________________
दायभागः-पितृकतको विभाग:
११६५ न्नेवाऽवश्यं पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । (६) जीवन्निति तु रत्नाकरे पाठः। स न युक्तो विभाग.
अन्यथा तदनर्थकम् । अजीवतोऽप्रसंगात् । स्मृत्यन्तरेषु कर्ततयैव जीवनस्य प्राप्तत्वे निरर्थकत्वात्। +विचि.१९९ स्वयमार्जिते पितुरिच्छया विषमविभागो दर्शितः। न स ज्येष्ठस्य दायहरत्वं ज्येष्ठपुत्रपितृभार्याणामुद्धारश्च साध्यते धर्म्य इत्याचार्यस्य पक्षः। भार्याया अप्यंशो न दर्शितः।
बाध्यते च आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च 'जाया
M. ज्येष्ठो दायाद इत्येके। पत्योर्न विभागो विद्यते' इति। केचित्त पितुवंशावित्या. एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे हः। 'द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पितेति दर्शनात। तु तमुपजीवेयुः। सोऽपि तान् पितेव परिपालयेदिति । अयमप्याचार्यस्य पक्षो न भवति । यथा पुत्राणामेकैक तथा च गौतमः-'सर्व वा पूर्वजस्येतरान् बिभृयाएवांशः सभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांश- पितृवदिति ।।
Xउ. साम्यं आत्मनस्त्वाधिक्येऽपि न दोषः। तत्र हारीत:- देशविशेषे सुवर्ण कृष्णा गावः कृष्णं भौम 'पिता ह्याग्रयणः पुत्रा इतरे ग्रहाः यद्याग्रयणः स्कन्दे- ज्येष्ठस्य । रथः पितुः परिभाण्डं च गृहे । दुपदस्यद्वा इतरेभ्यो गृह्णीयादिति विभागादूर्ध्व पित्रो- (१) क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । जीवनाभावे पुत्रभागेभ्यो ग्राह्यमित्युक्तं भवति । इति भूमौ जातं भौमं धान्यं कृष्णं माषादि कृष्णायजीवद्विभागः। .
उ. समित्यन्ये । रथः पितुरंशः गृहे च यत् परिभाण्ड(३) जीवन्पिता ज्येष्ठेनैकेन धनेन मध्यगद्रव्या- मुपकरणं पीठादि तदपि। दुत्कृष्टतरेण ज्येष्ठं प्रथमपुत्रं तोषयित्वाऽवशिष्टमात्म- (२) अस्यार्थः । वचन देशे सुवर्ण कृष्णाः गावः सहितज्येष्ठा दिपुत्रेभ्यः समत्वेनैव विभजेदित्यर्थः। एवं कृष्णं भौम, भूमौ जातं, माषादि धान्यम् । कृष्णं भौम च प्रथमोत्पन्नतया तदर्थमेवोद्धारः। स चैकस्यैव सर्व- कृष्णायसं इत्येके। एतज्ज्येष्ठस्य पुत्रस्य, पितू रथः परीधर्मज्येष्ठस्य उद्धृतावशिष्टस्य समत्वेनैव विभाग इति भाण्डं च गृहे । यद्गृहे परीभाण्डमुपकरणं पीठादिकं विधानान्तरमुक्तमित्यवगन्तव्यम् । स्मृच.२६० भार्याया धृतोऽलङ्कारः तथा ज्ञातिभ्यः पित्रादिभ्यश्च
इत्यापस्तम्बसूत्रव्याचक्षाणेन तद्भाष्यकारेण पुत्रेभ्य यल्लब्धं धनं तत् ज्येष्ठ पुत्रपितृभार्याणां यथाक्रमेणांशो एव दायं विभजन् न स्त्रीभ्यो दुहितृभ्य इत्युक्तम् । भवति इति स्वयमेव दर्शयति स्मेति स्वयमापस्तम्ब यद्यपि 'भ्रातृपुत्रौ स्वसूदुहितृभ्याम्' (व्यासू.१।२।६८) इत्यर्थः ।
सुबो.२।११७ इति शाब्दस्मृत्या पुत्रेभ्य इत्यत्र विरूपैकशेषं कृत्वा - दुहितृणामनुप्रवेशोऽत्र कतुं शक्यते तथापि पुमांसो + शेषं स्मृसावत् । दायादान स्त्रियः तस्मात् स्त्रियो निरिन्द्रिया अदायादी- * मिता.व्याख्यानं 'जीवन्पुत्रेभ्यो' इति पूर्ववचने द्रष्टव्यम् । रिति श्रुतेरिति एतेनेदं निरस्तम्। स्मृच.३०० सवि., व्यप्र., विता. मितागतम् ।
(४) जीवन्नेवेति, जीवन्नेव यः प्रजोत्पत्तावसमर्थ इत्यर्थः । एकधनेन उत्कृष्टाश्वादिना । क्लीबमित्यादिना
(१) आध.२।१४।६; हिध.२७ मिता.२।११७; विभागानधिकारिणः सर्व एवाभिमताः। ज्येष्ठे वित्ताल्पत्व
स्मृच.२६४; पमा.४९३ सवि.३५५, व्यप्र.४४३; विता.
३०१७ समु.१२९. भूयस्त्वापेक्षया गुणाधिक्ये सति मन्तव्यमिति व्यवस्था ।
(२) आध.२।१४।७,८; हिध.२७ मिता.२।११५ (परि
विर.४६७ भाण्डं च गृहे)एतावदेव :२।११७ षे (षेण); व्यक.१४२; विर. (५) जीवत्पदान्मृतस्य पन्या भागो नास्ति । पुत्रस्य
४७२ रथः (मिथः)(गृहे०); पमा.४९३; मपा.६६३ (परिस एव । 'आत्मा वै जायते पुत्र' इत्यभिधानात् । भाण्डं च गृहे) एतावदेव सवि.३५५, व्यप्र.४४० मपावत् ; वाक्यान्तरात्पल्या अप्यस्तु मा वाऽस्तु । पुत्रोऽत्र ज्येष्ठो- व्यउ.१४४ च गृहे (वा):१४५ मपावत् ; विता.३.१ ष्णा ऽर्जनयोग्यः । अन्यथा तु सममेव गृह्णीयात्। स्मृसा.५५ (ण) ष्ण (ण) गृहे (गृहम्); विभ.५१ मपावत् ; समु.१२९.