________________
११६६
व्यवहारकाण्डम्
तच्छाविप्रतिषिद्धमा
शंखः शंखलिखितौ च ज्येष्ठो दायाद इति यदुक्तं तच्छास्त्रविरुद्धम् । उ.
पितृकृतसमविषमविभागविधिः मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण स यद्येकपुत्रः स्यात् द्वौ भागौ आत्मनः कुर्यात् श्रूयते ।
द्विपदचतुष्पदेषु रूपमधिकम् । वृषभो ज्येष्ठाय पुत्रेभ्य इति बहुवचन निर्देशादविशेषेण श्रवणम्। गृहं यवीयसे अन्यत्र पितुरवस्थानात् ।
उ. (१) अस्यायमर्थः-एकस्य पुत्रः एकपुत्रः न पुनरेक अथापि तस्माज्ज्येष्ठं पुत्रं धनेन निरवसायय- एव पुत्रो यस्येति बहब्रीहिः तस्यान्यपदार्थप्रधानत्वेन न्तीत्येकवत् श्रूयते ।
षष्ठीतत्पुरुषाद्दुर्बलत्वात् एकपुत्रश्चौरसः तथाविधस्य अथापि ननु चेत्यर्थः । ज्येष्ठं पुत्रं धनेन निर- पितुर्भागद्वयं न तु क्षेत्रजस्य पितृत्वेऽपि । 'तत्र स्यात् वसाययन्ति पृथक्कुर्वन्तीत्येकवदपि श्रूयते । यथा सदशं स्वाम्यमिति वचनं क्षेत्रजपित्रभिप्रायमेव वर्णनीएक एव ज्येष्ठो दायादः तदनुरूपमपि श्रूयते इति । यम् । क्षेत्रजो हि द्विपितृकः । तदाह बौधायन:-'मृतस्य
उ. च प्रसूतो यः क्लीबस्य व्याधितस्य वा । अन्येनानुमतो अथापि नित्यानुवादमविधिमाहुयायविदो वा स्यात् स्वे क्षेत्रे क्षेत्रजः स्मृतः ॥' स एव द्विपितृको यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् द्विगोत्रश्च द्वयोरपि स्वधाकरो रिक्थभाम् भवति । स्नातकस्य मुखं रेफायतीव । तस्मात् वस्तश्च अस्यार्थः - क्लीबादेः स्वे क्षेत्रे तदनुमतोऽन्येन प्रसूतः श्रोत्रियश्च स्त्रीकामतमाविति ।
क्षेत्रजः। तथा नारदः.--'क्षेत्रिकानुमते क्षेत्रे बीजं यस्य अथापीति परिहारोपक्रमे । पशूनां मध्ये अजाश्च प्रकीर्यते । तदपत्यं द्वयोरेव बीजक्षेत्रिकयोर्मतम् ।।' अतअवयश्च जातिभेदेऽपि सहचरन्ति । रेफा शोभा । इह चैकपुत्र आत्मनो भागद्वयं कुर्यादिति विधौ एकपुत्रत्वस्य तु तद्वत्यभेदोपचारः । ततः क्यम् । स्नातकस्य मुखं
कर्त्तविशेषणतया विवक्षाहत्वात् उद्देश्यविशेषणत्वेनाविकुण्डलादिना शोभते । इवशब्दो वाक्यालङ्कारे । श्रोत्रि- वक्षितत्वमित्यपि परास्तं भवति । किं च परमप्रेक्षावन्मनुयस्य स्त्रीकामतमत्वमाचार्यकुले चिरकाल ब्रह्मचारि- गौतमदक्षादिप्रयुक्तपदानां प्रतिक्षणमविवक्षामाचक्षाणः वासात् । यथैतानि वाक्यानि दृष्टान्तमात्रमनुवदन्ति न स्वस्यैव साक्षादविवक्षितत्वं ख्यापयति । तथा पुत्रार्जिकिंचिद्विदधति तस्मात् 'ज्येष्ठं पुत्रमित्यादिकमप्यविधि. तेऽपि धने पितुरंशद्वयं द्वावंशाविति गृहीतांशद्वयमिति रिति न्यायविद आहुः । न केवलमयमेवानुवादः, किं चाविशेषश्रतः।
दा.४८-४९ तर्हि 'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव । उ. (२) स इति प्रकृतः पिता प्रत्यवमृश्यते । 'एकपुत्रः
__* मिता.व्याख्यानं 'जीवन्पुत्रेभ्यो' इति पूर्ववचने द्रष्टव्यम् । (१) दा.४७-४८ (द्विपद ...स्थानात्०); अप.२।११४ पमा., सवि., व्यप्र , विता. मितागतम् ।
(स.) स्यात् + (तदा) गौ+ (वा) (द्विप...स्थानात्०) शंखः; (१) आध.२।१४।१०, हिध.२१७ स्त्रैः (स्त्रे); मिता. व्यक.१४१, स्मृच.२६१ दावत् ; विर.४६५-४६६:४७५ २।११७ (तत्०) स्त्रैः (स्त्र); स्मृच.२६४ स्त्रैः (स्त्र); पमा. | (स...अधिकम् ०) वृषभः।(अधिकः) (अन्यत्र...स्थानात्०); ४९३ स्मृचवत् ; सवि.३५५; व्यउ.१४४ हिधवत् ; व्यप्र. स्मृसा.५५ भागौ (अंशौ) यवी (कनी); दीक.४३ भागो ४४३ मितावत; विता.३०१ हिधवत् ; समु.१२९. (अंशौ) शेषं दावत् ; रत्न.१३९ (द्विपद ... स्थानात्०); विचि. - (२) आध.२।१४।११; हिध.२।७, मिता.२।११७; १९८ भागौ (अंशौ); सवि.३५५ कुर्यात् (गृह्णीयात् ) स्मृच.२६४, पमा.४९३, राको.४४७; व्यप्र.४४३; । (द्विपद....स्थानात्०); चन्द्र.७१ भागो (अंशी) शेषं दावत् ; समु.१२९.
व्यप्र.४४४ दावत् ; व्यम.४३ दावत् ; विता.३१३ दावत् ; (३) आध.२।१४।१२; हिध.२१७. ..
विभ.३७,६०; समु.१२७ (वृषभो...स्थानात्०) शंखः; (४) आध.२।१४।१३हिध.२१७ अथा (तथा). विच.६५ (स०) भागौ (अंशौ).