________________
दायभाग:-पैतृकद्रव्यविभागस्तत्कालश्च
११४९ (२) पितरि निर्दोषे पश्चादधिगतं पितृनिरपेक्षैः | दायविभागः, पितृद्रव्याणां पित्रुपार्जितद्रव्याणां, कर्तव्यः । पुत्रैः समथै विद्यादिभिर्मिलित्वा अर्जितम् ।
श्रीमू. विर.४५६-४५७ पितरि तत्पुत्रेषु च सहजीविषु पुत्रान्यतमो बहुपुत्रः (३) तदपि न। मन्वादिवचनानां बहूनामस्वाम्य- कुटुम्बार्थे यदि ऋणं कृत्वा म्रियेत तदा ऋणदातृणां प्रतिपादकानामनुरोधेनास्यान्यथावर्णनीयत्वात् । वर्णितं | प्रतिपत्तिमाह-पितृभ्रातृपुत्राणामित्यादि । अयमर्थःच कल्पतरौ-यद्यपि पश्चादधिगतं पितृधनं व्यापारनिर- अर्थग्राहिणः ऋणकर्तुः पितृभ्रातपुत्राणां मध्ये पितरि पेक्षैः पुत्रैर्विद्यादि भिरुपात्ते धने स्वाम्यं तथापि तत्रा- विद्यमाने भ्रात्रादीन् ऋणदातारो नाभियुञ्जीरन् , किन्तु प्यस्वाम्यं जीवति पितरि किमुत पितृधने, अर्थधर्मयो- पितरमेवाभियुञ्जीरन् , पित्रभावे भ्रातन् । भ्रातृषु विद्यस्तेषां पितरि जीवत्यस्वातन्त्र्यादिति । व्यप्र.४१५ मानेषु पुत्रं नाभियुञ्जीरन् किन्तु भ्रातनेवाभियुञ्जीरन्
यत्तु शंखवचनं तस्यापि स्मृतिचन्द्रिकोक्तव्याख्यैव भ्रात्रभावे पुत्रम् । पुत्रे च ज्येष्ठे विद्यमाने न कनिष्ठसाधीयसी । कल्पतरूक्तव्याख्यायां तु विद्याद्युपात्ताध्या- मभियुञ्जीरन् किन्तु ज्येष्ठमिति । इहार्थग्राहिणमित्यपपाठः हारेऽनुपस्थितभूयःपदाध्याहारः प्रसज्येत। जन्मपदाध्या- प्रतिभाति । 'तेषामूर्ध्व पितृतो दाय विभाग' इत्युक्तम् । हारस्तु पुत्रत्वाद्याक्षेपोपस्थितेरल्पाध्याहाराच्च नायुक्तः । जीवति पितरि दायविभागमाह जीवद्विभाग इति । तेन श्रत्युपष्टब्धस्मृत्यनुरोधान्मनुनारददेवलादिवचना- जीव द्विभागविषये, पिता, नैकं विशेषयेत् पुत्रेष्वेकतममनामेवास्वातन्त्र्यपरत्ववर्णनमुचिततरम् । व्यप्र.४१८ धिकांशेन वा न्यूनांशेन वा न योजयेत् , किन्तु समेनैवांकौटिलीयमर्थशास्त्रम्
शेन सर्वान् योजयेत् । एकं पुत्रं, अकारणात् विना जीवतोः पित्रोरननुमतौ न रिक्थविभागः । पित्रोरूज़ निमित्तं, न निर्विभजेत निरंशं न कुर्यात् । श्रीम. रिक्थविभागकालः।
मनुः दायविभागः। अनीश्वराः पितृमन्तः स्थितपितृ
तुश्च मातुश्च समेत्य भ्रातरः समम् । मातृकाः पुत्राः। तेषां ऊर्ध्व पितृतो दायविभागः भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः।। पितृद्रव्याणाम् ।
(१) भजेरन्निति प्राप्तकालतायां लिङ् । तथा पञ्चमे • पितृभ्रातृपुत्राणां पूर्व विद्यमाने नापरमवलम्बन्ते, प्रपञ्चितम् । अथवा यस्मिन् समये संक्रामितमिति । ज्येष्ठे च कनिष्ठमर्थग्राहिणः ।
मेधा.९।१०४ जीवद्विभागे पिता नैकं विशेषयेत् । न चैकम- 'ननु तत्स्मृतावपि विधिः श्रूयते। 'दायादा एवं कारणानिर्विभजेत ।
* बालम्भट्टीव्याख्यानं 'विभजेरन् सुता' इति याज्ञवल्क्यदायविभाग इति सूत्रम् । दायः कुलसाधारणं द्रव्यं ।
वचनव्याख्याने द्रष्टव्यम् । - तस्य विभाग उच्यत इति सूत्रार्थः। पूर्वाध्यायान्ते
(१) मस्मृ.९।१०४, दा.११:१६ प्रथमपाद: अप. 'एतानुत्क्रम्य दायादान्' इत्यासूत्रितो दायः कैः कथं
२।११४; व्यक.१४०; मभा.२८।१ समम् (सह); गौमि. विभाज्य इत्येतदस्मिन् प्रकरणेऽभिधीयते । त्रिभिश्चा
भिश्चा- २८१ मभावत् ; स्मृच.२५५; विर.४५५ हलायुधपारिध्यायैरिदं वितन्यते । तत्र प्रथमे दायक्रमः। द्वितीयेंs- जाताभ्यां त सममिति स्थाने 'सहे'ति पठितम् ; पमा.४७८; शविभागः । तृतीये पुत्रविभाग इति । अनीश्वरा इति। रत्न.१३६; विचि.१९३; व्यनि.मभावत् ; स्मृचि.२८ हि पितमन्तः प्रशस्तमातापितृकाः स्थितपितृमातृकाः जीव- (ऽपि); सवि.३४९ मभावत् ; चन्द्र.६८; दानि.१,२; न्मातापितृकाः, पुत्राः, अनीश्वराः कुलधने स्वामिनो न ग्यप्र.४१४,४३२; ब्यम.४१, विता.२८४, बाल.२।११४; भवन्ति । तेषां पुत्राणां, ऊर्ध्व पितृतः पित्रोरनन्तरं, विभ.५४ प्रथमपादः; समु.१२६; विच.२६ चतुर्थपादः:
३३:७२ पू. • (१) कौ.३५.
१शयने संक्रामति ।