________________
११४८
व्यवहारकाण्डम्
विपरीतचेतसि वातादिदोषेण भ्रान्तचेतसि, ऋक्थमूलं (४) विपरीतचेतसि निर्विण्णान्तःकरणे। क्षमे तु धनमूलं कुटुम्बं कुटुम्बभरणम् । अस्वतन्त्रा दानाद्यन- तस्मिन् जीवति तदिच्छयैव विभजनीयमिति वक्ष्यते । धिकारिणः। मातर्येवं गुणवत्यां जीवन्त्यामस्वतन्त्राः
विचि.१९४ पुत्रा इत्यन्वयः।
विर.४६० जीवति पितरि तदनुमत्या रिक्थविभागकाल: (५) मातरि जीवन्त्यां सोदराणां विभागो न धर्म्यः। 'जीवति पितरि रिक्थविभागोऽनुमतः, प्रकाशं अनुमतिस्त्वप्रतिषेधादपि भवति । 'स्वं द्रव्यं दीयमानं वा मिथो वा धर्मतः। च यः स्वामी न निवारयेत् । ऋत्विग्भिर्वा परैर्वापि (१) तदेवमादिमनुनारदगौतमबौधायनशंखलिखि दत्तं तेनैव तभृगुः ॥ इति प्रायश्चित्तविवेकधृतकात्या- तादिभिरविशेषेण जीवति पितरि पुत्राणां यावद्धन यनवचनात् । अत एव परमतमप्रतिषिद्धमनुमतं भवतीति गोचरास्वामित्वस्य पितुरिच्छाधीन विभागस्य च प्रतिन्यायविदः एवं दत्तानिवारणत्वात् सिद्धिरिति ।
पादनात् पैतामहधन विभागकालस्य च पृथगेभिरनदात.१७०,१७८
भिधानात् पैतामहधनगोचरत्वमप्यनीशत्वपित्रनुमति(६) अनेनाशक्तग्रहणेन वार्धकादिना पितर्यस्वत
वचनानाम् ।
दा.२९ न्त्रतामापन्ने तदनिच्छया तद्धनविभागः पुत्राणामिच्छयैव
(२) यो जीवद्विभागपक्षोऽनुमतः स तावत्प्रकाश भवतीति ज्ञायते ।
*सवि.३५०
बन्ध्वादिसमक्षं यथा भवति तथा मिथो वा रहसि वा (७) कुटुम्बभरणादिच्छया समर्थे विभागः । सर्वेषां धमतो धमादनतेन प्रकारेण कार्य इत्यर्थः । स्मृच.२६० तथात्वे त्वनियम इति निष्कर्षः। व्यम.४२
(३) अनुमतः पित्रनुमतः, प्रकाशं मध्यस्थसमक्षं, अकामे पितरि रिक्थविभागो वृद्धे विपरीत.
मिथस्तदसमक्षम् ।
विर.४६३
पितुरूज़ रिक्थविभागकाल: चेतसि रोगिणि च।
उद्धे रिक्थविभागो, न जीवति पितरि (१) तथा सरजस्कायामपि मातर्य निच्छत्यपि पितर्यधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणामिच्छया भवति पुत्रा रिक्थं विभजेरन् । यद्यपि स्यात्पश्चादधिगतं
तैरनहीं एव पुत्राः अर्थधर्मयोरस्वातन्त्र्यात् ।
+मिता.२११४ विभागः। (२) पित्रर्जितेऽपि धने पुत्राणां विभागे स्वातन्त्र्यं
(१) यद्यपि तैः पुत्रैः स्वकीयजन्मनः पश्चादनन्तरमेव पितुरकामत्वादौ निमित्ते भवति। अप.२।१९४
पितधने स्वाम्यमधिगतं प्राप्तं तथापि जीवति पितरि (३) दीर्घरोगग्रहणं दीर्घकोपादेरप्युपलक्षणार्थम् ।
पितृधनं न विभजेरन् । यतोऽर्थधर्मयोरस्वातन्त्र्याद्विxस्मृच.२५८
भागकर्तृतायामनर्हाः पुत्रा इत्यर्थः । अर्थास्वातन्त्र्यं
अर्थादानप्रदानयोरस्वातन्त्र्यम् । , *स्मृच.२५६ * शेषं स्मृचगतम् ।
* पमा., व्यम. स्मृचगतम् ।। + मपा., व्यप्र., विता. मितागतम् । पमा. मितागतं
___ (१) दा.२९ तः (तेः) (प्रका...र्मतः०); व्यक.१४१ स्मृचगतं च। x शेषं मितागतम् ।
वति + (वा); स्मृच.२६०, विर.४६३ वति + (वा) विभा (१) मिता.२।११४; अप.२।११४ सि + (दीर्घ) च (वा); | (भा); विता.२९२ वति+(वा) (प्रका...मतः०) शंखः समु. स्मृच.२५८ सि+(दीर्घ); पमा.४८७ स्मृचवत् ; रत्न.१३८ १२७ शंखः, विच.३३ (प्रका...मत:०). स्मृचवत्म पा.६४७, विचि.१९४ च (वा); व्यनि.अपवत् । (२) अप.२।११४ ते (एतै); व्यक.१४०; स्मृच.२५६ स्मृचि.२८; दानि.२ विपरीतचेतसि रो (विपरीते दीर्घरो); (अत...भागो.) विभ (भ) स्यात् (स्वाम्यं) शंखः; विर.४५६ व्यप्र.४३३; व्यउ.१४३ स्मृचवत् ; व्यम.४२ विभागो
विभा (भा); पमा.४७९ (अत...भागो०) विभ (भ) शंखः; (भागो) सि+(दीर्घ) हारीतः; विता.२९९, राकौ.४४६ व्यप्र.४१४ स्मृचवत् ; व्यम.३९ (अत...भागो०) योर (रोगिणि च०); विभ.७९ हारीतः; समु.१२६ स्मृचवत् ; (परेऽ) शंखः; विता.२८४ विभ (भ) ते (एतै); समु.१२६ सर्वग्रन्थेषु शंखस्येदं वचनम् ।
पमावत् , शंखः.