________________
११७८
व्यवहारकाण्डम्
सति च स्वाम्यसाम्ये पुत्रेच्छाया निमित्तत्वं तत्कृतं च । 'ऽप्यस्ति तदनुद्धते पित्रोद्धते तु तदिच्छावशवर्तितैव पैता. तस्याः कालोपलक्षणत्वं गलेपातिकमापतद् दुर्वारम् । महेऽपीति । मणिमुक्तादौ तु पैतामहेऽपि पितुरेव स्वातन्त्र्यं ननु पितुरंशद्वयं पितृत्वप्रयुक्तं न स्वाम्याधिक्यप्रयुक्तं 'मणिमुक्ताप्रवालानां' इत्यादिप्राग्लिखितवचनेभ्यः । नाप्यर्जकत्वप्रयुक्तम् । तस्य 'येन चैषां स्वयमुपार्जितं अत्र पित्रुपरमानन्तरं यो भ्रातृणां विभागः स पित्रोरिति स्यात्स द्यशमेव लभेत' इति वासिष्ठसाधारणवचनादेव द्विवचनादुभयोपरम एव पितृधनेऽपि न तु मातुरुसिद्धेः 'द्वावंशौ प्रतिपद्येत' इति विशेषवचनानर्थक्य- परमो मातृधनगोचर इति संग्रहकाराद्युक्तमादतव्यम् । प्रसंगात् । तस्मात्पित्रर्जितेऽपि ज्येष्ठपुत्रत्वप्रयुक्तं यथा पैतृकमित्यत्र पित्रोरिदमित्येकशेषकल्पनायां प्रमाणातस्यांशद्वयं विशेषवचनात्तथा पैतामहे पितुरपि । भावात्, 'जनन्यां संस्थितायां तु समं सर्वे सहोदराः।' अत एवास्मन्मते पुत्रार्जितेऽपि पितुरंशद्वयमिति चेत्, इत्यादिना मातृधन विभागस्याग्रे वक्ष्यमाणत्वाच्च अत्र सत्यम् । परं तु निःसंकोचप्रवृत्तस्वाम्यसाम्यवचनेन मातृधनविभागविधौ पौनरुक्त्यापत्तेश्च । याज्ञवल्क्येनापि तद्बाध्यते । पुत्रार्जिते तु पितुरंशद्वयाभावो भवदुदाहृतः- 'मातुर्दुहितर' इत्यादिना मातृधन विभागस्य 'विभजेरन् 'पुत्रवित्तार्जनात्' इति वचनस्य भवदुक्तार्थदूषणात्प्रागेव सुताः पित्रो रिक्थे' इति संबन्धो नाभिमतः किन्तु व्यवस्थापितः। न च तद्वचनादंशद्वयाभावेऽपि सामान्य- पित्रोरूर्ध्वमित्येव । पितुऋक्थमृणमिति तु संबन्धोऽर्थात् वचनादेव पुत्रार्जितेऽपि पितुरंशद्वयमायात्विति वाच्यम् । मातृऋक्थऋणविभागस्योत्तरार्धेनोक्तेः । अत एव वित्तार्जनस्य तत्र हेतुत्वोपन्यासवैयर्थ्यप्रसंगात् । न प्रागुक्तशंखलिखितवचने 'रिक्थमूलं हि कुटुम्बम्' च तदर्थवादमात्रमन्यथार्जकत्वप्रयुक्तभागद्वयस्य वसिष्ठ- इत्यादौ 'मातुरप्येवमवस्थिताया' इत्यनेन मातुरपेक्षयावचनादेव सिद्धर्विशेषवचनानर्थक्यापत्तिरिति वाच्यम्। प्यस्वातन्त्र्यं विभागानधिकारः सोदराणां तस्यामपि यतस्तथार्जकत्वप्रयुक्तपुत्रांशद्वयस्यावारणात् पितृत्व- जीवन्त्यामित्येतदर्थमेवोक्तम् । अतश्च-'भ्रातृणां जीवतोः प्रयुक्तपित्रंशद्वयेऽपि भागसाम्य एव पर्यवसानं भवेन्न तु पित्रोः सहवासो विधीयते । तदभावे विभक्तानां धर्मस्तेषां भवदभिमतपुत्रापेक्षया पितुरंशाधिक्यं तथाहत्यवचना- विवर्धते ॥ इति, व्यासवचने सहवासविधानमुखेन भावात् । यच्च किंचेत्यादिनानौचित्यमुक्तं तन्न किंचित् । पृथग्भाव निषेधाज्जीवतोरिति साहित्यमविवक्षितम् । अत वाचनिकसाम्येऽनौचित्याप्रसक्तेः। ज्येष्ठस्य ज्येष्ठत्वप्रयुक्त- एव एकस्मिन्नपि जीवति विभागो न धर्म्यः किन्तुभ मंशद्वयं पितृत्वप्रयुक्तं च पितुरिति ज्येष्ठपुत्रसाम्यापत्ते- परमे । 'पित्रोरभाव' इत्यादिबहस्पतिवचनेऽपि निवृत्त. स्त्वयाप्यनौचित्यस्य दुरत्वात् । मदनरत्नधृतकात्या- रजस्कायां मातरि जीवन्त्यां विभागस्य मातृधनगोचरयनवचनात्तु सर्वेषां भ्रातृणां पितापुत्राणां च समांश- त्वानुपपत्तेरुभयादुभयाभावोक्तविभागस्यैव जीवतोरपीत्यग्रहणमेव मुख्यमिति प्रतीयते । 'सकलं द्रव्यजातं यद्भा- पिशब्देन निर्दिष्टस्य शस्तत्वकीर्तनादुभयाभावे भ्रातृगैह्णन्ति तत्समैः । पितरौ भ्रातरश्चैव विभागो धर्म्य विभागः पितृधनगोचर एवेत्यवधार्यते । अत एव उच्यते ॥ इति । अत एव योगीश्वरोऽपि- 'सर्वे वा व्यासो मातरि जीवन्त्यां यो विभागस्तस्य मातृप्रधानस्युः समांशिनः' इति सर्वपदं प्रायुङ्क्त। अन्यथा समां- कत्वं दर्शयति । यथाह-'समानजातिसंख्या ये जाताशिनो वा कुर्वीत सुतानिति वदेत् । व्यप्र.४४७-४४८ स्त्वेकेन सूनवः । विभिन्नमातृकास्तेषां मातृभागः प्रश__ अयमत्र निर्गलितोऽर्थः। यद्यपि जन्मनैव पैतृके स्यते ॥' बृहस्पतिरपि-'यद्येकजाता बहवः समाना पैतामहे च धने पुत्रपौत्राणां स्वाम्यं तथापि पूर्वोक्त- जातिसंख्यया ।सापत्नास्तैर्विभक्तव्यं मातृभागेन धर्मतः।।' वचनैः पैतृके पुत्राणां पितृपरतन्त्रतया पितुश्चार्जकतया इति । अत्र जातिसंख्यया साम्ये सापत्नानामपि भागप्राधान्यात्पित्रा वार्जिते विनियुज्यमाने 'स्थावरं विशेषः स्वरूपकृतो नास्तीति मातृभागत्वविधानं मातृद्विपदं चैव' इत्यादिप्राक्प्रदार्शतवचनात्तव्यतिरिक्ते प्राधान्यपरमेवेति नायं पुत्राणां विभागः किन्तु तन्मातृपुत्रैरनुमतिरवश्यं कार्या । पैतामहे तु निषेधाधिकारो- णामित्युद्दिश्य विभागः कर्तव्य इत्यत्र तात्पर्यम् । तेनै