________________
११६४
व्यवहारकाण्डम्
पितरं क्षित उपधावति ताहगेव तत्' इति श्रतिविषयत्वं (१) 'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति समता. पुत्रस्य युक्तमित्यभिसंधायैव यद्यपदश्येदित्यादिना यथा । मुक्त्वा-'ज्येष्ठो दायाद इत्येके' इति कृत्स्नधनग्रहणं पिता पुत्रं तथा पुत्रः पितरमित्यादिश्रुतिद्वयार्थ उक्त ज्येष्ठस्यैकीयमतेनोपन्यस्य 'देशविशेषेण सुवर्ण कृष्णा इति मन्तव्यम् । अत एव पुनः 'तेभ्यो गृह्णीयात् गावः कृष्णभौमः ज्येष्ठस्य रथः पितुः परीभाण्डं च गृहेऽ. क्षीणांश्च विभजेत्' इति स्वकीयस्मृत्योरेवंविधश्रुतिमूलत्वं लङ्कारो भाया ज्ञातिधनं चेत्येके' इत्येकीयमतेनैवोद्धारदर्शयितुं एतत्समानार्थ श्रुतिद्वयं प्रतीकेन तेनैव दर्शि- विभागं दर्शयित्वा 'तच्छास्त्रविप्रतिषिद्धमिति निराकृततम् । 'अथाप्यत्र ग्रहोपादानोपाधिकश्रुतिमुदाहरन्ति, वान् । तं च शास्त्रविप्रतिषेधं स्वयमेव दर्शयतिस्म 'मनुः पिताओणः पुत्रा इतरे ग्रहाः, यद्याग्रेणः स्कन्धादुपवाद- पुत्रेभ्यो दायं विभजेदित्यविशेषेण श्रूयते' इति । तस्माश्येत् इतरेभ्यो गृह्णीयात् यदीतरे ग्रहाः स्कन्देयुरुपदश्य- द्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधात् अतियुर्वा इति व्याख्यातमि'ति । ग्रहोपादानोपाधिकी सोम- विरोधाच्च नानुष्ठेय इति सममेव विभजेरनिति नियम्यते। ग्रहविशेषसमाधाक्रियां, आग्रेणः सोमग्रह विशेषः, इतरे
xमिता.२।११७ त्वाग्रेणव्यतिरिक्ता ग्रहा ऐन्द्रवायव्यादयः। उपवादश्येत् (२) एकेन प्रधानेन केन चिद्धनेन गवादिना ज्येष्ठ उपदश्येद्वा । शुष्येतेति यावत् । स्कन्देयुरिति । इति- पुत्रं तोषयित्वा तृप्तं कृत्वा जीवन्नेव पुत्रेभ्यो दायं विभकारोऽत्रावशिष्टश्रुतिभागप्रतीकार्थः । 'व्याख्यातमिति । जेत् । सममात्मना परस्परं च तेषाम् । सामान्याभिप्रतीकेन प्रदर्शितश्रतिभागस्य व्याख्या कृताऽस्माभिः। धानात् क्रमागतं स्वयमार्जितं च क्लीबादीन् वर्जयित्वा । 'यद्यपदश्येत् पुनस्तेभ्यो गृह्णीयात् , क्षीणांश्च विभजेत्' क्लीबा दिग्रहणं जात्यन्धादीनामप्युपलक्षणम् । यथाह इति वाक्यद्वयेन कृतेत्यर्थः। स्मृच.२६२ मनुः-'अनशौ क्लीबपतितौ जात्यन्वबधिरौतथा । उन्मत्त
(३) वनमाश्रयेदाश्रमान्तरं परिगृह्णीयात् । वेद- जडमूकाश्च ये च केचिन्निरिन्द्रियाः॥ तथा। अन्धादीनां संन्यासित्वेन पुत्रैष्वर्ये वासो वृद्धाश्रम इति प्रकाशकारः। पुत्रसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपतितौ निवृत्ते वृद्धाश्रमश्चतुर्थाश्रमः इति हलायुधपारिजातो, तन्मते निमित्ते क्लीबादयस्तु न भर्तव्याः । अत्र विभागकाल: वनमाश्रयेदित्यनेन वानप्रस्थाश्रममाश्रयेदिति विवक्षि- स्मृत्यन्तरवशाग्राह्यः। तत्र नारदः-.'मातुर्निवृत्ते रजसि तम् । वस्तुतस्तु वाकारोऽनास्थायां , तेन वनगमन- प्रत्तासु भगिनीषु च । निवृत्ते चापि मरणात्पितर्यपरतवृद्धाश्रमगमनत्वाभिमतादन्योऽपि स्थितिप्रकारो लभ्यते। स्पृहे ॥' इति । यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने तत्र वा वसेद्वस्तुतो वेदसंन्यासी गृहस्थाश्रममेव स्वात. शक्ति.श्रद्धे भवतः सोऽपि कालः। तस्माद्धा पथक त्र्येण वाञ्छति, तं प्रति स्वल्पेनेत्यादि बोद्धव्यम् । उप- क्रियेति दर्शनादिति । 'जीवन्नि'ति वचनं जीवदश्येदुपक्षीयेत ।
विर.४६३ x पमा.,सवि., विता. मितावत् । व्या. मितागतं स्मृचगतं च । (४) उपदश्येत् निर्धनो भवेदित्यर्थः। स्मृसा.५५ २०११७ (जीवन् पुत्रेभ्यो दायं विभजेत्समम् ) एतावदेव; (५) इदमपि स्वार्जितपरम् । विचि.१९८ व्यक.१४१; स्मृच.२६० (क्लीब...हाप्य०):२७० (एक... (६) इति हारीतोक्तेर्विभक्तस्यापि ग्राहित्वमविरुद्धम्। त्वा०) हाप्य (हरेत् ):३०० (एक...त्वा०) (सम...हाप्य०);
विता.४२३ विर.४६७ (दायं०) (च०); स्मृसा.५५ वन् (वत् ) (दायं०) आपस्तम्बः
(क्लब...हाप्य०); पमा.४९३ मितावत् ; रत्न.१३९ (कीब... पितृकृतविभागविधि:
हाप्य०); विचि.१९९ स्मृसावत् ; नृप्र.३५ मितावत् ; सवि. एकधनेन ज्येष्ठं तोषयित्वा ।
३५५मितावत् : ३६५ (एक...त्वा०); चन्द्र.७० स्मृसावत् ;
वीमि.२।११६ स्मृसावत् ; व्यप्र.४४३ मितावत् : ५२९ जीवन पुत्रेभ्यो दायं विभजेत् समं क्लीब
(जीवन् पुत्रेभ्यः पिता दायं विभजेत् ) एतावदेव; विता.३०१ मुन्मत्तं पतितं च परिहाप्य ।
(एक ... स्वा०) वन् (वत् ) विभ (भ) (क्लीब...हाप्य०) समु. (१) आध.२।१३।१२,२।१४।१; हिध.२।७, मिता. १२० (क्लीव...हाप्य०):१३० (एक...त्वा०).