________________
दायभागः-पितृकर्तृको विभागः
१९६९
स्पतिः-'समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः । (१) पितृद्रव्यानपेक्षस्यैव स्वकुटुम्बभरणादो धर्मतथैव ते पालनीया विनेयास्ते स्युरन्यथा ॥' अथ कार्ये च-शक्तस्येति । अनीहमानस्यापि कालान्तराचेच्छया विभजेत्सुतानित्यनेन विभागकर्ततयैव पितुरि- विरोधाय यत्किंचित् संमानमात्रं कृत्वा पृथक्करणं च्छया विभागप्रयोजकत्वं प्राप्तमुच्यत इति वाक्यार्था- कार्यम् । नन्वेवमपि यद्यसौ ब्रूयाद्-न मया कृत्स्नो नर्थक्यप्रसंगपरिहारार्थ पुत्रेच्छा विभागं न प्रयुक्त | भागः समालब्धः, स मे दीयतामिति । अतोऽस्त्येव इति परिसंख्यायत इत्याश्रीयते ।
अप. विरोधः । नास्तीति ब्रूमः। कस्माद् , यस्माद् ऊनाधिक(५) कात्यायनबौधायनोक्तपक्षयोर्मध्ये यं पक्षं विभक्तानां पित्रा पुत्राणामिति शेषः। धर्मः पितकृतः पिता कर्तमिच्छति तमेव पक्षं कुर्यात् । पितकर्तकविभागे स्मृत इति । विभागधर्मः पित्रा यः कृतः, स एव स्मृतो तस्यैव प्रभुत्वेन तदिच्छाया एव पक्षविशेषपरिग्रहकारण- विहित इत्यर्थः । तस्मादविरोधः। विश्व.२१२० त्वात् । तदेतत्सर्व संक्षिप्य याज्ञवल्क्येनोक्तं-विभागं (२) 'ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः' चेदित्यादिना।
स्मृच.२६० इति पक्षद्वयेऽप्यपवादमाह-शक्तस्येति । स्वयमेव (६) 'विभागं चेत्पिता कर्यादि'त्यनेन जीवत्येव द्रव्यार्जनसमर्थस्य पितुद्रव्यमनीहमानस्यानिच्छतोऽपि पितरि पितुरिच्छया विभाग इति. यस्मिन्काले विभाग यत्किचिदसारमपि दत्वा पृथक क्रिया विभागः कार्यः इत्यस्योपसंग्रहः । पितेत्यनेन येन इत्यस्योपसंग्रहः। पित्रा । तत्पुत्रादीनां दायजिघृक्षा माभूदिति । xमिता. 'ज्येष्ठं वा श्रेष्ठभागेनेत्यादिना यथा विभाग इत्यस्योप- (३) विभागवैषम्ये कारणान्तरमाह--शक्तस्येति । संग्रह इति द्रष्टव्यम् ।
सुबो. यः पुत्रो धनार्जनसमर्थतया पितृधनं नेच्छति, यो (७) पिता चेद्विभागं स्वार्जितस्वाभ्यदधतस्वत्वधनस्य वा धनार्जनसमर्थाऽपि शठतया धनस्यार्जनरक्षणानुकलां कुयात्तदा इच्छया स्वेच्छानुसारेण न्यनाधिकमपि द्रव्यं चेष्टां न कुरुते, तस्मै किंचिदसारमल्पकं धनं दत्त्वा पित्रा दत्वा सुतान् विभजेत् । तदाह विष्णः-पिता यत्पुत्रा- पृथक् क्रिया कार्या । अन्यथा तेन तत्संतत्या वा विवादः विभजेत्तस्य स्वेच्छा स्वयमुपात्तेऽथें । मनुश्च-पतृकं , स्यात् । पुत्रैः संभूयाजिते धन एतत् । पित्रादिधने तु तु पिता द्रव्यमनवाप्यं यदाप्नुयात् । न तत्पत्रैर्भजेत्सार्द्ध- सममंशं लभत एव ।
अप. मकामः स्वयमर्जितम् ॥' पित्राऽर्जितं तदुद्धतं च विहाय न्यूनाधिकविभक्तानां धयः पितृकृतः स्मृतः द्रव्यान्तरे पित्रा विभज्यमाने सर्वे सुताः समांशभागिनः । (१) तत्पैतामहेऽपि स्वल्पया मात्रयेच्छन्ति, यत्र न स्युः। ज्येष्ठस्य ज्येष्ठभागेन दशांशविंशांशादिसहितेनांशेन परिपूर्ण भागद्वयं गृहीतम् । स्वयमर्जितविषये पवाद विभजेत् । पुत्राणां च स्वस्य समांशकरणम् । वीमि. एव स्यात् ।
मेधा.९/२०९ (८) ऐच्छिकविभाग एव विवृत उत्तरार्धेन । ४ विर., पमा., मपा., सवि., वोमि., म्यउ., न्यम., इच्छायाः संभवति उक्तपक्षद्वयावलम्बनत्वे स्वातन्त्र्या. विता. मितागतम् । योगात्। वाक्यभेदापत्तेः । एकस्मै लक्षं कस्मैचित्कपर्दिक-
+ अत्रत्यं विश्व व्याख्यानं पूर्वार्धे द्रष्टव्यम् । वीमि विश्वगतम् । मन्यस्मै न किमपीत्यव्यवस्थापत्तेश्च ।
(१) यास्मृ.२०११६; अपु.२५६।३ पितृकृतः स्मृतः (च व्यम.४३
पितृतः कृतः); विश्व.२।१२० न्यू (ऊ) धर्म्यः (धर्मः); मेधा. शक्तस्यानीहमानस्य किंचिदत्त्वा पृथक् क्रिया ॥
९२०९,९।२१५; मिता. दा.५३; अप.धर्म्यः (धर्म:);
स्मृच. २६०; रत्न १३९: मपा.६ ४६; व्यनि. अपवत् ; (१) यास्मृ.२।११६, अपु.२५६।३; विश्व.२।१२०; स्मृचि.२९ धर्म्यः...स्मृतः (धर्म: पित्रा प्रकल्पितः); नृप्र. मिता. दा.६६; अप.; स्मृच.२६२, विर.४८५, पमा.
३४; मच.९।१७९ विभक्ता (विभागा):९.२१५, वीमि. ४९४; रत्न.१४०; मपा.६५५; व्यनि.; स्मृचि.२९; नृप्र. अपवत् ; व्यप्र.४३९; व्यउ.१४४ कृतः कृते); न्यम.४३; ३४; सवि.३५५; वीमे.; व्यप्र.४४८ ; व्यउ.१ ४५; व्यम. | विता.२९६ ; राका.४४६; विभ.४६,६४; समु.१२७; ४४ विता.३०४; राको.४४६; विभ.७४; समु.१२७. विच.५७.