________________
दायभागः-पैतृकद्रव्यविभागस्तत्कालश्च
११४७ विभागं वक्तुं बौधायनेनोक्तं-पुत्रेभ्य इति । जीवद्विभागा- दनन्तरो वा कार्यज्ञस्तदनुमतः, न त्वकामे पितरि भिधायके ब्राह्मणे भागविशेषानभिधानात् 'समं स्याद- रिक्थविभागः, वृद्धे विपरीतचेतसि दीर्घरोगिणि श्रुतत्वादिति न्यायबलेनास्मादेव शास्त्रात् सर्वेषां पिता- वा ज्येष्ठ एव पितृवदर्थान्पालयेदितरेषाम । पुत्राणां समत्वांशोऽवगम्यत इत्यर्थः । ज्येष्ठत्वादाधिक्ये रिक्थमूलं हि कुटुम्बं, अस्वतन्त्राः पितृमन्तः, श्रुत्यन्तरमित्याह स एव-धनमिति । धनमेकमेकमिति मातरि अप्येवमवस्थितायाम्। .. वदन् धनेनेत्येकवचनं श्रतिवाक्यगतं विवक्षितमिति (१) यच्च कार्याक्षमे पितरि पुत्राणां विभागे स्वातन्त्र्यदर्शयति । निरवसायन्ति तोषयतीत्यर्थः । Xस्मृच.२६० मुक्तं तद्वचनानभिज्ञत्वेन । सुव्यक्तमाहतुः शंखलिखितौ
(२) प्रजानां जीवनं कथं भवतीति दायविभाग- पितर्यशक्त इति । कार्याक्षमे दीर्घरोगिणि च पितरि विभागं प्रकरणमारभ्यते । तत्र परकृतिरूपां श्रुतिमुदाहरति-मनु- निषिध्य ज्येष्ठ एव गृहं चिन्तयेत् तदनुजो वा कार्यज्ञ रिति । पुत्रग्रहणात् पुंस एव विभजेत् , न दुहितुः। तथा| इत्याह । अतो न त्वकामे पितरीत्येतदेव । कार्याक्षमे च श्रुतिः 'तस्मास्त्रियो निरिन्द्रिया अदायादीः' इति। पितरि रिक्थविभाग इति भ्रान्तलिखितम् । दा.२३ स्मृतिरपि--'विभागं चेत्पिता कुर्यादिच्छया विभजे- मातुरपि सकाशादस्वतन्त्रा विभागानधिकारिणः । त्सुतान्।' इति। तत्र दायो दातव्यं द्रव्यं, तस्य विभागो
दा.६० दायविभागः, इदानी कर्तव्य इति विधिकल्पना। (२) मातरि त्वम्रियमाणायामस्वतन्त्रा एव पुत्राः। तत्रायं प्रकारः-समश इति। न विशेषः कश्चित् श्रूयते- यदाह शङ्खः-ज्येष्ठ इति । मातुः कुटुम्बभरणसामर्थ्य सत्येविषमो विभाग इति । अयं तु समो विभागः सवर्णा- तत् । ज्येष्ठस्य यदनुजैः सहाविभक्तधनत्वमुच्यते, तत्तेषां पुत्राणामौरसानां समानगुणानां च । न त्वसवर्णापुत्रा- मध्ये कैश्चिदध्येतव्ये वेदे सति द्रष्टव्यम् । अप.२।११४ णामनौरसानामसमानगुणानाम् । अस्मिन्नेव विषये (३) तदनुमतेन तदानीं तस्यैव स्वातन्त्र्यात् । तदउद्धारयुक्तं विभागमाह-वरमिति । वरमुत्कृष्टरूपं नन्तरग्रहणमनुजोपलक्षणाथै कार्यज्ञस्यैवात्र विवक्षितद्रव्यमुद्धरेत् गृह्णीयात् । किं तत्र प्रमाणं-तस्माज्ज्येष्ठ- त्वात् । अशक्तग्रहणं च दीनादेरुपलक्षणार्थम् ।। मिति । निरवसायनं पृथक्करणम् । धनेनोपतोष्य पृथक्कु
स्मृच.२५८ र्वन्तीत्यर्थः । अनया श्रुत्याऽविशेषादिति हेतुरपसारितो
। (४) अनन्तरोऽनुजः, तदनुमतेन ज्येष्ठानुज्ञया । भवति । सर्व धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग (पितय...रेषाम्०) मातरि (मातुः) याम् (याः); अप.२।११४ उद्धारः कार्यः। दशसंख्याधिकेषु सत्स्वेष विभागो (पितर्य...रोगिणि वा०) रेषाम् (तु) हि (एव) (अपि०) शंखः लाभाय भवति, न तु दशसंख्यान्यूनेषु । एतावुद्धारौ
व्यक.१४० रान् (रं) मतः (मते); स्मृच.२५८ म्बव्य (म्बस्य गणवज्ज्येष्ठविषयौ वेदितव्यौ । सर्व धनजातं दशधा |
| व्य) मतः (मतेन) (न त्वकामे......तायाम्०); विर.४६०
| म्बव्य (म्बस्य व्य) रान् (२)(प्रति०) मतः (मतेन); रन.१३८ विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः। अवशिष्ट
स्मृचवत् ; विचि.१९३ (पितर्य ... कुटुम्ब०) शंखः; दात. नवभागानितरे पुत्राः समं विभजेरन् । बौवि.
१७० दा (पृ.५९) वत् : १७८ मातरि (मातुः) याम् (याः); . पितृषु मृतेषु विभागकाल:
सवि.३५० शक्ते+(तु) म्बव्य (म्बस्य व्य) (प्रति०) मतः (मत्या) 'रिक्थं दिवं गतेषु सुतगामि ।
(न त्वकामे...तायाम्०); व्यप्र.४३६ न त्व (न वि) मातरि शंखः शंखलिखितौ च
(मातुः) याम् (याः); व्यम.४२ दनन्त (तदनन्त) (न त्वकामें अनापदि जीवति पितरि जीवन्त्यां मातरि वा अर्थास्वातन्य
... तायाम्०) शेषं विरवत् ; विता.३१० म्बव्य (म्बस्य व्य) पुत्राणाम् । पित्रोरापदि ज्येष्ठः प्रभवति ।
रान् (रं) (प्रति०) (तदनुमतः...तायाम्०); बाल.२।११७ 'पितर्यशक्ते कुटुम्बव्यवहारान् ज्येष्ठः प्रतिकुर्या
(अस्वतन्त्राः पितृमन्तो मातर्यप्येवमेव) शंखः, विभ.७९ दा ४ व्यप्र. स्मृचगतम् ।
(पृ.५९) वत्, शंखः; समु.१२६ म्बव्य (म्बस्य व्य) (प्रति०) (१) बाल.२११४५ (पृ.२६२).
मतः (मतेन) (न त्वकामे...तायाम्०) शंखः, विच.३५,६७. . (२) दा.२३ (कुटुम्ब०) मातरि (मातुः) याम् (याः):५९. विचिवत् , शंख..