SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ११५२ व्यवहारकाण्डम् शयाभावात् समभाग एव लोके दृश्यते, उद्धारार्ह- | पित!वं गते पुत्रा विभजेयुर्धनं पितुः || ज्येष्ठाभावाच्च। दा.६५६६ (इति विवादरत्नाकरपाठः) (४) ततश्च यो यावन्तं धनस्य विभागं भजते | पितवं गत इत्येतावतैव विभागे सिद्धे पुत्रग्रहणं तावन्तमृणस्यापि भजते । एवं च सति 'यश्चतुस्त्रिोक- क्षेत्रजादीनामप्यवबोधार्थ, ततश्च द्वादशपुत्राणामन्यतरभागाः स्युरिति तथा येन चैषां स्वयमुत्पादितं स्यादित्या- | स्मिन्नपि विद्यमाने नान्यस्य धनभाक्त्वं, पितुरिति दिषु विषमविभागविधिषु ऋणस्यापि धनानुसारेण | वचनं भ्रातृणां मध्ये यद्यकस्य विद्याधनादि भवेत् , विभागविधिरवसेयः। 'विभजेरन्सुताः पित्रोरूर्ध्वमि'त्यः । तदा तस्य विभागो नास्तीति बोधनार्थम् । विर.४५६ स्यायमर्थः-यदि पित्रोर्मरणार्ध्व विभजेरंस्तदा रिक्थादि जीवति पितरि रिक्थविभागः । व्याख्यासु विभागकालाः । समं विभजेरन्निति । एतद्भातृकर्तृकविभागपरं, तेन जीव मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च। । त्यपि पितरि भ्रातरः सममेव विभजेरन् । पितुस्तु विभज. निवृत्ते वाऽपि रमणे पितर्युपरतस्पृहे ।। मानस्य नायं नियम इत्यर्थाद्गम्यते । न च पित्रोरूर्व (१) 'विभागं चेत्पिता कुर्यादिति यदा पितुर्विविभजेरन्नेवेति व्याख्येयम् । अप, भागेच्छा स तावदेकः कालः। अपरोऽपि कालो जीवत्यपि (५) ऋणमत्र पैतृकमेव विवक्षितम् । अपैतृकस्य ___x अयं 'अन ऊवं' इत्यस्यैव पाठभेद इत्यनुमीयते । तदैवापाकरण नियमात् । +स्मृच.२६४ * वीमि.व्याख्यानं 'विभक्तेषु सुतो जातः' इति याज्ञवल्क्यदौहित्राणामप्यभावे तु 'विभजेरन् सुताः' इत्यादि | वचने द्रष्टव्यम् । याज्ञवल्क्यस्मरणात् मातुरूवं मातृरिक्थं मातृकृतं नास्मृ.१६।२ (पितयूंर्व गते पुत्रा विभजेरन् धनं क्रमात); चर्ण समं सुता विभजेरन्नित्यवगमात् सुतानां मातृः | मिता.२।११४; दा.११ (पित!ध्वं गते पुत्रा विभजेयुर्धनं ऋणधनविभक्तृत्वम् । अन्यथा 'विभजेरन् सुताः पितु:); अप.२।११४ युः (रन् ); स्मृच.२५९ अपवत् ; विर. पित्रोः' इत्येकशेषोक्तिरपार्थिका स्यात् । सुतानामप्य ४५६ दावत् ; पमा.४८६ रत्न.१३८ विचि १९४ दावत् ; भावे पौत्राणां पितामहीऋणधनविभक्तत्वम् । 'पुत्र स्मृचि.२८; सवि.३५१ युर्धनं समम् (रन् समं धनम् ); पौत्रैर्ऋणं देयमिति पौत्राणामपि पितामहीकृता ज्यप्र.४१४दावत्., पू.:४३३; व्यउ.१४३:१४५ याज्ञवल्क्यः व्यम.४२ विता.२९७,३००;राको.४४६, बाल.२।११४ पाकरणाधिकारात् 'ऋक्थभाज ऋणमपाकुर्युरिति दावत् ; समु.१२६ अपवत् . स्मरणाच्च । भिन्नपितृकाणां तु विषमसंख्यानां पौत्राणां । (१) नासं.१४।३ उत्तराधे (निरिष्टे वाप्यमरणे पितर्युसमवाये पितामहीपितामहर्णधनविभागेऽपि मातामह- | परतेऽस्पृहे); नास्मृ.१६।३; मिता.२।११४ वा (चा); दा.१८ धन विभागवत् पितृतो भागकल्पना । एवमेव भिन्न- प्र (द) निवृत्ते वापि रमणे (विनष्टे वाप्यशरणे) 'निवृत्ते वापि मातृकाणां दौहित्राणां च विषमसंख्यानां मातृतो भाग- मरणात्' इति पाठः, अप.२।११४ 'मितावत् ; उ.२०१४।१ कल्पना । 'प्रतिमातृ वा स्वे वर्गे भागविशेष' इति वाऽपि रमणे (चाऽपि मरणात् ); व्यक.१४१ मितावत् ; स्मृच. गौतमस्मरणात् । स्मृच.२८६ २५९ मितावत् ; विर.४६२; पमा.४८६; मपा.६४७ णे (णात); दीक.४२ प्र (द) वाऽपि रमणे (चाऽपि रमणात्); रत्न. नारदः १३८ मितावत् ; विचि.१९५ वाऽपि रमणे (रमणे वाऽपि); पित्रोरूर्ध्व पैतृकरिक्थविभागः व्यनि. वाऽपि रमणे (चाऽपि रमणात्); स्मृचि.२८; अत ऊर्ध्व पितुः पुत्रा विभजेयुर्धनं समम्।। दात.१६२ निवृत्ते वापि रमणे (विनष्टे वाप्यशरणे) उत्त.; (इति मिताक्षरापाठः) सवि.३४९ प्रथमपादः:३५१ मितावत् ; चन्द्र.७० मितावत् ; __ + सवि., विता. स्मृचगतम् । वीमि.२।१२२ पू., व्यप्र.४३३ व्यनिवत् ; म्यउ.१४३ दा. व्याख्यानं 'विभागोऽर्थस्य पित्र्यस्य' इति नारदवचने मितावत् ; व्यन.४२ मितावत् ; विता.२९७, सेतु.३१८ (पृ. ११३५) द्रष्टव्यम् । (-) हे (हा) शेषं दातवत् , उत्त.; विभ.६६ समु.१२६ (१) नासं.१४।२ (पितर्युपरते पुत्रा विभजेयुर्धनं पितुः); । मितावत् ; विच.२८,३३ दावत्,
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy