________________
पैतामहद्रव्यस्वाम्यविचारः पैतामहे द्रव्ये पितापुत्रयोः स्वाम्यं तद्विभागश्च
विष्णुः
याज्ञवल्क्यः 'पिता चेत् पुत्रान् विभजेत् तस्य स्वेच्छा स्वय- भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । मुपात्तेऽर्थे ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः+।। 'पैतामहे त्वर्थे पितापुत्रयोस्तुल्यं स्वामित्वम् । (१) अथ किं विभागात् स्वत्वं, उत स्वत्वे सति
(१) इदं सुव्यक्तं यदि पिता पुत्रान् विभजति तदा विभाग इति । विभागात् स्वत्वमित्याहुः । अन्यथा स्वोपात्तेऽर्थे न्यूनाधिकविभागं स्वेच्छया पुत्रेभ्यो दद्यात् जातपुत्रस्याधानादिश्रुतिद्रव्यसाधारण्यात् स्वत्यागासंभपैतामहे तु नैतत् यस्मात् तत्र तुल्यं स्वामित्वं न पुनः | वाद् विरुध्यते, इच्छया वा विभागस्मृतिर्न स्यात् । न पितुः स्वच्छन्दवृत्तिता।
दा.३१ च तदनुज्ञानादनुष्ठानमिति युक्तं, जातमात्रस्यानुज्ञाना. पितामहधनात् पितुर्भागद्वयम् । दा.३७ शक्तेः। इत्याद्याशंकामपाकर्तुमाह-भूर्या पितामहो
अस्यार्थः । स्वोपत्तेि यावदेव ग्रहीतुमिच्छति अर्ध पासेति । भूर्या पितामहोपात्ता निबन्धो वा अक्षयनिधिः भागद्वयं त्रयं वा तत् सर्व तस्य शास्त्रानुमतं न तु पैता- अन्यदेव वा द्रव्यं, तत्र पितापुत्रयोस्तुल्यं प्रभुत्वं स्यात् महेऽपि ।
| प्रत्येतव्यं निर्विचिकित्समेवेत्यर्थः। उभयोरित्यविभक्तस्यैव (२) पितृद्रव्यानुपश्लेषार्जितधनविषयमेतत् । स्वत्वज्ञापनार्थम् । भूम्यादेः पृथगुपादानमविभाज्यत्वात्
विर.४६४ स्थायित्वाद्वा द्रष्टव्यम् । यत्त्वनुष्ठानविरोधादि चोद्य, तत् (३) स्वार्जितेऽपि स्वेच्छया न्यूनाधिकविभागो।
स्वयमार्जितेनापि तत्सिद्धेर्न किंचित् । तदानीमेव वा भक्तत्वबहुपोष्यत्वाक्षमत्वादिसत्वासत्वकारणात् ।
विभज्यानुष्ठानमस्तु । या त्विच्छया विभागस्मृतिः सा दात.१६५
स्वयमुपात्तद्रव्यवतो द्रष्टव्या । अतः स्वत्वे सति विभाग इति सिद्धम् ।
विश्व.२।१२४ (१) विस्मृ.१७।१; दा.३१,४७,५३, अप.२।११४ (२) अधुना विभक्ते पितर्यविद्यमानभ्रातृके वा पात्ते (पार्जिते); विर.४६४; दीक.४२ स्य स्वेच्छा (दा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । अध्रियमाणे स्वेच्छया); स्मृसा.५४ (=) तस्य स्वेच्छा (स्वेच्छया); विचि.
+ भेधा,व्याख्यानं 'पैतृकं तु पिता' इति मनुवचने १९६; व्यनि. स्वेच्छा (स्वेच्छातः); दात.१६५:१६७
द्रष्टव्यम् । (पिता...जेत्०); वीमि.२।११६ घेत् (यत्) स्वेच्छा
(१) यास्मृ.२१२१; अपु.२५६७, विश्व.२।१२४ (स्वेच्छया); ब्यप्र.४४६; विता.२९३; बाल.२।११६ मेधा.९।२०९; मिता. चोभयोः (चैव हि); दा.२९, अप.; अपवत् ; सेतु.७१; विभ.४४; समु.१२७; विच.३९,६३.
व्यक.१४०; स्मृच.२७९:२९५ उत्त., स्मृत्यन्तरम् । विर. (२) विस्मृ.१७।२ पिता (पितृ); दा.३१,५३ त्वर्थे (तु): ४६१, पमा.४९६, रत्न.१४१; मपा.६६०; सुबो.(3)२ ४७ त्वर्थे (तु) मित्वम् (म्यम् ); स्मृच.२७९ (अर्थे पैतामहेऽपि ३२ वा (च) शषं मितावत् ; व्यनि.; स्मृचि.२८ वा (च); पितापुत्रयोस्तुल्यं स्वाम्यम् ); दीक.४२ त्वथें (तु); व्यनि. नृप्र.३५, दात.१६६, सवि.३७३मितावत् : ४१३ उत्त., (अर्थे पैतामहे पितृपुत्रयोः स्वाम्यं तुल्यम् ) दात.१६५-१६६ स्मृत्यन्तरम्; वीमि.; व्यप्र.४४५ मितावत् : ५१८ उत्त.; दीकवत् ; व्यप्र.४४६ दा. (पृ.४७)वत्; सेतु.७१ (स्व३०) व्यउ.२१, व्यम.३९ वा (च):४३, विता.३१८ मितावत् । मित्वम् (म्यम्); विभ.६० दीकवत् ; समु.१३४ (अर्थे राको.४५. सुबोवत् ; बाल.२२३२,२११३५ (पृ.२१८) पैतामहे पितापुत्रयोस्तुल्यं स्वाम्यम् ); विच.२७,३८,३९,६३ मितावत् ; सेतु.७४ वा (च); विभ.५९:६४ उत्त.; समु. दीकवत.
१३४, विच.२७,३९.