________________
दायभाग:-पितृकर्तृको विभागः
११६७
स्यादिति अतिक्रान्तपुत्रलाभकालः स्याद् गलितवयस्कः पदं चेह श्रेष्ठवाचि न तु संख्यावाचि । अन्यथा 'ज्येष्ठाय स्यादिति यावत् । अत एव बहुपुत्रसद्भावविषयेऽपि यवीयसे' इति विरुध्येत । तस्मात्सगुणौ ज्येष्ठकनिष्ठौ गलितवयस्कस्य इष्टभागग्रहणेन पितापुत्राणां भागवैष- उक्तोद्धारभाजौ कार्यावन्ये तु पुत्रा धने समांशाः। पिता म्यमाह हारीत:-जीवन्नेवेति । स्मृच.२६१ तु सोद्धारांशभागिति संक्षेपः। विचि.१९८-१९९
(३) रूपमधिकमिति वस्तुस्वरूपमधिकं गृहीत्वांश- (७) एतच्च धनविभाग एव न धर्मविभागे। धर्मद्वयं गृह्णीयादित्यर्थः । नानापुत्रवत्त्वे ज्येष्ठाय वृषभो विभागे अंशद्वयस्य प्रयोजनाभावात्। सवि.३५५ दातव्यः, गृहं कनिष्ठाय, पितुरनिच्छयापि, अन्यथा (८) व्यवहारपारिजातकार इदं वचनमेवं व्याचष्टे । नियमानर्थक्यापत्तेः । यत्तु याज्ञवल्क्येन 'सर्वे वा स्युः एकशब्दोऽत्र श्रेष्ठवाची । तथा च यदि पुत्रो गुणवत्तया समांशिन' इत्युक्तं तत्सर्वेषां तुल्यरूपत्वे पितुरिच्छया धनार्जनशक्तस्तदा तेन सह विभागे पित्रांशद्वयं ग्राह्यसमांशित्वं न्यूनाधिकाशित्वं चेत्यविरोधः। पारिजातस्तु मिति । जीमूतवाहनं खण्डयति तदसत् । तथा एकपुत्रः ज्येष्ठपुत्र इत्याह । भाष्यकारस्तु पुत्रशब्दं न सति पितामहधनगोचरताऽस्य स्यात्तत्र च सदृशं पठितवान् , यद्येकाकी स्यादिति पठितवान्, यद्येकाकी स्वाम्यं पितापुत्रयोरित्यौरसस्याऽपि पितुः पुत्रसमांशताया पत्नीविरहितोऽपि स्यात्तदाप्यंशद्वयं गृह्णीयात्, सपत्नी- व्यवस्थापयिष्यमाणत्वात् । तथा चागत्या बहुव्रीहिकश्वेत्तामप्यपरेणांशेन, तोषयेत् । रूपमधिकं द्विपद- रेवास्थेयः। मिताक्षराकृता त्विदं वचनमनादृतमेव । चतुष्पदमध्ये एकमंशद्वयाधिकं गृह्णीयात् , ज्येष्ठयवी
व्यप्र.४४४ यसोर्गुणवत्त्वे चासावधिकविधिः पितुरनिच्छयापि, (९) एकः श्रेष्ठोऽर्जनशक्तः पुत्रश्चेत्तदा पितांशद्वयअन्यथा नियमानर्थक्यापत्तेः, याज्ञवल्क्योक्तसमांशित्वं भागीति पारिजाते मदनरत्ने च । एकपुत्र इत्येकं पदम् । च सर्वेषां गुणवत्त्वेन । उत्कर्षाभावे पितुरिच्छया एकस्य पितुः पुत्रो न द्यामुष्यायणः । स तु द्वयोः पितासमांशित्वं न्यूनाधिकाशित्वं चेत्यविरोध इत्याह । अन्य- महयोरेकैकमंशं लभते । सर्वथा पितु-वंशौ सर्वत्रेति त्रेति पितृवासगहवर्जमित्यर्थः। विर.४६६ जीमूतवाहनः । तच्चांशद्वयं पित्रर्जित एव न पैतामहे __अत्रापि ज्येष्ठो मन्वनुसारात्कनीयसीपुत्र एव द्रष्टव्यः। इति विज्ञानेश्वरः । पैतामहेऽपि धने पितृत्वादेवांशद्वयं
विर.४७५ ग्राह्यमिति जीमूतवाहनः । अत एव पुत्रार्जितेऽपि धने (४) स्वार्जितद्रव्ये शंखलिखितौ-स यद्येकपुत्र पितुरंशद्वयम् । 'यंशहरोऽर्धहरो वा पुत्रवित्तार्जनाइति।
स्मृसा.५५ त्पिता।' 'मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥' इति (५) पितुरंशद्वयग्रहणं एकपुत्रविषयमाहतुः शंख- कात्यायनोक्तेः । द्यंशस्यार्धमेकोंऽशो वित्तस्य चार्धम्। इदं लिखितौ-स योकपुत्र इति । एकशब्दोऽत्र श्रेष्ठवाचीति हीनजातिपुत्रपरम् । तेन नेदं युक्तमिति वश्यामः। वसिष्ठपारिजातकारः । पुत्रो यदि गुणवत्तया धनार्जनसमर्थः स्त्वर्जकमात्रस्य द्वावंशावाह येन चेयान्स्वयमर्जितं स्यात्स तदाऽनेन सह विभागे पितांशद्वयं गृह्णीयादिति तन्मतेऽस्य द्वावंशौ लभेते'ति । तेन भ्रातृष्वप्यर्जकस्य द्वावंशावि. वाक्यस्यार्थः। कात्यायनस्तु पित्रा सर्वेभ्योऽपि पुत्रेभ्यः त्येके । तातचरणास्त्वर्जकत्वादेव पितुरप्यंशद्वयसिद्धेसम एवांशो देयो न तु ज्येष्ठायैकमुत्कृष्टं वस्तु, विशेषतः पितुरर्जकस्यांशद्वयविधिवैयर्थ्यात्सामान्यस्य स्वेनापि सम एवांशो ग्राह्यो न त्वंशद्वयमिति अभि. चतुर्धाकरणस्येवाग्रे पितर्युपसंहारान्न भ्रात्रादेरर्जकस्य प्रेत्याह-'सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः। पितरौ पैत्रादौ भागद्वयमित्याहुः । मदनरत्नेऽपरा कल्पतरौ भ्रातरश्चैव विभागो धर्म्य उच्यते ॥ इति । रत्न.१३९ च कात्यायनस्तु पितुर्भ्रातृणां च समांशमेव धर्म्यमाह
(६) इदं च पितुरंशद्वयमेकपुत्रत्वे वचनयोरेकमूल- 'सकलं द्रव्यजातं यद्भागैर्गह्वन्ति तत्समैः। पितरौ भ्रातरकल्पनालाघवात् । पितुरस्वार्जितधनविषयमेतत् । स्वार्जिते श्चैव विभागो धर्म्य उच्यते ॥' विता.३१३-३१४ तु स्वेच्छाविभजनीये एकपुत्रस्याप्रयोजकत्वात् । एक- * चन्द्र. विचिगतम् । व्यम. विचिगतं व्यप्रगतं च ।