पुत्राणां मध्ये यः पुत्रो धनतममिव ततस्तावुभौ तस्यां गव्यकल्पेतां व्यवस्थां कृतवन्तौ। अतिशयितमेव धनदायमुपैति पितुः सकाशात् दायत्वे. इन्द्रो द्विभागे व्यवस्थितः। विष्णुस्तृतीये भागे व्यव- नोपगच्छति तं पुत्रं मन्यन्ते । लौकिका जानन्ति अयस्थितः । तदेनमर्थममिलक्ष्य काचिदृग्वेदेऽप्यगनूच्यते । मेव पुत्र इदं सर्वे पुत्रसंबन्धि प्रामादिकं भविष्यति सा च भागत्रयप्रतिपादिका । तस्याश्च प्रतीकम् 'उभा सर्वस्याधिपतिः भविष्यति ।
ताब्रासा. जिग्यथुः' इत्येतत् ।
. तैसा. पुत्राणां ज्येष्ठादितारतम्यानुसारेण विषमविभागः । विभागो गुणवान् भ्राता उद्धारभाक्
जीवति पितरि पित्रधीनः । इन्द्रो वै वृत्रमहन्त्सोऽन्यान्देवानत्यमन्यत । स तैदिमं साम सृष्टमद उत्क्रम्य लेलायदतिष्ठत् , महेन्द्रोऽभवत् स एतमुद्धारमुदहरद्वत्र हत्वा । तस्य सर्वे देवा ममत्विन् आसन् मम ममेति, तदुद्धार एवास्यैष भाग एव ।
तेऽब्रुवन् विदं भजामहा इति । तस्य विभागे न सोमो ओषधीनामधिराजस्तस्य वा एष भागो समपादयन् , तान् प्रजापतिरब्रवीदपेत मम वा यदकृष्टपच्यं तदुद्धार एवास्यैष भाग एव। एतत्, अहमेव वो विभक्ष्यामीति । सोऽग्निम__ अतिथेरातिथ्यमसि विष्णवे त्वेति । सोऽ ब्रवीत् , त्वं वै मे ज्येष्ठः पुत्राणामसि, त्वं, प्रथमो स्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैषऽऋते वृणीष्वेति...अथेन्द्रमब्रवीत् त्वमनुवृणीष्वेति । छन्दोभ्यः।
अथ सोममब्रवीत् त्वमनुवृणीष्वेति । तेदिन्द्रमेवान्वादित्यानाभजतीन्द्राय स्वाभिमा
गौतमः तिनऽइति सपत्नो वाऽअभिमातिरिन्द्राय त्वा
____ पुत्राणामुद्धारविचारः सपत्नघ्नऽइत्येवैतदाह सोस्योद्धारो यथा श्रेष्ठस्यो
विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदयुक्तो द्धारः एवमस्यैषऽऋते देवेभ्यः।
रथो गोवृषः । पितुरिष्टो भ्राता उद्धारभाक्
(१) मिथुनमजादीनां उभयतोदत् अश्वादि तयुक्तो सोऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्यादिति तामस्मै स्रजं प्रत्यमुश्चत्ततो वा इन्द्राय प्रजाः
दा.३८ रथः गोयुक्तो वृषः।
(२) अधुना पितुरूवं जीवति च तस्मिन्विभागश्रेष्ठथायातिष्ठन्त तच्छिल्पं पश्यन्त्यो यत्पितर्य
प्रकारमाह-विंशतिभाग इति । सर्वस्मात्पितृधनाविंशपश्यन् । तस्माद्यः पुत्राणां दायं धनतममिवोपैति
तितमो भागः, मिथुनं गवादिषु स्त्रीपुंसयोर्युग्मम् । उभतं मन्यन्तेऽयमेवेदं भविष्यतीति ।
यतोदन्ता अश्वाश्वतरगर्दभास्तेषामन्यतमाभ्यां युक्तो रथः, प्रजायामिति जातावेकवचनं मे मदीयासु प्रजासु मध्ये
गोवृषः पुंगवः । अयमुद्धारो ज्येष्ठस्य । गौमि. इन्द्रः श्रेष्ठ: प्रशस्यतमः अधिकः स्यादिति सः प्रजापतिः कामितवान् कामयित्वा च तामात्मीयां सजे अस्ये
(३) अयमुद्धारः सति संभवे ज्येष्ठस्य । +मभा. न्द्रस्य प्रत्यमुञ्चत । गले बद्धवान् ततोऽस्येन्द्रस्य श्रेष्ठयार्थ
काणखोरकूटवण्डा मध्यमस्यानेकाश्चेत् । प्रजा अन्वजानन् यत्पितरि श्रेष्ठयकारणं शिल्पमपश्यत् तच्छिल्पमाश्चर्य सुरूपमिन्द्रे पश्यन्त्यः विलोकयन्त्यः
* विर., पमा. गौमिगतम्। + शेषं गौमिगतम् । लक्षणहेत्वोः क्रियाया इति दृशेहतौ शतृप्रत्ययः ।
(१) जैउबा.११५१.
(२) गौध.२८।५; दा.३८; ग्यक.१४१ मभा. गौमि. (१) तैसं.७।१५।४. (२) मैसं.४।३।१.
२८१५; विर.४७० पमा.४८९; समु.१२८. (३) मैसं.४।३।२. (४) शबा.३।४।१।११.
(३) गौध.२८६, दा.३८, व्यक.१४१; मभा.ण्डा (५) शबा.३।९।४।९. (६) ताबा.१६।४।४।३,४. । (ण्टा); गौमि.२८६ वण्डा (वणेटा); विर.४७०; पमा.