________________
दायभागः-पैतामहद्रव्यखाम्यविचारः
जीवद्विभागेऽपि पितामहादिधनविषये विषमविभागोन वा वचन पुत्रेच्छया वा विभागो भवति इति विभागकदाचिदपीति मन्तव्यम् । स्वार्जितधनविषये तु विषम- कालकथनप्रस्तावेऽभिहितत्वात् । मपा.६६०-६६२ विभागोऽपि युगान्तरे कदाचिदस्तीति जीवद्विभाग- (८) निबन्धः नैगमादिपण्यस्थले एकैकस्मिन्पण्ये प्रकरणेऽभिहितम् । .
+स्मृच.२७९ प्रतिदिनं प्रतिमासं वा इयत्पण्यमेतस्य जीवनार्थ (६) निबद्धयते इति निबन्धः आकरादौ नियतं | दातव्यमिति राजामात्यप्रधानपुरुषाधिकृतो निबन्ध लभ्यम् । विर.४६१ इत्युच्यते ।
*सवि.३७३ (७) ननु 'अनेक पितृकाणां तु पितृतो भागकल्पना (९) पतामहे धने पित्रा सह विभागे पितारच्छया इत्यनेन पैतामहधनस्य पितृद्वारा भागक्लप्तिन स्वरूपत | नांशकल्पना किन्तु पितुर्द्विगुणः पुत्राणां च समोंऽशः इत्युक्तं 'भूर्या पितामहोपात्ता' इत्यनेन तु पितापुत्रयोः स्यादित्याह-भूर्या पितामहोपात्तेति । भूर्हिरण्यादिपैतामहधने सममेव स्वाम्यमित्युच्यते अतः पूर्वापर- | द्रव्यं वा निबन्धो राजव्यवस्थापितं तरिकग्राह्यादिविरोध इति चेन्मैवं 'अनेकपितृकाणामि'त्येतत्पितरि मते पणादिकं यत्पितामहेनार्जितं तत्र पितुः पुत्रस्य चोभयोः पुत्राणां पैतामहधनविभागविषयम् । एतच्च 'पिततो सदृशं स्वाम्यं स्यान्न पितुरिच्छयैव विभाग इत्यर्थः । न भागकल्पनेत्यनेन पदेन द्योत्यते. पितद्वारा पौत्राणामेवां- तु 'द्रव्ये पितामहोपात्ते स्थावरे जंगमे तथा । सममंशं शसंबन्धोऽवगम्यते । एतत्त पितरि विद्यमाने न घटत
समाख्यातं पितुः पुत्रस्य चैव हि ॥' इति बृहस्पतिइति तस्यापि जन्मनैव स्वत्वात् पितरि मृते तु मरणा
वचनात्सम एवांशः पूर्वोक्तनारदवचनविरोधात् । देव तस्य तु स्वत्व निवृत्तेः पौत्राणामेवांशसंबन्धो घटत
बृहस्पतिवचने त्वंशभागित्वं तुल्यमित्येवार्थः, न त्वंशस्य इति पितृमरणानन्तरं पौत्रादीनां पैतामहधनविभाग
तुल्यत्वमपि । एवकारः सदृशमित्यत्रान्वेति । चकारात् प्रकार: 'अनेकपितृकाणामित्यनेन वचनेन नियम्यते ।
प्रपितामहोपार्जिते प्रपौत्रस्यापि स्वं भवतीति समुच्चि'भूर्या पितामहोपात्तेत्येतत्तु पितापुत्रयोः विद्यमानयोः
नोति ।
वीमि. पौत्रापेक्षया पैतामहधनविषयम् । एतच्च 'पितुः पुत्रस्य
(१०)[जीमूतवाहनं खण्डयति] तदनादेयम् । संदर्भचैव ही त्यनेनांशेन द्योत्यते। मृतस्य स्वाम्याभावा
विरोधात् । तथाहि अनेक पितृकाणां पितृद्वारकभागदन्यतरमृतावपि 'तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य
कल्पनामभिधायानन्तरं 'भूर्या पितामहोपात्ता' इत्युक्तं चैव ही'त्यनुपपन्नं स्यात् । यदा त्रयो भ्रातरस्तत्रैकस्यैकः
तत्रास्वाम्यमेव पौत्राणां पैतामहे धने, पितरि जीवति पुत्रः अन्यस्य द्वौ अपरस्य त्रय: तथा च सर्वेषु 'पिता
विभागाभावो वा, तदिच्छयैव वा स्वार्जितवद्विभाग इति पुत्रेषु विद्यमानेषु पूर्वोक्तैव व्यवस्था, यदा त्वेकपुत्र
शङ्कात्रयमेवोत्तिष्ठति । यन्मिताक्षरायामुक्तं, तन्निराकरसंततौ पुत्राः पौत्राश्च जीवन्ति पुत्रान्तरसंततौ तु न पुत्रः
णार्थमेवेदं वचनं तयाख्यानरीत्या संगच्छते । प्रमीतकिन्तु पौत्रा एव तदा जीवतः पितुः पत्राः 'भयां पितृकपौत्रविषयकत्वेन संकोचोऽस्य कुतः । न च धारे. पितामहोपात्ते'त्यनेन न्यायेन पैतामहधनं लभन्ते । यदने
श्वरावधारितरीत्या पौत्रमात्रविषयकतायामपि न्यूनाधिकपुत्रा मृताः पौत्रा एव वर्तन्ते तदा अग्रे पौत्रा एव
भागमात्रस्य पित्रिच्छाकृतनिरासायेदं न पित्रिच्छाकालस्वांशान् लभन्ते । 'अनेकपितृकाणां तु पितृतो भाग
तदीयभागद्वयस्याविशेषप्रवृत्तस्येति वाच्यम् । विनिकल्पनेत्यनेन न्यायेन 'भूर्या पितामहोपात्ते'त्यनेन न्यायेन
गमनाविरहात् । किंच । पित्रिच्छाया हेतुत्वं 'इच्छया तेषां प्रमीतपितृकत्वादयं च विभागक्रमः । पितामहे मृत
विभजेत्' इति तृतीयानिर्देशाच्छाब्दमार्थकं तु तस्या एवास्मिन्विद्यमाने पितामहेच्छया पुत्रेच्छया विभागो
विभागकालोपलक्षणत्वम् । तत्र शाब्दं हेतुं बाधमानेभवति न पौत्रेच्छया। पितरि विद्यमाने पित्रिच्छया ।
नानेनार्थिक कालोपलक्षणत्वं न बाध्यत इति चित्रम् ।
+ शेषं मितागतम् । * मितावद्भावः ।
* मित्लवद्भावः।