________________
११६०
व्यवहारकाण्डम्
ऋसा.
(१) पुत्रेभ्यश्च हे पितरः, यजमानार्थ पुत्रवचनम् । | लम्भकं वादित्यं तृतीयेन कर्मणा प्रजोत्पत्त्याख्येन । सर्वे हि पितृणां पुत्रा यजमानाः। तस्य यजमानस्य वस्वः | ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः। (तैसं. प्रयच्छत दत्त । यदभिप्रेतं वसुनो धनस्य च इह अस्म- ६।३।१०।५) इति श्रुतेः प्रजोत्पादनस्य तृतीयकर्मत्वं दीये ऊर्ज दधात स्थापयत । शुउ.१९/६३ तेनादित्यं द्विधास्थापयन्त । द्विप्रकारमास्थापयन्ति ।
(२) हे पितरः, पुत्रेभ्यो यजमानेभ्यः तस्य वस्वः वसुनो उदितं चास्तमितं च कुर्वन्ति । किंच पितरो मदीया धनस्य प्रयच्छत दत्त । कर्मणि षष्ठी । यदभीष्टं धनं तद् अंगिरसः स्वां प्रजाम् । उत्पाद्येति शेषः। पित्र्यं सहः दत्त । पितृणां पुत्रा एव यजमानाः । ते यूयमिहास्मदीये पितुरादित्यस्य संबन्धिनमपराभिभवक्षमं बलमवरेष्वायज्ञे ऊर्ज रस दधात स्थापयत । . शुम.१९।६३ दधुः । निकृष्टेषु स्वप्रजाभूतेषु मनुष्येषु स्थापितवन्तः ।
(३) हे पितरः यूयं तस्य यजमानस्य पुत्रेभ्यो वस्खो । यथा पित्र्यं धनं सम्यक् परिरक्ष्य स्वपुत्रेभ्यः प्रयच्छन्ति. वसु धनं प्रयच्छत । ते तादृशा यूयमिहास्मिन्नस्मदीये तद्वपितुरादित्यस्य प्रकाशादिबलं मनुष्येषु न्यदधुरिकर्मण्यूर्ज धनं दधात । निधत्त ।
ऋसा. त्यर्थः। किंच तन्तुं प्रजामाततं विततं कृतवन्त इति शेषः । तदिन्मे छत्सद्वपुषो वपुष्टरं पुत्रो यजानं पित्रो- पुत्रपौत्रादिरूपेणानवच्छिन्नां प्रजामित्यर्थः । अयं ह्याततरधीयति ।
तन्तुर्यत्प्रजेति ब्राह्मणम् । प्रजातन्तुं मा व्यवच्छेत्सीः । वपुषः। वपू रूपम् । तद्वाल्लँक्ष्यते । वपुष्मतो- (तैआ.७।११।१) इति च । तन्तुं तन्वन् । (ऋसं.१०॥ ऽपि वपुष्टरं रूपवत्तरमत्यन्तं सुरूपं तद्यज्ञकर्म मे मा ५३।६) इत्यस्य ब्राह्मणं प्रजा वै तन्तुः। (ऐब्रा. ३।३८) छत्सत् । इन्द्रः कामयताम् । यद्यदा पुत्रो जानं जन्मा- | इति । मन उत्पत्तिं पित्रोर्मातापित्रोः सकाशादधीयति संकीर्तन
सर्वेषां भ्रातृणां भागार्हत्वम् द्वारेणाधिगच्छति । सुब्रह्मण्याह्वानकालेऽमुकशर्मणः गा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना पुत्रो यजत इत्यात्मनो जन्म संकीर्तयति । यद्वा । सप्त होतॄन् । यजननादागतं धनं पित्रोः सकाशात्पुत्रोऽधिगच्छति यत्स्तोत्रं काणा भागं कुर्वाणा भागं कुर्वाणावस्य तदेव मह्यमिच्छतु ।
ऋसा. | पितरा पितरावन्ये च मंहनेष्ठा भागप्रदाने वर्तमाना अहं पितेव वेतसूरमिष्टये तुग्रं कुत्साय स्मदिभं भ्रातरश्च गोलाभसाधनत्वेनाकल्पयन्निति शेषः । तेन च रन्धयम् ।
नाभानेदिष्ठः पक्थे पक्तव्येऽहन्नहनि । षष्ठेऽहनीत्यर्थः । अहमिन्द्रः पितेव पिता पुत्रायेव स यथा तस्मै | सप्तहोतन् होतृप्रशास्तृब्राह्मणाच्छंस्यादिकाना पर्षत् निर्वाहार्थमभिमतं प्रदेशं प्रसाधयति तद्वद्वेतसूनेतन्नाम- सर्वतोऽपूरयत् । इदमित्थेति सूक्ताभ्यां यज्ञपारं प्रापयामास कान् जनपदान मिष्टयेऽभीच्छते कुत्साय महर्षये तुग्रं इत्यर्थः ।
ऋसा. स्मदिभं च रन्धयम् । वशमनयम् । ऋसा. पित्रर्जितं धनं पितापुत्रसाधारणम्
द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन 'पिता वै प्रयाजाः प्रजाऽनूयाजा यत्प्रयाजानिष्ठा कर्मणा । स्वां प्रजां पितरः पित्र्यं सह आवरेष्व- हवी व्यभिघारयति पितैव तत्पुत्रेण साधारणं दधुस्तन्तुमाततम् ॥
सूनव आदित्यस्य पुत्रा देवा अंगिरसः । देवानां तस्मादाय नेट H = तत्परमं जनित्रं यत्सूर्य इति प्रदर्शितत्वादादित्यस्य केवलं कथा साधारणं पितुरिति । सूनव इति गम्यते । असुरं बलवन्तं स्वर्विदं सर्वशं स्वर्गस्य
प्रथमभावित्वात्प्रयाजानां पितृत्वं, पश्चाद्भावित्वादनू
कुरुते।
सं.१०४९।४.
(१) सं.१०॥३२॥३. (२) (३) सं.२०५६।६.
(१) ऋसं.१०।६१११, कौबा.२३१८. (२) तेसं.२।६:१।६.