________________
दायभागः-पितृकर्तृको विभागः
११६१
तैसा.
याजानां पुत्रत्वम् । अनूयाजाथै च हविरुपभृति गृहीत. हेतुना मां भागरहितमकार्षीरिति पितरमब्रवीत् । स च मस्ति । पुरोडाशादिहविरभिधारणवेलायामौपभृतमपि पिता त्वां भागरहितं न कृतवानस्मीत्यब्रवीदुक्त्वा च हविः प्रयाजशेषेणाभिघारयति । तथा सति पितृस्थानीयं तत्प्राप्त्युपायं पुत्रायोपदिदेश।
तैसा. प्रयाजानां संबन्धि यदवशिष्टमाज्यद्रव्यं तत्पुत्रस्थानी- अङ्गिरस इमे सत्रमासते ते सुवर्ग लोकं न प्र यानामनूयाजानामपि साधारणं कृतं भवति । इममे- जानन्ति तेभ्य इदं ब्राह्मणं ब्र वाथै लौकिकोदाहरणेन विस्पष्टयति-तस्मादाहुरिति । यन्तो य एषां पशवस्तारस्ते दास्यन्तीति तदेभ्योलोके हि बालेन यदुपार्जितं तद्रव्यं स पुत्र उत्तर- | ऽब्रवीत्ते सुवर्ग लोकं यन्तो य एषां पशव आसन् काले स्वजीवनार्थमसाधारणत्वेन संगृह्य गुप्तं करोति न तानस्मा अददुः । तु पित्रे प्रयच्छति न तु भ्रातृभ्यः। पित्रा तु यदुपाय॑ते । अनन्तरं च पुत्रस्तेनोपायेन भागं प्राप्तवानित्येततत्पितुर्बालपुत्रस्य तद्भ्रातृणां च साधारणं भवति। तेन दर्शयति-अङ्गिरोनामका इमे महर्षयः सत्रमनुतिष्ठन्ति । हि द्रव्येण सर्वेऽपि जीवन्ति । तथा सति लौकिकः ते तु स्वर्गप्राप्तिसाधनानां नाभानेदिष्ठनामकशस्त्रादी. कश्चित्पुरुषो वेदमधीत्य प्रयाजानूयाजवृत्तान्तं जानाति। नामपरिज्ञानात्स्वर्ग न जानन्त्यतस्तेभ्य इदं त्वयाऽधीतं अन्यस्त्वध्ययनरहितो न जानाति । तादृशानामुभय- शस्त्रादिप्रतिपादकं ब्राह्मणं ब्रूहि । तेऽपि सत्रं परिसमाप्य विधानां सभायामुपविष्टा अनभिज्ञाः पप्रच्छुः केन। स्वर्ग गच्छन्तो यागोपयुक्तेभ्योऽवशिष्टान्स्वकीयान्पशून् हेतुना पुत्रस्य द्रव्यं केवलमसाधारणं संपन्नम् । पितृ- सर्वांस्तुभ्यं दास्यन्ति । सोऽयं भागप्राप्त्युपायः । इत्येवं द्रव्यं तु केन हेतुना साधारणं संपन्नमिति । तस्य च प्रोक्तः पुत्र इदं ब्राह्मणं तेभ्योऽभिदधे । ततस्तदीयानप्रश्नस्याभिज्ञाः प्रयाजानूयाजवृत्तान्तेनोत्तरं ददुरिति | वशिष्टान्सर्वान्पशूलँब्धवान् । शेषः।
तैसा. तं पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आऽगच्छत्सोपितृधनं पुत्रधनं च उभयसाधारणम् ऽब्रवीन्मम वा इमे पशव इत्यदुर्वै मह्यमिमानि'पिता वा एष यदाग्रयणः पुत्रः कलशो यदा- त्यब्रवीन्न वै तस्य त ईशत इत्यब्रवीद्यद्यज्ञवास्तौ प्रयण उपदस्येत्कलशाद्गृह्णीयाद्यथा पिता पुत्रं हीयते मम वै तदिति तस्माद्यज्ञवास्तु नाभ्यवेत्य क्षिप्त उपधावति ताहगेव तद्यत्कलश उपदस्ये- सोऽब्रवीद्यज्ञे माऽऽभजाथ ते पशनाभि म स्य दाग्रयणाद्गृलीयाद्यथा पुत्रः पितरं क्षित उप- इति तस्मा एतं मन्थिनः स सावमजहोत्ततो वे धावति ताहगेव तदात्मा वा एष यज्ञस्य यदाग्रयणो
तस्य रुद्रः पशून्नाभ्यमन्यत । यद ग्रहो वा कलशो वोपदस्येदाग्रयणाद्गृहीयात्। अथ नाभानेदिष्ठस्य रुद्रेण सह संवादं दर्शयतिपिता पुत्रेभ्यो दायं विभजति
अङ्गिरोभिर्दत्तान्पशून्स्वगृहे नेतुं तदीये (यायां) यज्ञभुवि . मनुः पुत्रेभ्यो दायं व्यभजत्स नाभानेदिष्ठं
यज्ञशेषैः पशुभिः संचरन्तं नाभानेदिष्ठं रुद्र आगत्य ब्रह्मचर्य वसन्तं निरभजत्स आगच्छत्सोऽब्रवी
मदीया एते पशव इत्यब्रवीत् । ततः स नाभानेदिष्ठो कथा मा निरभागिति न त्वा निरभाक्षमित्य
मह्यमङ्गिरस इमान्पशून्दत्तवन्त इत्यब्रवीत् । ततः स ब्रवीत् ।
रुद्रस्तस्य यज्ञशेषस्य द्रव्यस्य तेऽङ्गिरसो न स्वामिनस्तमनोर्बहवः पुत्रास्तेषु कनिष्ठो नाभानेदिष्ठनामको
स्मात्तैर्दत्तं पशुद्रव्यमस्वामिदत्तत्वात्तव न योग्यमित्यबालो वेदाध्ययनं करोति। तदानीं पिता प्रबुद्धेभ्यः ।
ब्रवीत् । कस्तार्ह स्वामीति चेच्छृणु यद्रव्यं यज्ञभूमी पुत्रेभ्यः स्वकीयं धनं विभज्य दत्तवान् । अध्ययनपरं
हीयते राजसमाप्तेलमवशिष्यते तत्सर्वं ममैव स्वम् । बालं भागरहितमकरोत् । स च बाल आगत्य केन
तस्मान्ममानुज्ञामन्तरेण यज्ञभूमिः केनापि न प्रवेष्टव्या । .. (१) तैसं.६.५।१०।१,२. (२) तैसं.३।१।९।४. (१) तैसं.३।१।९।४,५. (२) तैसं.३।१।९।५,६,
अजस आऽमित्य- मह्यमङ्गिरस
व्यस्य तेज