________________
११५०
व्यवहारकाण्डम्
विभजेरन् 'चतुरोंऽशान् हरेज्ज्येष्ठः' (मस्मृ.९।१५३), अन्यथा साहित्यवत् बहुत्वस्याप्यवगतेयोर्विभागो न 'ज्येष्ठ एव तु गृह्णीयादिति (मस्मृ.९।१०५)। किं विध्यर्थ स्यादेव द्वयोर्विभागप्रतिपादकशास्त्राभावात् । *दा.१९ एव लिङन्तरे प्रैषादौ स्मर्यते । पदार्था विधिरूपाः, (३) पिता माता च पितरौ तयोः रिक्थं पैतृकम् । विधिशेषाः प्रैषादयः सर्वत्र प्रवर्तनाप्रतिपत्तेरिति चेत् । ऊर्ध्व मरणात् । पितुर्मरणादूर्व पितुर्धनं विभजनीयं हेतुहेतुमतोराशिषि प्राप्तकालादिषु का प्रवर्तना। न मातुरूवं मातृकमिति विभज्य योज्यं स्मृत्यन्तरदर्शच ग्रहणं विधेयं, आर्थितया प्राप्तत्वात्। 'स्वपरांशयोरवि-नात् । तत्र च मातृधनं दुहित्रभाव एव पुत्राह्यम् । शिष्टायामर्थितायां नियमार्थो विधिरिति'चेत् । अदृष्ट. समेत्यैकत्र स्थित्वा । समं न तु मातृपितृधनयोर्विभागे कल्पेन विहितांशातिरेकेण विधिनियमानुपपत्तेः । 'प्रति- अन्योन्यं विशेषः । अनीशाः विभागेऽस्वतन्त्राः तेन षेधाख्या परिसंख्येति चेत् । युक्तमेतत् । किन्तु विभाग- पित्रोरनुमत्या जीवतोरपि तयोविभाग इति लभ्यते । . काल एव यः कश्चिदधिकमशं भ्रातृभिरनुज्ञातमाददीत
+मवि. स प्रत्यवेयात्सत्यामप्यनुज्ञायां न चैकवस्त्वंशे स्वत्वं (४) अस्यापि तात्पर्यमाह संग्रहकार:-'यस्मिन् काले ज्ञाप्येत । ग्रहणविधौ हि स्वत्वापत्तिरुपात्ता । तस्य यदन्य- यया भङ्गया यैरेव क्रियतेऽपि च । यादृशस्य च दायस्य त्तदस्वमिति विज्ञायते प्रतिषधः। पुनस्तदतिक्रमेणापि यथाशास्त्रं प्रदर्श्यते॥ इति । अस्यार्थः-यादृशस्य परिग्रहे स्यादेव स्वाम्यम् । अतश्च चौर्यादिनाऽपीष्यते। दायस्य पैतृकमातृकादेर्यस्मिन्काले यया समविषमादिन तदा इदमस्य स्वमिदं नेति परिग्रहाहते निश्चीयते । भङ्गया प्रकारेण, यः पितृभ्रातृभगिन्यादिकर्तृभिर्विभागो तस्माद्विधिनियमपरिसंख्यानामसंभवादियत्यंशेऽयं स्वामी- वक्तव्यस्तदेतत्सर्व वृद्धमन्वा दिशास्त्रानतिक्रमेण ऊर्ध्व यत्यंशेऽयमिति एतावान्विभागार्थः। अतोऽयमर्थान्तरे पितुश्च इत्यादिना प्रदर्यत इति । अत्र ऊर्ध्व पितुश्चेति लिङ् विभजेरन्निति प्राप्तकालतायाम् । हरेयुरित्यादिषु पितृधनविभागकाल उक्तः । मातुश्चेति मातृधनविभागलौकिकप्रवृत्यनुवादः, यथा 'क्षुधितो भुञ्जीत' 'योग- कालः । तेन मातरि जीवन्त्यामपि पितृधन विभागः क्षेमार्थमीश्वरमभिगच्छेदिति । गौतमश्च स्पष्टमेवाह कार्यः । तथा मातुरूज़ पितरि जीवत्यपि मातृधनवि'रिक्थक्रय' इत्यादि ।
मेधा.५।११० भागः कार्य एव'। अन्यतरधन विभागे उभयोरूर्ध्व(२) जीवतोरपि पित्रोः पुत्राणां कुतो न विभाग
कालप्रतीक्षणानुपयोगात् । तथा च संग्रहकारः 'पितृ. इत्याशङ्कायामिदमुत्तरं तदानीमस्वामित्वादिति । दा.१२
द्रव्यविभागः स्याजीवन्त्यामपि मातरि । न स्वतन्त्रतया 'ऊर्ध्व पितुश्चेत्यादि (मस्मृ.९।१०४) तत्कालीनस्वत्व- स्वाम्यं यस्मान्मातुः पति विना ॥ मातृद्रव्यविभागोऽपि ज्ञापनार्थ तदानीमेव चेच्छाप्राप्तं विभागमनुवदति,
तथा पितरि जीवति । सत्स्वपत्येषु यस्मान्न स्त्रीधनस्य पतिः प्राप्तत्वात् विधानानुपपत्तेः। न च नियमः संभवति एवं
पतिः।।' इति । पितृभार्यायाः पतिं विना पतिमरणेऽपि सह वसेयुर्वा पृथग्वा धर्मकाम्ययेति (मस्मृ.९।१११)
यस्मात्पत्युर्धने न स्वतन्त्रत्वं न स्वामित्वम् । यस्माद
पत्येषु विद्यमानेषु स्त्रीधनस्य भार्याधनस्य भार्यामरणेऽपि मनुविरोधात् दृष्टार्थत्वाच्च विभागस्य न तन्नियमः
पतिर्भर्ता न पतिर्न स्वामी, तस्मात्तयोर्मध्ये जीवत्यन्यतरकालनियमो वा संभवति ।
दा.१६
स्मिन्नन्यतरधनविभागो युक्त इत्यर्थः । अनेन पितरि जीवतोः पित्रोधने पुत्राणां स्वाम्यं नास्ति किन्तू.
जीवति तद्रव्यविभागो मातरि जीवन्त्यां तद्रव्य विभागः परतयोरिति ज्ञापनार्थ मन्वादिवचनं एकः शाब्दोऽपर
पुत्रैर्न कार्य इत्यर्थादुक्तं भवति । उक्तश्चान्त्यपादेन श्वार्थः। न चोपरममात्रमेव विवक्षितं किन्तु पतितप्रव्र
मानवे (९।१०४) 'अनीशास्ते हि जीवतोः' इति । जितत्वाद्यपलक्षयति स्वत्वविनाशहेतुतासाम्यात् । दा.१८ ।
एकस्यापि स्वधने स्वाम्यादेकेच्छयापि विभागप्राप्तेः * गौमि. अनीशपदं दागतम् । विच. दागतम् । समेत्येति (मस्मृ.९।१०४) सहितत्वं पक्षप्रासमनूद्यते। + नन्द. वाक्यार्थो मविवत् । . .