________________
११५६
व्यवहारकाण्डम्
देवलः
निर्विष्टं वैश्यशूद्रयोरिति (गौध.१०॥३९-४१) गौतमपितुरूवं रिक्थविभागकालः। जीवति पितरि सदोषे प्रणीते धर्मशास्त्रे यथाक्रमं वर्णानतिक्रमणे पृथक् पृथक्
विभागकालः, जीवति पितरि स्वाम्यविचारश्च । विभिन्नप्रकारेण विहितोऽर्थागमो व्यर्थः स्यात् । 'पित£परते पुत्रा विभजेयुर्धनं पितुः । मानान्तरस्यैव नियामकत्वात् । अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते ॥ एतद्बाधकद्वयमेवाह स एव–'अस्यापहृतमेतेन न
(१) देवलश्च पितृधने अस्वाम्यमेव स्पष्टयति- युक्तं वक्तुमन्यथा । विहितोऽर्थागमः शास्त्रे यथावर्ण पित£परत इति ।
Xदा.१३ पृथक् पृथक् ॥ प्रतिग्रहाजिवाणिज्यशुश्रूषाख्या यथा(२) अस्वाम्यमस्वातन्त्र्यम् । . अप.२।११४ क्रमम् ॥' इति । अस्येत्यादिना वक्तुमित्यन्तेनात्र (३) अत्रास्वाम्यवचनमस्वातन्त्र्यप्रतिपादनार्थमिति प्रथमं बाधकमुक्तम् । अवशिष्टेन व्यर्थः स्यादित्यध्यामन्तव्यम् । निर्दोषे पितरि स्थिते पितृधने पुत्राणां जन्मना हारसापेक्षेग द्वितीयमिति मन्तव्यम् । एवं च स्वत्वमपि स्वाम्यस्य लोक सिद्धत्वात् । नन्वलौकिकं स्वाम्यं न | स्वाम्यवदेव शास्त्रकसमधिगम्यं विज्ञेयम् । यस्मात् पुत्राणां लोक सिद्धमिति वृथैव 'अस्वाम्यं हि भवेदिति स्वाम्यस्वत्वयोस्तुल्ययोगक्षेमयोरेकतरमधिकृत्य साधितेवचनान्तरस्य भङ्गः क्रियते । न च वाच्यं प्रतिज्ञामात्रं ऽपि शास्त्रैकसमधिगम्यत्वे द्वयोरेव साधितत्वं भवति । लौकिकस्वाम्यमिति, यतो न्यायमाह संग्रहकारः-'वर्तते अत एव संप्रति स्वत्वमधिकृत्यापि शास्त्रैकसमधियस्य यद्धस्ते तस्य स्वामी स एव न । अन्यस्वमन्यहस्ते गम्यत्वं द्वयोरेव साधयितुमाह स एव 'न च स्वमुच्यते तु चौर्यायैः किं न दृश्यते ॥ तस्माच्छास्त्रत एव तद् यत् स्वेच्छया विनियुज्यते । विनियोगोऽत्र सर्वस्य स्यात्स्वाम्यं नानुभवादपि ॥' इति । यस्माद्यस्यान्तिके शास्त्रेणैव नियम्यते ।।' इति । अस्यायमर्थः । न च यद्धनं वर्तमानं दृष्टं तस्य स एव स्वामीत्यवधारयितुं न बमोऽन्तिके वर्तमानतया परिदृष्टं स्वमिति । किन्तु यद्वस्तु शक्यते, परकीयस्यापि चौर्यादिना अन्यान्तिकस्थस्य येन यथेष्टं विनियुज्यते तत्तस्य स्वमित्युचितम् । दर्शनेन तस्यैव स्वामित्वापत्तेः । तस्मात् शास्त्रैकसमधि- ततश्च नातिप्रसंगादिदूषणम् । अपहृतादेरयथेष्टांवनिगम्यं स्वाम्यं न प्रमाणान्तरसमधिगम्यमपीत्यर्थः । किं योज्यस्य स्वव्यवहाराप्रसंगादिति न च वाच्यम् । यतः च यदि यस्यान्तिके यदृष्टं तस्य स एव स्वामी, तस्य सर्वस्य स्वव्यवहारविषयस्यापि धनस्य विनियोगः शास्त्रे स्वमन्येनापहृतमिति न ब्रूयात् । यस्यैवान्तिके दृष्टं। णैव गुरुभृत्यादेर्मरणादौ नियम्यत इति । यथेष्टविनियोज्यं तस्य च स्वामित्वात् । अपि च प्रमाणान्तरगम्ये किमपि नास्ति । प्रपञ्चितं चैतद्धारेश्वरसूरिणा । तस्मात् स्वाम्ये 'ब्राह्मणस्याधिकं लब्धम् । क्षत्रियस्य विजितम् । 'अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थित' इति धर्म
- दात. दावत् , विरवच्च । चन्द्र. दावत् । | शास्त्रादस्वाम्ये सिद्धे यद्यपि 'पश्चादधिगतं तैः' इति (१) दा.१३:२८ उत्त.; अप.२।११४ युर्धनं पितुः (रन् शंखवचनस्यैवान्यथा व्याख्या न्याय्या । अत्रोच्यते । न पितुर्धनम् ); व्यक.१५२ (Wai, Ms.), १४० अपवत्; ब्रमो यथेष्टविनियोज्यं स्वमिति । किन्तु यथेष्टविनियोगाई स्मृच.२५६ अपवत् ; विर.१५० हि (तु):४५६, पमा.४८० खत्वमिति ब्रूमहे । देषां(त्तेषां) शेषं अपवत्; दीक,४२ युध (रन् थ); रत्न.१३६ ननु शास्त्रेण गुरुभृत्यादेर्भरणादौ विनियोगनियमात् अपवतः विचि.७०%, व्यनि.पमावत् ; दात.१६२:१६८ यथा यथेष्टविनियोज्यत्वं दर्निरूपं तथा यथेष्टविनियोगाउत्त.:१६९ पू.; सवि. ३५० हि (तु) शेषं पमावत् ; चन्द्र.
हत्वमपि यथेष्टविनियोगाभावादेव दुर्निरूपम् । मैवम् । ५० युर्धनं पितुः (युः पितुर्धनम् ) देषां (त्तेषां); व्यप्र.४१४:
यथेष्टविनियोगाभावेऽपि यद्येनार्जितं तत्तस्य यथेष्ट४३३(-) उत्त.; व्यम.३९; विता.२७८ अपवत् :२८५
विनियोगाईमित्येवं निरूप्यते । तथा च नयविवेके उत्त., नारदः, बाल.२१११३:२।११७ अपवत् ; विभ.४६
भवनाथेनैवं निरूपितं तच्च तस्य तद यद्येनार्जितमिति अस्वा (न स्वा) उत्त. समु.१२६ अपवत् । विच.२५,३३:
ग्रन्थेन, तस्यायमर्थः । यद्वस्तु येन पुरुषेणार्जितं तद्वस्तु