________________
दायभाग:-पैतृकद्रव्यविभागस्तत्कालश्च
पितरि द्रव्यनिस्पृहे निवृत्तरमणे मातरि च । निवृत्त- | कालोऽपरश्च सति स्वत्वे तदिच्छात इति कालद्वयमेव रजस्कायां पितुरनिच्छयापि पुत्रेच्छयैव विभागो भवति । युक्तम् । 'मातुर्निवृत्ते रजसी'ति तु पितामहादिधनायथोक्तं नारदेन 'अत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं | भिप्राय, निवृत्ते रजसि पुत्रान्तरसंभावनाभावात् , सममिति पित्रोरूर्व विभागं प्रतिपाद्य-'मातुर्निवृत्ते' | तदानीमपि पितुरिच्छयैव पुत्राणां विभागः, अनिवृत्ते इति दर्शितः। अत्र पुत्रा धनं समं विभजेयुरित्यनुष- | रजसि क्रमागतधनविभागे पश्चाजातानां वृत्तिलोपापत्तेः ज्यते । गौतमेनापि-'ऊर्ध्व पितुः पुत्रा रिक्थं न चासौ युक्तः । 'ये जाता येऽप्यजाता वा ये च विभजेरनि'त्युक्त्वा 'निवृत्ते चापि रजसी ति द्वितीयः । गर्भे व्यवस्थिताः । वृत्ति तेऽपि हि काङ्क्षन्ति कालो दर्शितः। 'जीवति चेच्छती'ति तृतीयः कालो | वृत्तिलोपो विगर्हितः ॥' इति मनुवचनात् । यत एव दर्शितः । तथा सरजस्कायामपि मातर्य निच्छत्यपि पितृधने कालद्वयं अत एव मनुगौतमादिभिर्मतपदं पितर्यधर्मवर्तिनि दीज़रोगग्रस्ते च पुत्राणामिच्छया भवति | परित्यज्य ऊर्ध्वमित्युक्तं 'ऊर्च पितुरिति (मस्मृ.९।१०४, विभागः। यथाह शङ्खः-'अकामे पितरि रिक्थविभागो गौध.२८११) पितुस्तदा स्वत्वापगमात् तदर्थमेवोधवृद्ध विपरीतचेतसि रोगिणि चेति । मिता.२।११४ | मित्युक्तं , अतोऽयमेको विभागकालः । 'ऊर्व विभागा(२) विनष्टे पतिते, अशरणे गृहस्थाश्रमरहिते । यदा | ज्जातस्त्वि'त्यनेन (मस्मृ.९।२१६, नास्मृ.१६।४४) च
वापि मरणाादात पाठः तदा मरणानिवृत्ते | सस्पृहे पितरि तदिच्छया विभागकालोऽपरो दर्शितः । जीवति निस्पृह इति । पाठान्तरमनाकरम् । अत्राप्यु- 'दत्तासु भगिनीषु चेति न कालाथै किन्तु तासामवश्यं परतस्पृहत्वादिना पुत्राणां स्वत्वं पितृधने भवतीति | दानार्थम् । तथा 'यच्छिष्टं पितृदायेभ्यो दत्त्वर्ण पैतृकं ज्ञापनादयमेकः कालो विभागस्येच्छाप्राप्तोऽनूद्यते प्राप्त्य ततः। भ्रातृभिस्तद्विभक्तव्यमृणी न स्याद्यथा पिता ॥' नुसारित्वाच्चानुवादस्य स्वामित्वाच्च प्राप्तेः । इदं नारदवचनं पित्रर्णशोधनावश्यम्भावार्थ न विभाग
दा.१८-१९ कालार्थम् । अस्माच्च नारदवचनादयमर्थः सिध्यति तदेवं पितृस्वत्वापगम एकः कालोऽपरश्चानपगत एव यद्विभागकर्तभिरुत्तमर्णानुमत्यैव पित्रादि ऋणं विभजनीयं पितुः स्वाम्ये पितुरिच्छयेति कालद्वयम् । न पुनः पित- | परिशोध्यं वा शोधनावशिष्टधनविभागप्रतिपादनस्यैतत्प्रर्थपरत इत्येकः कालः पितर्यपरतस्पृहे मातुश्च निवृत्ते
:कालः पितयुपरतस्पृह मातुश्च निवृत्ते | योजनत्वात् । अत एव मातृधनस्यापि ऋणावशिष्टस्य रजसीत्यपरः, अनिवृत्तेऽपि मातृरजसि पितरि सस्पृहे विभागमाह याज्ञवल्क्यः -'मातुर्दुहितरः शेषमृणात् तदिच्छयेति कालत्रयमादरणीयम् । मातृरजोनिवृत्तेः ताभ्य ऋतेऽन्वयः' (यास्मृ.२।११७) एतच्च विस्तरेण पित्रुपरतस्पृहत्व विशेषणत्वे, 'त्रिंशद्वर्षो वहेत् कन्यां हृद्यां ऋणादाने वक्ष्यते । यद्वा दत्तासु भगिनीषु मातृधनं द्वादशवार्षिकीम् । व्यष्टवर्षोऽष्टवर्षा वा धर्म सीदति । पुत्रैरेव विभजनीयं अदत्तासु ताभिः सह साधारणं, सत्वरः ।।' इति मनुना (९।९४) विवाहकालविधानात् , एतच्चावसरे वाच्यम् । एवं तावत् पितृधनविभागस्य वनं पञ्चाशतो व्रजेदित्याश्रमान्तरगमनकालविधानात् कालद्वयमप्युक्तम् ।
दा.२४-२५ तदा च रजोनिवृत्तेर्मातुरसंभवे पितरि चोपरतस्पृहे
तार चापरतस्पृह एवं च पितामहधनस्यापि पितुरिच्छयैव विभागः वानप्रस्थे तत्पुत्राणामिच्छतामप्यविभागप्रसंगात् । नि- कार्यः किंतु मातुर्निवृत्ते रजसीति विशेषः, स्वोपात्ते तु विशेषणमुपरतस्पृहत्वमेव पितृधनविभागकाल इति चेन्न, रजोनिवृत्तिमन्तरेणापि, पितुरूर्वमिति तु उभयत्राप्यअनुपरतस्पृहे पितरि पतितेऽप्यविभागप्रसंगात् । अय विशिष्टम् । तेन पैतामहधनेऽपि कालद्वयम् । +दा.३६ मप्यपरः काल इत्यभिधाने कालचतुष्टयापत्तिः पितुरु. (३) निर्दोषे पितरि स्थितेऽपि क्वचिद्विषये पुत्रकपरमः, पतितत्वं, निस्पृहत्वं, इच्छा चेति।
| कविभागमाह स एव-अत ऊर्ध्वमिति । यद्यपि अत
दा.२१-२२ तस्मात् पतितत्वनिस्पृहत्वोपरमैः स्वत्वापगम इत्येकः । + चन्द्र. दावद्भावः ।