________________
११७०
व्यवहारकाण्डम्
(२) ज्येष्ठं वा श्रेष्ठभागेनेति न्यूनाधिको विभागो । एतदितरपदत्रयेणैव वक्तव्यस्याभिहितत्वात् । अस्मदर्शितः । तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यति-न्मते तु इच्छया विभजेदिति स्वोपात्तधनविषयं, रेकेणान्यथाविषमविभागनिषेधार्थमाह-न्यूनाधिकेति । श्रेष्ठांशतासमानांशतयोस्तु पैतामहधनगोचरत्वमिति न न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिक- | किमप्यनर्थकम् ।
दा.५२-५४ विभागो यदि धर्म्यः शास्त्रोक्तो भवति तदासौ पितृ- (४) उक्तो विषमविभागः स धर्मत्वादनतिक्रमणीय कृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः। इत्याह--न्यूनाधिकेति । पुत्रैर्वाऽर्जितधनस्य न्यूनाधिका. अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्रायः। यथाह | शदानेन पुत्राणां विभक्तधनानां स एव धर्मो यः पित्रा नारद:-'व्याधितः कुपितश्चैव विषयासक्तमानसः । कृतोऽतोऽसौ नातिक्रमणीयः।
अप. अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥' इति । (५) एवं चात्मेच्छया यः पक्षः पित्रा परिगृहीतः स
*मिता. | सुतैरनपेक्षितोऽप्यनुमन्तव्य एव । तथा च स एव(३) पुत्राणां तु पितामहधनात् विंशोद्धारं दत्वा- 'न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः' इति । ऽदत्वैव वा विभजेत् , स्वोपार्जितधनात् पुनर्गुणवत्वेन न्यूनतया ये विभक्ता अज्येष्ठास्तेषां श्रेष्ठभागाभावादसंमानार्थ, बहुकुटुम्बेन वा भरणार्थ, अयोग्यत्वेन वा धिकतया विभक्तो ज्येष्ठस्तेषां पितुरिच्छया स्वीकृतो कृपया, भक्तत्वेन वा प्रसन्नतया, अधिकदानेच्छुयूंना. यद्यद्धारपूर्वको विभागस्तदा सोऽपि शास्त्रमूलत्वेन तद्धधिक विभागं कुर्वन् धर्मकारी पिता । तदाह याज्ञवल्क्य:- Hतया प्राक स्मृत इति तैरप्यनुमन्तव्य इत्यर्थः । 'न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ।' तथा
स्मृच.२६० बृहस्पतिः-'समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः।
नारदः तथैव ते पालनीया विनेयास्ते स्युरन्यथा ॥ नारदश्च
पितृकृतसमविषमविभागविधिः 'पित्रैव तु विभक्ता ये समन्यूनाधिकैर्धनैः । तेषां स एव | 'पितैव वा स्वयं पुत्रान्विभजेद्वयसि स्थितः । धर्म्यः स्यात् सर्वस्य हि पिता प्रभुः ॥' सर्वधनप्रभुत्वस्य | ज्येष्ठं वा श्रेष्ठभागेन यथा वास्य मतिर्भवेत् ॥ : हेतुत्वात् पैतामहे च तदसंभवात् न्यूनाधिकविभागः (१) ज्येष्ठस्य श्रेष्ठभागमभिधाय पुनर्यथा वास्य मतिपितृकृतः पितृधनविषय एवायं धर्म्यः। तथाच विष्णुः- | र्भवेदित्यनेन यादृशे न्यूनाधिकविभागे पितुः पूर्वोक्त'पिता चेत् पुत्रान् विभजेत् तस्य स्वेच्छा स्वयमुपात्तेऽथें कारणात् कर्तव्यतामतिर्भवेदिति पृथग भिधानात् श्रेष्ठपैतामहे तु पितापुत्रयोस्तुल्यं स्वामित्वम् ।' ननु 'विभागं भागादन्य एवायं न्यूनाधिकविभागः प्रतीयते । दा.५६ चेत् पिता कुर्यादिच्छया विभजेत् सुतान् । ज्येष्ठं वा (२) कथं तर्हि पितृकतको विभाग इत्यपेक्षिते श्रेष्ठभागेन सर्वे वा स्युः समांशिनः॥' इति (यास्मृ. | नारदः-पितैवेति । वयसि 'स्थित इति वदन्न२।११४) याज्ञवल्क्यवचनात् उद्धाररूपश्रेष्ठभागावगतेः । प्रतिहतस्वातन्त्र्ययुक्तपितविषय एवायं नियम इति कथं ततो न्यूनाधिकत्वमभिधीयते । उच्यते । उपरते दर्शयति । एवकारेण पितृकर्तृकत्वनियमलाभेऽपि स्वयं पितरि भ्रातृभिरपि विभागे क्रियमाणे विंशोद्धाररूपश्रेष्ठां- ग्रहणादस्मिन्विषये पुत्राणामनुमतिकर्तत्वमपि निरस्तम् । शस्य सिद्धत्वाद्वचनानर्थक्यात् न तदर्थत्वम् । अथ , वाशब्दः सहवासेन विकल्पार्थो न पुनः पुत्रादिकत्रन्तविनाप्युद्धारं समांशतायाः पितृकृताया धर्म्यत्वार्थ वचन
(१) नासं.१४।४ वा श्रेष्ठ (श्रेष्ठवि) वास्य (वा स्व); नास्मृ. मुच्यते, तन्न, न्यूनत्वमेव तर्हि पितृकृतं धर्म्य स्यादि.
१६।४; दा.५५, स्मृच.२५९ पू.; विर.४६४ ते (ते); त्यधिकपदमनर्थकं स्यात् । किंच उद्धाराभिप्रायेण सम | पमा.४९१ वा श्रेष्ठ (श्रेष्ठवि); व्यनि.पू.; नृप्र.३४ नासं. न्यूनाधिकत्ववर्णने इच्छया विभजेदित्यनर्थकं पदं, | वत् ; सवि.३५१ पृ.; व्यप्र.४३८; बाल.२।११६ तैव वा
(ता चैव) उत्तरार्धे (ज्येष्ठं श्रेष्ठविभागेन यथा वा स्वमतेन * मपा., व्यप्र., व्यम., विता, मितागतम् ।
तु); समु.१२७ पमावत्,