________________
११७२
.
व्यवहारकाण्डम् ...)
विभागस्य, इच्छातश्च भागद्वयत्रयन्यूनाधिकानामपि (२) समधनैः कृतो यो विभागप्रकारस्तत्र पित्रा प्राप्तेर्विफलो विधिः, नियमार्थत्वं च वचनस्य न वर्णनीयं, मह्यमेकमधिकं श्रेष्ठं धनं न दत्तमिति ज्येष्ठेनानुशयो न विष्णुविरोधात् । .
दा.४४.४७ कार्यः । तथा यः पित्रा कृतो न्यूनाधिकधनैर्विभागस्तत्र • तथा पुत्रार्जितेऽपि धने पितुरंशद्वयं द्वावंशाविति पित्राऽस्मभ्यं न्यूनं दत्तं ज्येष्ठायाधिकमिति अनुजैरनुशयो गृहीतांशद्वयमिति चाविशेषश्रुतेः। दा.४९ न कार्यः । पितुरिच्छया प्राप्तस्यैवात्र धर्म्यत्वात् ।
(३) विभजन्निति वदन्पितृकर्तृके जीवद्विभागे भाग- कुतस्तस्यैव धर्म्यत्वमित्यपेक्षिते इत्युक्तं 'सर्वस्य हि पिता द्वयमात्मनो न पुनः पुत्रकर्तृके जीवद्विभाग इति दर्श- प्रभुः' इति । सर्वविधस्य पितृकर्तृकविभागस्य यतः यति । पितृकर्तके विभागेऽप्यात्मनो भागद्वयग्रहणे विशे- पितैव प्रभुरित्यर्थः।
स्मृच २६१ . षमाहतुः शंखलिखितौ 'स यद्येकपुत्रः स्यात् द्वौ भागा- (३) पूर्व (भ्रातृणामविभक्तानां' इति मनुश्लोके) संभूवात्मनः कुर्यात् 'इति।
स्मृच.२६१ योत्थाने भ्रातणां मिलित्वा धनार्जने विषमभागनिषेधन(४) एतच्च शंखपालोचनया एक पुत्रत्वे द्रष्टव्यम् । मिदं तु पितुरर्जिते विषमविभागविधानमित्यविरोधः । विर.४६५
विर.४६८ (५) एवमादिकं युगान्तरे विषमविभागप्रतिपादन- (४) तस्माद्विषमविभागः शास्त्रसिद्धोऽपि लोकविरो. तया स्थापितम् । स्वार्जितद्रव्यविषयं वा । पैतामहधन. धाच्छतिविरोधाच्च नानुष्ठेयः । इति सममेव विभजेरविषये तु न क्वापि विषमविभागः । इति । +पमा.४९७ निति नियमो घटते ।
पमा.४९४ (६) इदं त्वेकपुत्रपरम् ।
+व्यम.४३ (५) इति तद्युगान्तरपरम् । व्यम.४४ 'पित्रैव तु विभक्ता ये समन्यूनाधिकैर्धनैः।
बृहस्पतिः तेषां स एव धर्मः स्यात्सर्वस्य हि पिता प्रभुः॥
. पितृकृतसमविषमविभागविधि: ... (१) सर्वधनप्रभुत्वस्य हेतुत्वात् पैतामहे च तदसंभ- जीवद्विभागे तु पिता गृहीतांशद्वयं स्वयम् ।। वात् न्यूनाधिकविभागः पितृकृतः पितृधनविषय एवायं (१) तत्र यदा पितैवेच्छातः पुत्रान् विभजाते तदा धर्म्यः ।
___दा.५३ पैतामहधनात् भागद्वयं स्वयं गृह्णीयात् । दा.३६
। सामान्येनांशद्वयाभिधानोपदेशों बृहस्पतिना दर्शितः। ___x दात. दावद्भावः । वीमि. दावद्भावः, तच्च 'यदि कुर्या.
दा.४४ समानशान्' इति याज्ञवल्क्यवचने द्रष्टव्यम् । ___+ मितावद्भावः ।
स्वार्जितधनात्तु यावदेव ग्रहीतुमिच्छति तावदेव - ** प.व्याख्यानं 'विभागं चेत्पिता' इति याज्ञवल्क्यवचने गृह्णीयात् ।
___Xदा.५२ (पृ. १.६८) द्रष्टव्यम् । बाल. 'शक्तस्यानीहमानस्य' इति। (२) एतच्च शंखपर्यालोचनया एकपुत्रत्वे द्रष्टव्यम्। याज्ञवल्क्यवचनस्य मितावद्भावः (पृ.११६९)।
+विर.४६५ (१) नासं.१४।१५ समन्यूनाधिकै (हीनाधिकसमै) धर्मः शेषं शक्तस्यानीहमानस्य' इति याज्ञवल्क्यवचने (भागः): नास्मृ.१६१५ समन्यूनाधिके (हीनाधिकसमें); दा. (पृ.११६९) द्रष्टव्यम्। व्यप्र. स्मृचगतम्, 'शक्तस्यानीहमानस्य' ५३ धर्मः (धर्म्यः); अप.२१११४; व्यक.१४१; स्मृच.२६१ इति याज्ञवल्क्यवचनस्य मितावद्भावश्च । x सेतु. दागतम् । दावत् ; विर.४६८ धर्मः (भागः) स्य हि (स्यैव); पमा. + चन्द्र., ब्यप्र., विता. विरगतम्। . ४९१, रत्न.१३९, दीक.४२ दावत् ; व्यनि.; नृप्र.३४
| (१) दा.३६,४४; स्मृच.२६१ वृद्धबृहस्पतिः; विर. दावत् ; ग्यप्र.४३९ दावत् ; व्यम.४४; विता.२९५ दावत् ;
| ४६५ स्वयम् (स्वकम् ); रत्न.१३९; व्यनि.; चन्द्र.१ बाल.२।११६ कैर्धनैः (कन च) धर्मः (धर्म्यः); सेतु.७१% भागे (भागस्य) तां ... स्व (यादंशकद); व्यप्र.४४४; विता. विभ.६४, समु.१२७ दावत; विच.२७-) त्रेव तु (त्रा | ३१३; सेतु.७३ विभ.६०,६३ ता....स्व (यादंशकर); सह): ५७ तु (च).
समु.१२७; विच.५५.