________________
दायभागः — पितृकर्तृको विभागः
सेमन्यूनाधिका भागाः पित्रा वेषां प्रकल्पिताः । तथैव ते पालनीया विनेयास्ते स्युरन्यथा || (१) पित्रा शास्त्रावगतप्रकारेणेति शेषः प्रकारान्तरेण कल्पितानां अधर्म्यत्वेनापालनीयत्वात् । न हि स्वेच्छयेव स्वार्जितधनेऽपि कस्यचित्पुत्रस्य निष्कसहसेग कस्यचित्पुत्रस्य कपर्दिकामात्रेण विभागः कृतो धम्यों भवितुमर्हति । अनिदंप्रथमविभागस्यैव स्वस् व्यवस्थापकत्वात् । न च इच्छया विषमविभागोऽनिदं प्रथम एव 'इच्छया विभजेत् सुतानिति निवद्धत्वा दिति वाच्यम् । अस्याः स्मृतेस्तथाविधविभागानिबन्ध कलात् । तथा हि स्वतस्तावदयुतत्वेऽपि यदपरा पास्याः स्मृतेः परिशेषात् तथैव विभागप्रतिपादनपरत्वमापादितं तत्प्राक्प्रतिपादितसम्यगर्थसद्भावे सति अपास्तमिति स्वेच्छामात्रेण पित्रा स्वार्जितधनेऽपि कृतो विषमविभागः पुत्रैरनुशये सत्यपालनीय इति सिद्धम्
।
स्मृच. २६१ (२) तुरर्जिते विषमविभागविधानम् ।
*विर.४६८
(२) तस्माजीवद्विभागे अजीवद्विभागे च विषमविभागोऽस्तीति कथं सुताः सममेव विभजेरन्निति नियम्यते । मैवम् सत्यं शास्त्रतो विषमविभागोऽस्ति तथापि -लोकविद्विष्टत्वादनुबन्ध्यादिवत् नानुष्ठीयते ।
+पमा.४९२
११७३
(१) दा.५३ अप. २ ११४, २।११६६ व्यक. १४१; स्मृ. २६१; विर.४६८ स्तं स्युर ( स्स्युरतोऽ) नारदबृहस्पतियाज्ञवल्क्याः; स्मृसा.५५; पमा. ४९२; विचि. २०१ विज्ञेयाः ( पतिताः); व्यनि. भागाः (भावात् ); नृप्र. ३४ येषां प्र (ये ये वि) शेषं विरवत् क्रमेण नारदः; चन्द्र. ७१ विरवत् व्यप्र. ४३९; बाल. २।११६ ते पा (तै: पा); विभ. ६४; समु. १२७; विच. ५७; विव्य. २८ (=).
कात्यायनः मातृपितृपुत्राणां समविभागविधिः सेकलं द्रव्यजातं यद्भागृहन्ति तत्समैः । पितरौ भ्रातरश्चैव विभागो धर्म्य उच्यते ॥
(१) यन्मध्यगं द्रव्यजातं तत्सकलं पित्रादयो यत्र विभाग समैरेव भागेहन्ति स विभागः शास्त्रावगतत्वात् धर्मादनपेत इत्युच्यत इत्यर्थः । स्मृच.२६०
(२) धयों धर्मादनपेतः । 'मनुः पुत्रेभ्यो दा व्यभजत्' इत्यविशेषेण समविभागश्रुतेः। विषमविभाग शास्त्रदृष्टोऽपि खोकविरोधात् श्रुत्यन्तरविरोधाच नानुप्रेय इति समेर्भागैर्मध्यकद्रव्यं गृहन्तीति नियम्यते । अतवास्मिन् कलियुगे अननुष्ठेयस्वात् ज्येष्ठायुद्धारपक्षा न प्रतिपादिताः । सवि. २५४ (३) मदनरनतकात्यायनवचनात्तु सर्वेषां भ्रातृणां पितापुत्राणां च समांशग्रहणमेव मुख्यमिति प्रतीयते ।
व्यप्र. ४४८
*वैतामहं समानं स्वात्पितुः पुत्रस्य चोभयोः । स्वयं तूपार्जिते पित्रा न पुत्रः स्वाम्यमर्हति ॥ एतत्पितामहचनानुपजीवनेन पितर्युपार्जिते द्रष्ठअप. २।१२१
3
व्यम् । जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् । निर्भाजयेन्न चैवैकमकस्मात्कारणं विना ||
(१) नैकमधिकदानेन विशेषयेत् न च निर्भाजयेत् विभागशून्यं न कुर्यात् । कारणं विना, उद्धारादिविशेषो × दा.व्याख्यानं ‘न्यूनाधिकविभक्ताना' इति याज्ञवल्क्य- हि बहूनामेव नैकस्य एकस्यापि च पुत्रस्य कारणं विना २१ते (दू. १९६९) इष्टयम् । अपायानं यूनाधिकविशेषो न कार्यः कारणवशा कार्य एवं एकस्थाविभक्तानां' इति याज्ञवल्क्यवचने गतम् । व्यप्र., बाल. 'न्यूना - धिकविभक्तानां' इति याज्ञवल्क्यवचनस्य मितावद्भावः ।
। अपव्याख्यानं
।
पीत्यवगतेर्नोद्धारापेक्षो विशेषः किन्तु पितुरिच्छ एवेति यथोक्त एवार्थः ।
+वा.५६-५७
* विचि विरगतम् ।
+ व्यनि पमागतम् ।
÷ सेतु. दागतम् ।
(१) स्मृच. २६०; रत्न. १३९; सवि. ३५४ तरौ (तरो); व्यप्र.४४८; ब्यम.४३ सविवत् बिता. ३१४ धर्म्य (धर्म); समु. १२७ सविवत् .
(२) अप. २।१२१ स्मृच. २७९ पू. २८० तू (चो) उत्त; व्यनि ; समु. १३४ स्मृचवत्.
(३) दा. ५६; दात. १६५; व्यप्र. ४३९; बाल. २१११६, २११० भांज (भांग) सेतु.७२ विभ.४४६ विध.५५.