________________
दायभाग:-पितृकर्तृको विभागः रेण । सहवासस्यैवात्र पक्षान्तरत्वात्। तथा च व्यासः । वसिष्ठेन ज्येष्ठस्यांशद्वयमभिधाय उपार्जकस्याप्यंश'भ्रातृणां जीवतोः पित्रोः सहवासो विधीयते !' इति । द्वयं पृथगभिहितम् ।
दा.४२ स्मृच.२५९ तदेवमुक्तप्रबन्धेन यत्र ज्येष्ठभ्रातुरेव पितृधने भाग(३) वाशब्दो विकल्पार्थः। पिता वा पुत्रा वा द्वयं कथं तत्र जनकस्य दानविक्रयपरित्यागक्षमस्य विभजेयुः । वयसि स्थित: पूर्वविशेषेण हीनतया | पितामहधनसंबन्धमूलस्यातिगुरोः पितुरेव स्वपितअसमर्थ इत्यर्थः । अत एव गौतमः--'विभक्तजः | धने भागद्वयं न संभवति ? जन्मविद्यागुणज्येष्ठ इति पित्र्यमेवेति विभागोत्तरकालं पुत्रोत्पत्तौ विभागमाह । वाक्येन च पितृसमत्वेन भागद्वयं ज्येष्ठस्याति दिशन् श्रेष्ठः प्रशस्ततमोऽधिक इत्यर्थः । यथा वाऽस्य पितुर्मति- पितुर्भागद्वयं ज्ञापयति बृहस्पतिः-'जीवद्विभागे तु र्भवति समाधिकभागेष तथा विभजेत् । विर.४६४ पिता गृह्णीतांशद्वयं स्वयमिति सामान्येनांशद्वयाभिधानो
(४) पितैव वेत्येवकारवाशब्दाभ्यां व्याधितत्वादि- | पदेशो बृहस्पतिना दर्शितः। तथा नारद:-'द्वावंशी दोषराहित्ये पितरेव विभागकरणेऽधिकारः। अन्यथा प्रतिपद्येत' इति । द्रव्यं विभजन् पिता द्वावंशावात्मनो पुत्राणामित्यर्थः।
सवि.३५१ गृह्णीयात् न पुनरात्मनो द्रव्यं विभजनिति संबन्धः, (५) स्वयमेव स्खयमिच्छति चेत्, न बलादित्येवमर्थ पूर्वोक्तविरोधात् । किंच पैतामहधने पितापुत्रयोः समस्वयंग्रहणम् । यथा वेच्छेत् तथा, ज्येष्ठविभागविषयमिति
भागित्वे यावद्धनं पितुस्तावदेव पुत्रस्यापीति वाच्यं न तु केचित् । अन्ये सर्व विषयमूनं वाधिकं वात्मेच्छानुरूपं यावदेव यदेव धनं तावदेव तदेव पुत्रस्यापीति, मध्यविभजेदिति ।
नाभा.१४।४।
गत्वापत्तेः, जायापत्योरिव विभागाभावप्रसंगात् । एवं च द्वावंशौ प्रतिपद्येत विभजनात्मनः पिता।
सति भ्रातृणां विभागे यदा ज्येष्ठस्य ज्येष्ठतया भागद्य(१) इत्येतदपि स्वार्जितविषयम् । मिता.२।१२१ । कल्पनं तदा तत्पुत्रस्यापि भागद्वयकल्पने पुत्रेण सह (२) तत्र यदा पितेवेच्छातः पुत्रान् विभजति तदा
ज्येष्ठस्य चत्वारोऽशाः भ्रात्रन्तरस्यैकोऽशः स्यात् बहुपैतामहधनात् भागद्वयं स्वयं गलीयात् । 'जीवद्विभागे तु | पुत्रत्वे च ज्येष्ठस्य तत्पुत्राणां पितृसमभागकल्पने कनिष्ठपिता गृह्णीतांशद्वयं स्वयमिति बृहस्पतिना'द्वावंशौ प्रति- भ्रातुयत्किचिदेव स्यादिति महाजनविरोधः। यच्च बृहपद्येत विभजन्नात्मनः पितेति नारदेन चाविशेषेण
स्पतिवचनं-'द्रव्ये पितामहोपात्ते स्थावरे जंगमे तथा। प्रतिपादनात् । किंच इतोऽपि पितमहाधनात् पितु
सममंशित्वमाख्यातं पितुः पुत्रस्य चैव हि ।।' अंशित्वं समं र्भागद्वयम् ।
दा.३६-३७
समानं न च स्वेच्छया स्वोपात्तधनवत् न्यूनाधिक
विभागं दातुमर्हति न पुनरंशः सम इति तस्यार्थः । द्वि___+ विता. व्याख्यानं स यथेकपुत्रः' इति शंखलिखित- पितृकपित्रभिप्रायं वा समभागवचनम्। 'तत्र स्यात् सदृशं वचने (पृ. ११६७) द्रष्टव्यम् ।
स्वाम्यमिति वचनं तु प्रागेव व्याख्यातम् । किंच यद्यसौ x स्मृसा., मपा., व्यनि., नाभा., व्यप्र., व्यउ. पिता स्वपितुः पुन्नामनरक निवतको ज्येष्ठस्तदा तस्य स्वमितावद्भावः ।
भ्रातृनेवापेक्ष्य यत्र पितृसमत्वेन भागद्वयं सुतरां तस्य (१) नासं.१४।१२; नास्मृ.१६।१२; मिता.२।१२१
पुत्रापेक्षया भागद्वयं युक्तं पुत्राणां क्रमागतधनसंबन्धस्य (D); दा.३६:४४, उ.२।१४।१; व्यक.१४१, स्मृच.
पित्रधीनत्वात् । अथ यः पितुर्न ज्येष्ठः पुत्रस्तस्य २६१; विर.४६५; स्मृसा.५५; पमा.४९१:४९७; रस्न,
खपुत्रैः सह समांशतोच्यते । तन्न, मध्यमादिपुत्राणाम१३९ मपा.६४७; सुबो.२।१२१(-); दीक.४३ प्रतिपद्येत (आत्मनः कुर्यात् ); व्यनि.; नृप्र.३४; दात.१६७;
प्यध्यर्धादिविधानात् पितृतया भागद्वयस्यैव सुतरां युक्तसवि.३५५:३७३=); वीमि.२०११६;व्यप्र.४४४; व्यउ.
त्वात् । सामान्येन च पितापुत्रयोः समांशाभिधानस्य १४४; ब्यम.४३; विता.३१३, राकौ.४५१ विभ.६०
भवतो मुनीनां चानुचितत्वात् । किंच पितुरंशद्वयाभिधानं ६३ समु.१२७ विच.५५,६५.
स्वोपात्तद्रव्यगोचरमित्यप्यनुपपन्नं, तदिच्छानुरोधित्वात