________________
पितृकर्तृको विभागः जीवति पितरि पुत्राणां स्वाम्योस्वाम्यस्वातन्त्र्यास्वातन्त्र्यविचारः । पितुर्थशित्वादिविचारः पुत्राणां चांशाः। वेदाः
पितृधने पुत्रस्वाम्यम् पिता प्रजाभ्यो धनं विभजति
रयिन यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकि'विभक्तारं हवामहे वसोश्चित्रस्य राधसः। तुषो न शासुः । सवितारं नृचक्षसम् ॥
पितृवित्तः पितुः सकाशाल्लब्धः रयिः धनमिव यः वसोः निवासहेतोः चित्रस्य सुवर्णरजतादिरूपेण अग्निः वयोधाः अन्नस्य दाता । यथा पैतृकं धनं विश्रबहुविधस्य राधसः धनस्य विभक्तारं अस्य यजमानस्य म्भेण व्यवह्रियमाणं सत् अन्नप्रदं भवति तद्वदग्निरपि एतावद्धनदानं उचितमिति विभागकारिणं तृचक्षसं सर्वेषु यज्ञेषु विश्रम्भेण व्यवहृतः सन् अन्नप्रदो मनुष्याणां प्रकाशकारिणं सवितारं हवामहे । कौषीतकिन भवतीत्यर्थः । चिकितुषो न विदुषो धर्मशास्त्राभिज्ञस्य एतस्या ऋचो व्याख्यानरूपे ब्राह्मणे सवितुर्विभागहेतुत्वं शासुः शासनमिव सुप्रणीति: सुखेन प्रणेतव्यः । यथा एव समामनन्ति–'यदेतद्वसोश्चित्रं राधस्तदेष सविता विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्तत्संशय निर्णयाय नीयते विभक्ताभ्यः प्रजाभ्यो विभजति' इति । ऋसा. तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते। . ऋसा. आ हि ष्मा सूनवे पितापिर्यजत्यापये।
अर्वद्भिरग्ने अर्वतो नभिनन्वीरैर्ती रान्वनुयामा सखा सख्ये वरेण्यः ।।
त्वोताः। ईशानासः पितृवित्तस्य रायो वि सूरयः हे अग्ने वरेण्यः वरणीयः पितापिः पितृस्थानीयः त्वं शतहिमा नो अश्यः।। सूनवे पुत्रस्थानीयाय मह्यं अभीष्टं देहीति शेषः। हि ष्मा
हे अग्ने त्वोताः त्वया रक्षिताः सन्तो वयं अर्वद्भिः इति निपातद्वयं सर्वथेत्यमुमर्थमाचष्टे । अभीष्टदाने
- अस्मदीयैरश्वैः अर्वतः शत्रुसंबन्धिनः अश्वान् नृभिः दृष्टान्तद्वयमुच्यते । यथा आपिः बन्धुः आपये बन्धवे ।
अस्मदीयैर्भटैः नन् शत्रोभेटान् । वीर्याजायन्ते इति आ यजति हि स्म । सर्वथा ददातीति शेषः । सखा वीराः पुत्राः । तैः वीरान् शत्रुपुत्रांश्च वनुयाम प्रियः सख्ये प्रियाय अभीष्टं सर्वथा ददाति तथा
हन्याम । 'वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' त्वमपि देहि । ......... ऋसा. (नि.५।२) इति यास्कः।
ऋसा. - वृद्धपितुः सकाशात् पुत्रा धनं हरन्ति ।
पुत्राः पित्रे धनं ददति अवि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिब्रेवि वेदो
हवामहे त्वा वयं प्रयस्वन्तः सुते सचा । भरन्त ।
पुत्रासो न पितरं वाजसातये ।। हे अमे त्वा त्वां नरः मनुष्याः पुरुत्रा बहुषु
किंच प्रयस्वन्तो हविलक्षणान्नवन्तो वयं यजमानास्त्वा देवयजनदेशेषु वि सपर्यन् । विविधं पूजयन्ति । पूजयित्वा
त्वां हवामहे । आह्वयामः । किमर्थ. सुतेऽभिषुते. च वेदः धनं वि भरन्त । त्वत्तो विशेषेण हरन्ति । गृह्णन्ती
सोमे निमित्तभूते सति । कीदृशा वयम् । सचा ऋत्विग्भिः त्यर्थः । तत्र दृष्टान्तः । जित्रेः जीर्णात् वृद्धात् पितुर्न
सहिताः । आह्वाने दृष्टान्तः । पुत्रासः पुत्राः पितरं न पितुरिव । यथा पुत्रा वृद्धात् पितुः सकाशाद्धनं हरन्ति । ___* 'ईशानासः पितृवित्तस्य' इत्यस्य व्याख्यानं (पृ. ११२०) तद्वत् ।
ऋसा.
इत्यत्र द्रष्टव्यम् ।
(१) सं.११७३।१. (२) ऋसं.११७३।९. (१) ऋसं.१।२२।७; शुमा.३०।४; शबा.१०।२।६।६.. (३) सं.११३०१; सासं.१।४५९ (हवामहे स्वा (२) ऋसं.१।२६।३. (३) ऋसं.१७०।१०. प्रयस्वन्तः सुतेम्वापुत्रास्ते न पितरं वाजसातये).