________________
दायभागः-पैतृकद्रव्यविभागस्तत्कालश्च
११५५
बृहस्पतिः
विभागानधिकारी पिता... च्छात इति निर्णीयते। अतः पित्रोरभाव इत्येकः व्याधितः कुपितश्चैव विषयासक्तमानसः। कालः । पित्रोरिति द्विवचन निर्देशात् सोदरभ्रातणां अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः॥ पितृधनविभागोऽपि मातुरभाव एव कार्यः । न तु
(१) अपि तु तत्पुत्र एव प्रभवतीति शेषः । मातृधनविभागार्थ मातुरभावस्योपादानं जीवतोरपीत्यस्य अन्यथाशास्त्रकारी स्मृत्याचारव्यपेतमार्गवर्ती । मातृधनगोचरत्वानुपपत्तेः अन्यधनगोचरत्वमवश्यं वाच्यं
स्मृच.२५८ तेन यत्रैव विभागे पित्रोरभावो निमितं तत्रैव (२) अधर्मस्थे पितरि सर्वापवादेन पुत्रेच्छया जीवतोरपी.यपिशब्देन जीवनस्यापि शस्तत्वकीर्तनात् न विभागमाह ।
विता.२९९
मातुरभावो मातृधने व्याख्येयः । एतच्च-विस्तरेण
वाच्यम् । तस्मात् पितामहादिधनस्यापि पित्रोरभाव पित्रोरूज़ रिक्थविभागकालः । जीवति पितरि इत्येको विभागकालः तथा मातुर्निवृत्ते रजसि पितुरिरिक्थविभागकालः ।
च्छात इत्यपरः । न तु पितुरिच्छामन्तरेण तस्य 'पित्रोरभावे भ्रातृणां विभागः संप्रदर्शितः।
विभागः ।
दा.२६-२८ मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥
निवृत्तरजस्कायां मातरि जीवन्त्यां विभागस्य मातृ(१) नास्य वचनस्य पितृधन गोचरत्वं, 'ऊर्व
धनगोचरत्वानुपपत्तेः उभयाभावोक्तविभागस्यैव जीवतोविभागाजातस्तु'इत्यस्य (मस्मृ.९।२१६,नास्मृ.१६।४४) रपीत्यपिकारेण शस्तत्वकीर्तनात् उभयोरभावे भ्रातृविनिर्विषयत्वापत्तेः निवृत्ते रजसि पुत्रोत्पत्तेरभावात्, मातृ- भागः पितृधनगोचर एवावधार्यते। .. दा.६० धन विषयत्वं चास्य नाशंकनीयम् । एवं मातुरेव निर्ध
(२) अत्रापि निवृत्ते चापीति विवक्षितम् । । नत्वापत्तेः। अतो निवृत्ते रजसीति पितामहादिधन
.. . विर.४६२ विषयम् । न चेच्छामन पेश्य रजोनिवृत्तेर्विभागनिमित्तत्वं (३) अत्र मातृपदं विमातृपरमपि पुत्रान्तरोत्पत्तिसंभवति अनिच्छया विभागाभावात् ।
संभावनातौल्यात् ।।
*दात १६७ सत्यामिच्छायां कस्येच्छयेत्यपेक्षायां 'ऊर्ध्व पितुः
(४) [जीमूतवाहनमतमुपन्यस्य खण्डयति] तद.पुत्रा रिक्थं विभजेयुः निवृत्ते रजसि मातुर्जीवति संबद्धम् । 'पितुश्च मातुश्च' इति मनुवचने पृथनिर्देचेच्छती'ति (गौध.२८।१,२) गौतमवचनात् पितुरेवे. शादन्यथापि द्विवचनस्य विभागसंबन्धविवक्षामात्रेण
(१) नास्मृ.१६:१६; मिता.२।११६ दा.५६ मानसः व्याख्यानं युक्तम् । इतरथैकतरधनेऽन्यतराभावस्याः (चेतनः) न्य (य); अप.२।११४स्मृच.२५८; पमा.४८७; दृष्टार्थत्वापत्तेः। यच्चोक्तं जीवतोरित्यादेर्मातृधनगोचररत्न.१३८, मपा.६४७ उत्त.; व्यनि.न्य (य) न विभागे त्वानुपपत्तेरित्यादि तस्यापि कोऽभिप्रायः । मातुः पितरि (विभागे न); स्मृचि.२९; नृप्र.३४; दात.१६५ दावत् ;
जीवत्यस्वातन्त्र्यान तद्धनगोचरत्वमिति यदि तर्हि सवि.३५१; दानि.२; व्यप्र.४३३ न्य (य):४३९(-) पू.;
सत्स्वपत्येषु भार्याधनेऽपि पितुः स्वाम्यं तदभावस्यापि व्यउ.१४३; व्यम.४२; विता.२९६ न्य (य) उत्त., याज्ञ
तत्रानुपयोगादन्यविषयत्वापत्तिः । अभिप्रायान्तरं त्वसंभवल्क्यः : २९९ पूर्वार्धे (व्याधितः कुपितो वापि व्यसनाभिप्लुतोऽपि वा) न्य (य) : ४३२ पूर्वाधे (व्यसनासक्तचित्तो वा
वदुक्तिकमेवेति वक्ष्यामः । तस्मादृष्टार्थत्वात्तत्तद्धनव्याधितः कुपि तस्तथा) न्य (य); सेतु.७२ च न (तु न); विभ. विषयक एव तदभावः संग्रहकारायुक्तो युक्तः । ४४ प्रथमपादः; समु. १२६; विच.५५ दावत्. .
+व्यप्र.४३६. (२) दा.२६:६० भ्रातृ (पुत्रा); व्यक.१४१; विर.४६२, रत्न.१३८, व्यनि. दात.१६७; ब्यप्र.४३३: व्यम.४२ * दावद्भावः । विता.२९२, विभ.६६ शस्य (कथ्य):७९ पू. समु.१२६ + व्यम. व्यप्रवद्भावः । विता, व्यप्रवद्भाव:, विशेष: विच.३५.. .. ..
. 'ऊव पितुः' इति गौतमवचने (पृ.११४५) द्रष्टव्यः ।