________________
दायभाग:-पितृकर्तृको विभागः
११५९
ऋसा.
पालकं जनकमिव तं यथा वाजसातयेऽन्नस्य संभजना-1 शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतियाह्वयन्ति तथा वयमपि त्वां तदर्थमाह्वयामः। ऋसा.
रशीमहि ॥ पितृधने पुत्रस्वाम्यम्
हे इन्द्र नोऽस्मभ्यं क्रतुं कर्म प्रज्ञानं वा भर । प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं | आहर । अपि च यथा पिता पुत्रेभ्यो धनं प्रयच्छति प्रभवन्तमायते । असिन्वन्दंदैः पितरत्ति भोजनं तथा नोऽस्मभ्यं शिक्ष । धनं देहि । हे पुरुहूत बहुभिरायस्ताकृणोः प्रथमं सास्युक्थ्यः।।
हूत यामनि यज्ञे जीवा वयं ज्योतिः सूर्यमशीमहि । ___ माता पुत्रं प्रति भागदायिनी. प्रतिदिनं प्राप्नुयाम ।
ऋसा. ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं यथा भवेम मीळ्हुषे अनागा यो नो दाता परासवित्रा।
वतः पितेव । मातोपाः मवित्राविषितं प्रेषितमस्य केतं प्रजापकमग्ने यो बृहस्पतिः परावतो दूरदेशाद्धनान्याहृत्य ज्येष्ठं प्रथममग्निहोत्राख्यं भागं सूनवेऽनय आधात । पुत्रेभ्यः पितेव नोऽस्मभ्यं दाता भवति तस्मै मीळ्हुषे आदधाति ।
सेक्त्रे बृहस्पतयेऽनागा अनागस अनपराधा यथा बयं पिता प्राप्तव्यवहाराय पुत्राय भागं ददाति भवेम हे सखायः तथा यूयं परिचरतेति शेषः। ऋसा. आ नस्तुजं रयिं भरांशं न प्रतिजानते। इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव
हे इन्द्र नोऽस्माकं तुजं शत्रूणां बाधकं रयिं धनेनोपलक्षितं पुत्रमा भर । संपादय । तत्र दृष्टान्तः । अंशं इषिरेणेच्छावता. मनसा .सुतस्प ते.. सुतमभिषुतं न। यथा पिता प्रतिजानते व्यवहारज्ञाय पत्राय स्ख- त्वां भक्षीमहि । पित्र्यस्य पितृसंबन्धिनो धनस्येव धनकीयस्य धनस्य भागं ददाति तद्वत् । ऋसा. |
मिव । पित्र्यं धनं यथैषणेन मनसोपभुञ्जते तद्वत् । ऋसा. ___ज्यायान् कनीयसे भागं ददाति
पुत्रः पितृभ्यां धनं ददाति :: यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान् कनी
आ हि द्यावापृथिवी अग्न उभे सदा. पुत्रो न यसो देष्णम् । अमृत इत्पर्यासीत दरमा चित्र मातरा ततन्थ । चित्र्यं भरा रयिं नः॥
हे अग्ने त्वमुभे द्यावापृथिवी द्यावापृथिव्यौ सदा हे चित्र चायनीयेन्द्र यद्धनं पूर्वः पिता ज्येष्ठो भ्राता सर्वदा ततन्थ। आतेनिथ। स्वतेजोभिर्विस्तारयसि खलु। वापराय पुत्राय कनीयसे वा शिक्षन् प्रयच्छन् । शिक्षति- बभूथा ततन्थेति थलि निपातितः। तत्र दृष्टान्तः । पुत्रो र्दानकर्मा प्रीणाति शिक्षतीति दानकर्मसु पाठात् । भव- न यथा पुत्रो मातरा मातापितरौ क्षीणौ. धनैस्तनोति तीति शेषः । यच्च देणं देयं धनं ज्यायान् ज्येष्ठ: कनी
. ऋसा.. यसोऽयत् प्राप्नुयात् यच्चापि धनं पितृतो लब्ध्वा पुत्रो
पितरः पुत्रेभ्यो भागं ददति ऽमृत इत् अमृत एव सन् पितृगृहं विहाय दूरं पर्यासीत
पुत्रेभ्यः पितरस्त्रस्य वस्वः प्र यच्छत त इहोर्ज आस्ते तत् त्रिविधं चित्र्यं चायनीयं रयिं धनं नोऽस्म
दधात । भ्यमा भर । आहर ।
ऋसा. असं.१८।३।६७,२०१७९।१, सासं.१।२५९,२१८०६, ... पिता पुत्रेभ्यो धनं ददाति
ऐबा.४.१०।२; ताबा.४।७।२।८; आश्रौ.६।५।१८,७।४।३; इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
वैसू.२७।१२:३३।६,१०:३९:१४:४०।१३; शाश्री.९/ २०।२४,१२।९।१६; कोस.८६।१७.
. * व्याख्यानं (पृ.११२०) इत्यत्र द्रष्टव्यम् ।
(१) ऋसं.१९७।२. (१) ऋसं.२॥३८१५. (२) सं.३।४५।४.
(२) सं.८।४८७; कासं.१७७१९नि.४।७. (३) ऋसं.७।२०।७.
(३) सं.१०।१७. *(४) सं.७।३२।२६; तैसं.७।५।७।४; कासं.३३७ (४) ऋसं.१०।१५।७, शुमा.१९६६३; असं.१८।३।४३. भ्य.का.१४६