________________
दायभागः-पैतामहद्रव्यस्खाम्यविचारः
११७९
तन्मातृधन इवात्रापि मातृजीवने पुत्राणां न परस्परं नाभिहिते मातर्यनिवृत्तरजस्कायां संतानसंभवात् तद्विभागो धर्म्यः । अतो गौतमायुक्तविभागे धर्मवृद्धिरपि वृत्तिलोपस्य च 'ये जाता येऽप्यजाताश्च' इत्यादिवचनेन मात्रुपरम एव वेदितव्येति जीमूतवाहन आह । तत् गर्हितत्वान्निवृत्तरजस्कायां तु तस्यां तदप्रसक्तेरुपरतस्पृहे पितृधने मात्रभावापेक्षया अदृष्टार्थत्वापत्तेः प्रागेव निर- पितरीव विभागः प्रशस्त इति तस्यार्थः । तथा सति स्तम् । यच्च पैतृकमित्येकशेषस्याप्रमाणकत्वात् पौनरु- निवृत्तरजस्कायां तस्यां तदीयऋक्थाधिकारिकन्यासंतानक्त्यापत्तेश्च नास्य मातृधनपरत्वमित्युक्तम् । तदप्यदृष्टार्थ- स्यासंभवात्सुतरां तदिच्छया तद्धनविभागोऽपि पुत्राणातापत्तिभयादेकशेषस्य स्वीकर्तव्यत्वादयुक्तम् । पौनरुक्त्यं मुचित इति मातृधनगोचरताऽप्यस्य वचसः संभवतीति त्वयुक्तम् । पूर्वोक्तस्यापि मातृधनविभागस्य विशेषविधा- न किंचिदेतत् । यदपि व्यासबृहस्पतिवचसोर्मातृप्राधान्य नायानुवादोपपत्तेः। याज्ञवल्क्यवाक्ये तु मिताक्षराकृता च सापत्नविभागस्योक्तं तन्ममाप्यविरुद्धम् । यथा हि - 'मातापित्रोधन सुता विभजेरन्नित्युक्तम् । तत्र मातृधने- 'जीवतोरस्वतन्त्रः स्याजरयापि समन्वितः' इत्यादिवचनऽपवादमाह' इत्युत्तरार्धमवतारयता पौनरुक्त्यं परिहृतम्। वशाद्विभागोत्तरमपि पुत्रस्य पितृमातृपारतन्त्र्यं तथै'ताभ्य ऋतेऽन्वय' इति च दुहित्रभावेऽन्वयः पुत्रादि- तद्वचनवशान्मातृभाग एवायमिति बुद्धया तदाज्ञावशर्मातृधनमृणाव शिष्टं गृह्णीयात् इति व्याख्याय इदं वदतया तजीवनावधि स्थेयमित्येतावता पितृधनविभागेच- 'विभजेरन् सुताः पित्रोरूर्ध्वमक्थमणं समम्' | ऽपि तस्यां जीवन्त्यामनधिकारः कुतस्त्य इत्यलमधिकेन । इत्यनेनैव सिद्धमपि स्पष्टार्थमुक्तं इत्युक्तम् । न
व्यप्र.४५०-४५३ चात्र पित्रोरूर्वमित्येवास्तु संबन्धः। मातृधनविभाग
बृहस्पतिः स्योत्तरार्धेऽभिधानापितुक्थमृणमिति पर्यवस्यति । तथा
द्रव्ये पितामहोपात्ते स्थावरे जङ्गमे तथा । च 'ताभ्य' इत्यादेर्निरर्थकानुवादत्वमपि न प्रसज्यतीति
सममंशित्वमाख्यातं पितुः पुत्रस्य चैव हि। वाच्यम् । ऋक्थऋणपदयोः ससंबन्धिकार्थत्वात्तदा
(१) अंशित्वं समं समानं न च स्वेच्छया स्वोपात्तकाङ्क्षायां खवास्योपात्तपित्रोरितिपदानुषङ्गस्यैव परि
धनवत् न्यूनाधिकविभाग दातुमर्हति न पुनरंशः सम शेषावगतार्थिकपितुः पदान्वयापेक्षयाभ्यर्हितत्वात् ।
इति तस्यार्थः । द्विपितृकपित्रभिप्रायं वा समभागतदशेन तु ताभ्य इत्यस्यानुवादत्वस्याप्यभ्युपगमौ
वचनम् ।
दा.४६ चित्यात् । ये त्वन्वयपदं दुहित्रन्वयदौहित्रादिपरत्वेन व्याच.
___* वीमि.व्याख्यानं, व्यवहारप्रकाशकारेण कृतं जीमूतवाहनक्षते । तन्मते तु वैयर्थ्यशंकैव नास्ति । तदेतद्विस्तरेण
खण्डनं च 'भो पितामहोपात्ता' इति याज्ञवल्क्यवचने स्त्रीधन विभागप्रस्ताव प्रपञ्चयिष्यामः । शंखलिखितोक्तं
द्रष्टव्यम्। मातरि जीवन्त्यामस्वातन्त्र्यं तु मानववत्तद्धनगोचर- (१) दा.४५-४६; अप.२।१२१ तथा (ऽपि वा); व्यक. मपि संगच्छत एव । 'भ्रातृणामि'त्या दिव्यासवचनमपि १४१; स्मृच.२७९ स्था...था (जङ्गमे स्थावरेऽपि वा) व्यासः सहवासप्राशस्त्यमात्रमुभयजीवन आहेति जीवतोरिति
विर.४६१; पमा.४९६ स्मृचवत् ; रत्न.१४१, दीक.४३ साहित्यविवक्षायामपि न दोषः। वस्तुतस्तु पित्रोरूर्ध्व
अपवत् ; व्यनि.स्थावरे जङ्गमे (जङ्गमे स्थावरे) सममंशि (समं
स्वामि) चैव हि (चोभयोः); स्मृचि.२८ सममं (ससमां) चैव मपि 'ज्येष्ठ एव तु गृह्णीयात्' इति सहवासस्य मुख्य
हि (चोभयोः); नृप्र.३५ स्मृचवत् ; सवि.३७४ स्मृचवत् ; त्वाद्विभागस्य च धर्मवृद्धयर्थत्वान्मातरि जीवन्त्यामपि
चन्द्र.६९(-) पुत्रस्य चैव हि (पौत्रस्य चोभयोः); वीमि.२। धर्मस्य पञ्चमहायज्ञादेरावश्यकत्वात्तवृद्धयर्थ विभाग
१२१ शित्वमा (शं समा); व्यप्र.४४६; व्यम.४३; विता. उचित एव । यत्त पित्रोरभाव इति बृहस्पतिवचने निवृत्त- ३१८ शि (श) चैव हि (चेच्छया); वाल.२।११७ तथा रजस्कायां मातरि जीवन्त्यामित्याद्युक्तं, तत्रोच्यते । उभय- (ऽपि वा) मंशि (मीश): २।१२१ स्मृचवत् ; विभ.५९ द्रव्ये जीवने सहवासः प्रशस्तस्तदभावे विभाग इति पूर्वार्धे| (द्रव्यं); सवि.१३४ स्मृचवत् ; विच.६६.