________________
११८०
व्यवहारकाण्डम्
है धने पुत्रजीमूतवाहवरोधात् ।
(२) जीवपितृकस्य पुनः पित्रा सह कथं पैतामह- | रूपेण जाता अनुशयतस्तत्पक्षपुरुषसंबन्धाः पितृस्था धनविभाग इत्याकाङ्क्षायामाह बृहस्पतिः-द्रव्य इति। | इत्युच्यन्ते । किंचित्कालं श्लेष्मरूपेण रेतोरूपेण परिण
पमा.४९६ | तानां स्त्रीसंबन्धेन तस्यां प्रविष्टा गर्भस्था इत्युच्यन्ते । तस्मान्न पितुरिच्छयैव विभागो नापि पितुर्भाग- | एवं पितृमातृसंबन्धप्रभृति तद्धनेषु तथा स्वामित्वमस्तीति द्वयम् ।
पमा.४९७ | ततः स्वत्वं ततो विभागोऽपि । न विभागात्स्वत्वमिति । (३) पौत्रस्य पैतामहधने पित्रा सह कथं विभाग
व्यनि. इत्यपेक्षायामाह बृहस्पतिः--द्रव्य इति । पित्रा सम
व्यासः एवांशो ग्राह्यो न तु स्वार्जितवदत्र विषमविभागपक्षा
क्रमागते गृहे क्षेत्रे पितापुत्राः समांशिनः । श्रयणेनार्थद्वयमित्यर्थः ।
रत्न.१४१ / पैतृके न विभागार्हाः सुताः पितुरनिच्छतः ।। (४) पैतामहे धने पुत्रपौत्रयोः समांश पौत्रेच्छया च
| (१) पितर्यनिच्छत्यपि पैतामहधनविभागो भवतीविभागमाह-द्रव्य इति । यत्तु [जीमूतवाहनव्याख्यानं] | त्याह व्यासः-क्रमागत इति । रत्न.१४१ तन्मिताक्षराप्रद्वेषजान्ध्यकृतम् । पूर्ववचोविरोधात् (२) अर्थापितामहाद्यर्जिते तदनिच्छयाऽपि विभा. 'अनेकपितृकाणां तु पितृतो भागकल्पनेत्यनेन सर्वसिद्धेश्च गाहा इत्यर्थः ।
. व्यम.४२ तेन तत्र पितुरपि सम एव । विता.३१७-३१८
(१) अप.२।१२१ पिता (पितृ) के न (केण) सुताः (पुत्राः); (५) पितामहार्जिते त्वेकपुत्रेणापि सह समांशित्व
स्मृच.२८० सुताः (पुत्राः) च्छतः (च्छवः) उत्त.; विर. माह बृहस्पतिः-द्रव्य इति ।
व्यम.४३ ४६१ गृहे (गृह); रत्न.१४१ विरवत् ; व्यनि.गृहे (गृह) जाता जनिष्या गर्भस्थाः पितृस्था ये च मानवाः। पिता (पितृ); सवि.३७५ (क्रमायाते गृहक्षेत्रे पुत्रपौत्राः समांसर्वे काङ्क्षन्ति तां वत्तिमनाच्छेद्या ततस्तु सा॥ शिनः) पू.; ब्यम.४२ गृहे (गृह) च्छतः (च्छया) बृहस्पतिः जनिष्यमाणानां विशेषणं गर्भस्था इति । तिलमाष- विता.३१८; बाल.२।११७ गौतमः :२।११९ पितापुत्राः
(पितृपौत्राः): २।१२१, च्छतः (च्छया); विभ.५९ च्छतः (१) व्यक.१५२; व्यनि. सर्वे (सर्वेऽपि) अना (न वि); | (च्छया); समु.१३४ गते गृहे (याते गृहे) पिता (पित्रा) समु.९४.
सुताः (पुत्राः).
पुत्राणां सोद्धारसमविषमविभागाः वेदाः
नजैष्टम् । न परा जयेथे । एनोरेनयोर्यवयोर्मध्ये कतरश्चज्येष्ठो भ्राता द्विभागहारी
नैकतरोऽपि न परा जिग्ये । न पराजैष्ट । हे विष्णो उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कत- | इन्द्रश्च त्वं च युवां यद्यद्वस्तु प्रत्यपस्पृधेयां असुरैः रश्चनैनोः। इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं सहास्पृधेयां त्रेधा लोकवेदवागात्मना त्रिधा स्थितं वि तदैरयेथाम् ॥
सहस्रममितं च वि तदैरयेथां व्यक्रमेथामित्यर्थः । (१) हे इन्द्राविष्णू उभोभौ युवां जिग्यथुः। शत्रू.
| (२) हे विष्णो त्वमिन्द्रश्चोभौ यदपस्पृधेयां यदा (१) ऋसं.६।६९।८; तैसं.३।२।११।२, ७।१।६।७; कासं. | परस्परं स्पर्धितवन्तौ तत्तदा गोसहस्रं त्रेधा विभज्यै१२।१४; मैसं.२।४।४; असं.७।४४।१; बा.६।१५।६; रयेथामिन्द्रस्य द्वौ भागौ विष्णोरेको भाग इत्येवं शबा.३।३।१।१३, गोबा.२।४।१५.
प्राप्तवन्तौ।
तैसा.
ऋसा.