________________
दायभागः-पितृकतको विभागः
११६३
कथयिष्यामि । अङ्गिरोनामका महर्षय इमे समीपदेश. ' अथाप्यत्र ग्रहोपादानोपाधिकश्रुतिमुदाहरन्ति । वर्तिनः स्वर्गार्थ सत्रमनुतिष्ठन्ति, ते पुनः पुनः सत्रमुप- पिताणः पुत्रा इतरे ग्रहाः यद्याग्रेणः स्कन्धाक्रम्य तदा तदा प्राप्तं तत्तत्पष्ठमेवाहरागत्य तत्र तत्र दुपवादश्येत् इतरेभ्यो गृह्णीयात् । यदीतरे मन्त्रबाहुल्ये मुह्यन्ति भ्रान्ताः सन्तः सत्रसमाप्तिमप्राप्य ग्रहाः स्कन्देयुरुपदश्येयुर्वा इति व्याख्यातम् । सर्वदा क्लिश्यन्ति । तान्महर्षीन् षष्ठेऽहनि त्वं गत्वेदमि- (१) अनेन स्वल्पस्य विभागो भूयिष्ठद्रव्यस्य ग्रहत्थेति ये यज्ञेनेति चैते उभे सूक्ते शंसय । ततस्तेषा- णं च पितुरभिहितम् । वृद्धाश्रमः प्रव्रज्या । दा.४७ मृषीणां यत्सहस्रसंख्याकं धनं सत्रपरिवेषणं सत्रार्थ (२) स्वल्पेन भागेनात्मीयभागार्थप्रमाणकेन पिता परितः संपादितमस्ति तत्सर्वमनुष्ठानादूर्ध्वमवशिष्टं धनं पुत्रान्विभज्य द्वैगुण्येन भूयिष्ठभागं स्वयमादाय गृह एव ते तुभ्यमङ्गिरसो महर्षयः स्वर्ग प्राप्नुवन्तो दास्यन्तीति । वसेत् । एवं वसन् यदि कथञ्चिदुपदश्येत् अशनाद्यतथाऽस्त्विति तत्पितृवचनं नाभानेदिष्ठोऽङ्गीचकार । भावेन क्षीणः स्यात् पिता तदा तेभ्यः पुत्रेभ्यः स्वदत्त
ऐब्रासा. भागवशात् उपचितद्रव्येभ्यः सकाशात् स्वकुटुम्बभरणपिता धनं पुत्रेभ्यो विभजति
पर्याप्तं धनं पुनर्गृह्णीयात् । अथ पुत्रा एव अशनाद्यउद्यन्नद्य वि नो भज । पिता पुत्रेभ्यो यथा। भावेन क्षीणास्तदा तान्पुनः पूर्ववद् विभजेदित्यर्थः। - हे सूर्याद्यास्मिन्नेवाइन्युद्यस्त्वं नोऽस्मभ्यं विभज धना- वनमाश्रयेत् वानप्रस्थः स्यात् । वृद्धाश्रमः चतुर्थादिकं पृथक्पृथग् देहि । तत्र दृष्टान्त:-यथा लोके पिता श्रमः । वृद्धाश्रममिति वदन् गलितवयस्कविषयपुत्रेभ्यो विभज्य ददाति तद्वत् । - तैबासा. मिति दर्शयति। एवं चापरवयसि पुत्राश्रयार्थित्वात् पितापुत्रयोद्रव्यं साधारणम्
। यथा 'पिता पुत्रं क्षित उपधावति तादृगेव तत्' इति येत्र ह क च पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा श्रुतिविषयत्वं पितुर्युक्तं स्वल्पभागग्रहणात् । यथा 'पुत्रः पुत्रस्येत्येतत्तदुक्तं भवति।
। २६१ (पुत्रान् प्र०) विभज्य (संविभज्य); विर.४६३ स्मृच. .. लोके पुत्रस्य वस्तु यत्र ह क च यस्मिन्कस्मिन्नपि ,
___वत् ; स्मृसा.५४ (जीवन्नेव...गच्छेत् ०) विभज्य (संविभज्य) ग्रामान्तरे विद्यमानं तत्सर्व पितुः स्वं भवति । पिता हि शेषं दावत् ; विचि.१९८ (जीवन्नेव...गच्छेत्०) वसेत तदानीयानुभवति । अथवा पितुः संबन्धि यद्वस्तु ग्रामा- (तिष्ठत् शेषं दावत् ; व्यनि.(पुत्रान्.) प्रविभज्य+(एव विभज्य न्तरे विद्यते तद्वा तदपि पुत्रस्य स्वं भवत्येव । पुत्रोऽपि (संविभज्य); दात.१६५ (पुत्रान्०) विभज्य (संविभज्य) तदानीयानुभवति । परस्परद्रव्यानुभवेन यदैक्यमस्ति । शेषं दावत् ; वीमि.२।११६ (जीवन्नेव...गच्छेत्०) विभज्य
- ऐआसा. (संविभज्य) शेषं दावत् ; ब्यप्र.४३८ (पुत्रान् प्र०) स्वल्पेन तस्मात्पूर्वे वयसि पुत्राः पितरमुपजीवन्ति । (स्वल्पं) विभज्य (संविभज्य) शेषं दावत् : ५४० स्मृचवत् , तस्मादुत्तमे वयसि पुत्रान् पितोपजीवति। आपस्तम्बहारीती; विता.२९३ (जीवतैव वा प्रविभज्य वनमा
तिष्ठभूयिष्ठमादाय वापधुपशमे पुनस्तेभ्योऽपि गृह्णीयात् ):४२३ हारीतः पितृकृतविभागविधिः
। (पुत्रान् प्र०) स्वल्पेन (स्वल्पं) ययुपदश्येत् पुन (यद्यापदस्थो
न्यून); सेतु.७१ (पुत्रान्०) विभज्य (संविभज्य) शेषं दावत् ; जीवन्नेव वा पुत्रान् प्रविभज्य वनमाश्रयेत्।
विभ.४४,६५ (जीवन्नेव...गच्छेत्०) विभज्य (संविभज्य) वृद्धाश्रमं वा गच्छेत् । स्वल्पेन वा विभज्य
शेषं दावत् ; समु.१२७ स्मृचवत् ; विच.५४ न्नेव + (अर्थ) भूयिष्ठमादाय वसेत् । यद्यपदश्येत् पुनस्तेभ्यो (वा पत्रान् प्र०) विभज्य (संविभज्य) शेषं दावत्:६५ विभवत्. गृहीयान् । क्षीणांश्च विभजेत् ।
(१) स्मृच.२६२. (१) तैबा.३।७।६।२२. (२) ऐआ.२।१।८. (२) उ.२।१४।१ ग्रेणः (ह्याग्रयणः) ग्रेणः...श्येत् . (३) गोब्रा.४।१७.
(ग्रयणः स्कन्देदुपदस्येद्वा) (यदीतरे...तम्०); स्मृच.२६२, • (४) दा. ४७ (क्षीणांश्च विभजेत्०); व्यक.१४१, स्मृच. | व्यनि. समु.१२७. .