________________
दायभागः-पैतृकद्रव्यविभागस्तत्कालश्च तस्य पुरुषस्य तदर्ह यथेष्टविनियोगार्ह मिति स्वत्व निरू- (४) निर्दोषे पातित्यादिदोषरहिते। विर.४५६ पणवद्यथेष्टविनियोगाईत्वनिरूपणं च अस्मन्मते सुशक्य
। (५) एवामादीन्यस्वातन्त्र्यपराणि न स्वत्वाभावमिति शब्दार्थः।
पराणीति । पूर्वमेव स्वत्वपक्षे सर्वासु स्मृतिषु विभजेयुरिति नन्वेवं चोरस्य चौफर्जितं यथेष्टविनियोगार्ह स्यादि- युज्यते। अन्यथा विभागात्पूर्व स्वत्वाभावे पुत्रेभ्यो त्याशङ्क्याह स एव । लौकिकमिदं चार्जन जन्मादीति । दद्यादिति वक्तव्यम् ।
व्यनि. जन्मक्रयसंविभागपरिग्रहाधिगमायेव अनिदंप्रथमलोक. (६) तत्पित्रर्जिते स्वातन्त्र्यप्रतिषेधार्थ न पैतामहे । सिद्धमर्जनमेव स्वत्वापादकं न पुनः चौयादिकमित्यर्थः। पूर्वत्रापि द्यूतादि निषेधार्थमेव न तु धर्मव्यय इति अतिप्रसंगपरिहारोऽपि सुशक्य इति चशब्दार्थः। । वक्ष्यामः । पितृव्यभ्रात्रादिधने तु स्वामितत्पुत्राभावे
नन्विदमर्जनमनिदंप्रथमलोक सिद्धमिदं नेत्यत्र किं स्वत्वं न तत्सत्त्वे इति सप्रतिबन्धो दायः । तत्र स्वत्वं नियामकमित्याशंक्याह स एव । अत एवानिदंप्रथम- पदार्थान्तरमेवेति शिरोमणिभट्टाचार्याः । स्वमिति व्यवलोकविषय इत्यवस्थित निबन्धनार्था स्मृतिः। व्याकरणा हारविषयत्वं शक्तिविशेषो वेत्यन्ये । विता.२७८-२७९ दिस्मृतिवदिति । यत एवानिदंप्रथमलोक सिद्धार्जनमेव (७) इदं चास्वातन्त्र्यं विभागकाम्यधर्मव्यवसायास्वत्वापादकं ततश्च तदेव लौकिकवैदिकस्वव्यवहारसि- दिविषयम् ।
xव्यम.३९ द्वयर्थमवश्यं ज्ञेयम् । अत एवानिदंप्रथमलोकधीगोचर- संग्रहकारः (स्मृतिसंग्रहः) तया व्यवस्थितार्जनानां स्वग्रन्थे निबन्धनार्थी स्मृतिः पितृद्रव्यमातूद्रव्यविभागकालः । पितुरूर्व विभागकालः । 'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मण- 'पितृद्रव्यविभागः स्याज्जीवन्त्यामपि मातरि । स्याधिकं लब्धम् । क्षत्रियस्य विजितम् । निर्विष्टं वैश्य- न स्वतन्त्रतया स्वाम्यं यस्मान्मातुः पतिं विना ।। शूद्रयोः' इत्यादिका गौतमादिप्रणीता धर्मस्मृतिः मातृद्रव्यविभागोऽपि तथा पितरि जीवति । (१०।३९-४२) साधुशब्दनिबन्धनार्थव्याकरणस्मृतिवत् | सत्स्वपत्येषु यस्मान्न स्त्रीधनस्य पतिः पतिः ।। कृतेत्यर्थः।
स्मृच.२५६-२५८ 'पितुरूर्व विभागो य एकोद्दिष्टादनन्तरम् ॥ __ एवं च यत्संग्रहकारेणोक्तं 'वर्तते यस्य यद्धस्ते' इत्यादिना यच्च धारेश्वरसूरिणा प्रपञ्चितं तत्सर्वमपास्तं वद्भावः, विशेषः 'विभागोऽर्थस्य पित्र्यस्य' इति नारदवचने वेदितव्यम् । ततश्च 'अस्वाम्यं हि भवेदेषां निर्दोषे (पृ.११३७) द्रष्टव्यः । पितरि स्थित' इति वचनस्येव शंखवचनविरोधपरिहारो
x स्मृचवद्भावः । युक्त एवेत्यलमतिबहुना।
* स्मृच. व्याख्यानं 'ऊर्ध्व पितुश्च' इति मनुवचने प्रकृतमुच्यते । निर्दोषग्रहणात्पितरि सदोषे स्थितेऽपि
जो (पृ. ११५०) द्रष्टव्यम् । पमा., सवि., व्यप्र. स्मृचवत् ।
५ सति पुत्राणां न तत्पारतन्त्र्यमिति दर्शयति । तेन पितरि
(१) स्मृच.२५५; पमा.४७९ गः स्याजी (गस्य जी)
न स्व (अ स्ख) स्वा (sस्वा); रत्न.१३६ यस्मा (तस्मा); सवि. स्थिते व्यासक्तत्वादिदोषे सत्यर्थादानविसर्गादौ ज्येष्ठस्य |
३४९ रत्नवत्; व्यप्र.४३२; ब्यम.४१; समु.१२६. स्वातन्त्र्यादनुजानां च ज्येष्ठाधीनस्वत्वमवगन्तव्यम् ।
(२) स्मृच.२५६ पमा.४७९; रन.१३६, सवि.३४९; *स्मृच.२५८
ज्यप्र.४३२, व्यम.४१७ समु.१२६. *पमा., सवि., बाल. स्मृचवद्भावः । व्यप्र. स्मृच- । (३) स्मृच.२६४; समु.१२६ रम् (र:).
गा