________________
दायभागः - पैतृकद्रव्यविभागस्तत्कालश्च
अनीशा अस्वतन्त्रा इत्यर्थः ।
स्मृच. २५५-२५६
(५) समभागोऽयं ज्येष्ठभ्रातर्बुद्वारमनिच्छति बोद्ध
व्यम् ।
=ममु.
,
(६) समं तुल्यं नात्र विंशोद्धारादीति यावत् । ननु प्रमीतपितृवभाग एव मनुना विशोद्वारादीनां कथनात्कथं सममिति, न तस्य गुणवज्ज्येष्ठादिविषयत्वात् । उदयकरस्तु सममितिकृतोद्धारधनाभिप्रायमिति व्याख्यातवान् । हलायुधपारिजाताभ्यां तु सममिति स्थाने सदेति पठितं व्याख्यातं च पारिजातेन सह परस्परम् पैतृकमित्यत्रैकशेषं कृत्वा तद्वितप्रत्ययः तेन मातृधन स्वापि ग्रहणमिति हलायुधः पेतुकमित्युपादानेऽपि पैतामहादिधनमपि विवक्षितम् । द्रव्ये पितामहोपात्ते इत्यादिवाक्येन तत्रापि भागस्य बोधनादित्यपरे। द्वयमपि चेदं विवक्षितं परन्तु भूतपूर्वगत्या, मातृधने तु दुहितृतदन्वयाभावे पुत्रभागान्वय इति बोद्धव्यम् । *विर.४५५ (७) एवं च पितुः स्वातन्यविषय धनं पितरि प्रमीते विभजनीयं सति तु तस्मिमे । विचि. १९४ (८) तयोर्मरणं स्वत्वस्पोत्पादकं व्यञ्जकं चोभयथापि पदमुपलक्षणं पातित्यप्रक्रव्यादेः । सत्यभ्यंसक साम्यात् । समं समभागं कुर्युरित्यपि पितुरिच्छापक्षे । "विभाग बेलिता कुर्यादिच्छ्या विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समाशिनः॥' इति याज्ञवल्क्यो तेतदिच्छेव कारणं न ज्यैष्ठयादिकम् ।
११५१
(१०) शब्दोपादानेऽपि मरणसमुच्चयो न विव
क्षितः ।
व्यम.४१
याज्ञवल्क्यः
पत्र गरिविभागकालः पुत्राणाम् 'विभजेरन् सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् ।।
1
(१) स्वातन्त्र्येण तु - विभजेयुरित्यादि । ऋणमपनीयावशिष्टं विभजेयुः पुत्राः पित्रोरूर्ध्वं रिक्थम् । सुतग्रहणमौरसप्रतिपत्यर्थम् । माता च पिता च पितरौ । तयोः पित्रोरूये मृतयोरित्यर्थः पितुरूच पैतुकं मातुरू व मातृकम् रिक्थाभावेऽष्णमंशांशतो दद्युः । ऋग दाने च साम्यवचनाद् विभागेऽपि साम्यमित्यवगम्यते 1 + विश्व. २१२१
। ।
दाने च साम्यवचनाद् ।
+मच..
(९) अनीशास्ते हि जीवतो:' इत्यपि तद्धने व्यव स्वयाऽस्वातन्यप्रतिपादकं न स्वत्वप्रतिपादकं जन्मना स्वत्वस्य पुत्राणां पितृचने व्यवस्थापनात् ।
(२) इदानीं विभागस्य कालान्तरं कर्त्रन्तरं प्रकार - नियमं चाह - विभजेरन्निति । पित्रोर्मातापित्रो प्रायणादिति कालो दर्शितः । सुताः कर्तारो दर्शिताः । सममिति प्रकारनियमः सममेवेति रिक्थमृणं च विभजेरन् । ●मिता (३) पूर्वार्धं पित्रोरिति पितृधनविषयमेव अन्यथा पुनरुक्तत्वापत्तेः । मातापिषोरुपरमे भ्रातरो विभजेरचिति वदता याज्ञवल्क्येन उभयोरुपरमानन्तरकालस्य विभा गार्थतया विधानात् साहित्यं विवक्षितम् । दा. ५९ अतः सोद्धारानुद्धारभागयोर्विकल्पः न च केवलसम विभागस्यापि शास्त्रीयत्वान्नित्यव त्तस्यैवानुष्ठानं स्यादिति वाच्यं भक्त्यतिशयेन भ्रातृणामुद्धारानुमतेरपि संभवाद्विभागाविभागवद्विकल्पः । अत एवाद्यतनानां भक्त्यति + विषमविभागव्यवस्था 'ज्येष्ठस्य विंश उद्धार' इति मनुव्याख्याने द्रष्टव्या ।
व्यप्र. ४३२ xपमा, संवि. स्मृचगतम् । व्यनि, विता, अनीशपदं स्मृचगतम् ।
* विषमविभागव्यवस्था 'ज्येष्ठस्य विंश उद्धार' इति मनुव्याख्याने द्रष्टव्या । पमा, मपा., वीमि मितागतम् । (१) वा. २११७ अपु. २५६४ रन् (तु) विश्व. २।१२१ रन् (यु); मिता. दा. ५८,६५५ अप. व्यक. १४३ च २६४,२८६ वि.४८१ स्सा. ५६० पमा. ४८९ विश्ववत् : ५५१; रत्न. १४० विश्ववत् मपा. ६४७; स्मृचि २९ म ३४ विश्ववत् सवि. २५६ मच. ९/२१८६.
= शेषवाक्यार्थो मविवत् । अनीशपदं दागतम् । ÷ चन्द्र विरगतं विचिगतं च ।
• शेषं मचिगतं मनुगतं विरगतं विवादरत्नाकरोद्धृत- चन्द्र. ५०६ बीमि. व्यप्र.४४२,४५२६ ब्य.१४३३
तगतं च ।
यम. ४४७१: विता ३०० १३९१ की. ४४६६
सेतु ७७ विभ.०९.१२८ विच.०१.
+ अनीशपदं दागतम् [] सर्व स्वगतम् ।
।
।
म्य. का. १४५