SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ११७६ व्यवहारकाण्डम् पितरि 'पितृतो भागकल्पना' इत्युक्तत्वात् । भवतु वा एव तद्धनं प्राप्नोत्वतिसंनिकर्षात् , तदर्थ सदृशं स्वाम्यवार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह-भूर्या पिता- मिति वचनम् । यथा पैतामहधने पितुः स्वाम्यं तथैव महोपात्तेति। भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्ण- तस्मिन्मृते तत्पुत्राणामपि, न तत्र संनिकर्षविप्रकर्षाभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभरस्येयन्ति भ्यां कोऽपि विशेषः पार्वणविधिना पिण्डदानेन द्वयोरपि क्रमुकफलानीत्याद्युक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत्पि- तदुपकारकत्वाविशेषादित्यभिप्रायः। अत एव मृतपितृतामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य पितामहकः प्रपौत्रोऽपि पुत्रपौत्राभ्यां सह तुल्याधिकारी च स्वाम्यं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । हि भवति पिण्डदत्वाविशेषात् ।। यस्मात्तत्सदृशं समानं तस्मान्न पितुरिच्छयैव विभागो जीवति तु पितरि पुत्राणां पितामहधनस्वामित्वे नापि पितुर्भागद्वयम् । अतश्च पितृतो भागकल्पनेत्येत सपुत्रापुत्रभ्रातृदयविभागे तत्पुत्राणामपि भागः स्यात् स्वाम्ये समेऽपि वाचनिकम् । 'विभागं चेत्पिता कुर्यात्' स्वामित्वाविशेषात् । तथा चाप्रक्रान्तत्वेनातदर्थत्वं वचइत्येतत्स्वार्जित विषयम् । तथा 'द्वावंशौ प्रतिपद्येत विभ- नस्य अनेकपितृकाणामेव प्रक्रमात् । निबन्धः कार्तिजन्नात्मनः पिता' इत्येतदपि स्वार्जितविषयम् । 'जीव- क्यामिदं दास्यामीति यन्निबद्धम् । द्रव्यं भूसाहचयोत् तोरस्वतन्त्रः स्याजरयापि समन्वितः' इत्येतदपि पार- द्विपदमभिहितम् । तन्व्यं मातापित्रर्जितद्रव्यविषयम् । तथा-'अनीशास्ते अयं वा धारेश्वरपुरस्कृतो वचनार्थः । इच्छया हि जीवतोः' इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे विभागदानप्रवृत्तस्य पितुः पैतामहधने सदृशं स्वाम्य च पितरि विभागमनिच्छत्यपि पुत्रेच्छया पैतामह- पुत्रैः सह न तत्र स्वोपार्जितधन इव न्यूनाधिकविभागद्रव्यविभागो भवति । तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये मिच्छातः कर्तुमर्हतीति । यथा विष्णुः--'पिता चेत् दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽप्यधिकारः। पुत्रान् विभजेत्तस्य स्वेच्छा स्वयमुपात्तेऽर्थे पैतामहे तु पित्रर्जिते न तु निषेधाधिकारः। तत्परतन्त्रत्वात् । अनु- पितापुत्रयोस्तुल्यं स्वामित्वम् । इदं सुव्यक्तं यदि पिता मतिस्तु कर्तव्या । तथाहि-पैतृके पैतामहे च स्वाम्यं पुत्रान् विभजति तदा स्वोपात्तेऽर्थे न्यूनाधिकविभागं यद्यपि जन्मनैव, तथापि पैतृके पितृपरतन्त्रत्वात् पितु स्वेच्छया पुत्रेभ्यो दद्यात् पैतामहे तु नैतत् यस्मात् श्चार्जकत्वेन प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते तत्र तुल्यं स्वामित्वं न पुनः पितुः स्वच्छन्दवृत्तिता । द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्य- अतः पितापुत्रयोः पैतामहधने समविभागाथै सदृशं मविशिष्टमिति निषेधाधिकारोऽस्तीति विशेषः । मनु- स्वाम्यमिति वचनं, पुत्राणां वा विभागस्वातन्त्र्यार्थमिति रपि.-'पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न मतद्वयमपि हेयम् । एवमेवापरमपि वचनं व्याख्येयम् । तत्पुत्रभजेत्साधेमकामः स्वयमार्जतम् ॥' इति (मस्मृ. अतः पैतामहादिधने पितुर्भागद्वयं, पितुरिच्छात एव ९२०९) । यत्पितामहार्जितं केनाप्यपहृतं पितामहेना- विभागो न पुत्रेच्छयेति सिद्धम् । दा.२९-३२ नुद्धतं यदि पितोद्धरति तत्स्वार्जितमिव पुत्रैः सार्धम (४) समश्च विभागो न स्वार्जितधनवद्विषमः कार्यः। कामः स्वयं न विभजेदिति बदन् पितामहार्जितमकामो निबन्धो नामास्मिन्भागे प्रतिक्षेत्र प्रतिगृहं चैतावद्धनऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति । ममुष्मै देयमिति । +अप. +मिता. +मिता. (५) निबन्धः क्लप्ततया याचकादिभिः पण्यादिषु (३) तस्य मिरवद्यविद्योद्योतेन द्योतितस्तत्वतोऽयमर्थः। गह्यमाणोंऽशः। सदृशं स्वाम्यं स्यादित्यनया वचोभङ्गया यत्र द्वयोर्धात्रोर्जीवपितृकयोरप्राप्तभागयोरेकः पुत्रमुत्पाद्य समानांशित्वमेवोक्तमिति मन्तव्यम् । अन्यथा पूर्वोक्तविनष्टोऽन्यो जीवति, अनन्तरं पिता मृतः, तत्र पुत्र वचनसमानार्थता स्वरसतो युक्ता न स्यात् । एवं च + पमा., व्यनि., व्यम., विता. मितावद्भावः । + मितावद्भावः । अग्न्याधानश्रुतिविरोधपरिहारो विश्ववत् ।
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy