________________
११४६
व्यवहारकाण्डम्
धन्तयत्।
(७) इच्छतीत्यनेन रजोनिवृत्तिं विनाऽपि पितुरि. दातरि । प्रकाशकारेण तु 'कामं दीने इति पठित्वा च्छया विभाग उक्तः।
व्यम.४२ काममिति संनिहितवित्रनुज्ञामाहेति, दीने विचित्ते इति । हारीतः विवृतम् ।
विर.४५९-४६० अनापदि जीवति पितरि अर्थास्वातन्त्र्यं पुत्राणाम् । पित्रो- (३) आक्षेपोऽपराधेषु दास्यादीनां भर्त्सनादिकम् । रापदि ज्येष्ठः प्रभवति।
रत्न.१३६ जीवति पितरि पुत्राणामादानविसर्गाक्षेपेष्व- (४) अग्निहोत्रादिक्रियास्वननुज्ञातस्यापि पुत्रस्यास्वातन्त्र्यम् । कामं दीने प्रोषिते आति गते वा | धिकारोऽस्तीति अपरार्कः। आचाराद्यवस्था। व्यवस्थिता. ज्येष्ठ एव अर्थाश्चिन्तयेत्।
चारद्वयस्य पूर्वमेवोक्तत्वान्नोक्तम्। सवि.३५० (१) अर्थादानमर्थोपभोगः । विसगों व्ययः । | (५) आदान विसर्गपदेन व्यवसायो लक्ष्यते । आक्षेपो दासादिपरिजनस्यापराधेषु शिक्षार्थमाक्षेपः ।
व्यम.३९ अस्वातन्त्र्यं पितुरनुज्ञामन्तरेण स्वेच्छयाऽथोंदानादाव- पितर्यसमर्थे ज्येष्ठ पत्रानमत्या विभागमाह हारीत:प्रवृत्तिः। धर्मास्वातन्त्र्यमप्येवं पृथगिष्टापूर्तादावप्रवृत्तिः। काममिति ।
व्यम,४२ एवं च पित्रानुज्ञातेन पुत्रेण धर्मकर्माग्निहोत्रादि कार्य
बौधायनः नाननुज्ञातेनेति मन्तव्यम् । स्मृच.२५६
जीवति पितरि रिक्थविभागकाल: ___ 'दीने' इत्यादौ जीवति पितरीति पदद्वयमनुषज्यते।
'पितुरनुमत्या दायविभागः सति पितरि। तस्य पूर्ववाक्ये श्रवणादिहाकाक्षितत्वाच्च । काम
(१) पितुरपि कर्तृत्वमनुमतिद्वारेणाह-पितुरिति । मिति वदन् पितृपरतन्त्रत्वं तदानीमपगतमिति दर्शयति ।
स्मृच.२५९ गते च पितृपरतन्त्रत्वे पुत्राणां पितृधनविभागकर्तुत्वार्हता
(२) तदनिच्छया विभागे दोषो भवति । बौवि. जातेति पितृधन विभागोऽपि तदानीं पुत्राणामेवेच्छया मनः पुत्रेभ्यो दायं व्यभजदिति श्रुतिः । भवितुमर्हति ।
+स्मृच.२५८ समोऽशः सर्वेषामविशेषात् । (२) अर्थादानं पितृनैरपेक्षेण साधारणधनग्रहणं, वरं वा रूपमुद्धरेंज्ज्येष्ठः। तस्माज्ज्येष्ठं पुत्रं धनेन अर्थार्जनमिति पारिजातः । विसों दानं, आक्षेपः निरवसायन्तीति श्रुतिः।। ऋणिक हस्तात्तद्धनग्रहणम् । कामदाने काममात्रादेवार्थ- देशानां वैकमुद्धरेज्येष्ठः । सममितरे विभजेरन् ।
* दा. व्याख्यानं 'पितर्यशक्ते' इति शङ्खलिखितवचने (१) ज्येष्ठभ्रातुर्भागाधिक्येन विभागान्तरतो धर्म्य द्रष्टव्यम् । दात, दावत् । + पमा, स्मृचवत् ।
___ * स्मृतिचन्द्रिकैव समुद्धृता। , (१) दा.२३ श्व (षु न) (एव०); व्यक.१४० श्व (षु न) । (१) बौध.२।२।८; दा.२८ (सति पितरि०); स्मृच. कामं दीने (कामदाने) आति (आर्ति) ज्येष्ठ...येत् (जेष्ठोंऽशान्। २५९ दावत् ; विर.४६३ दावत् । चन्द्र.७० दावत् ; समु. नयेत्); स्मृच.२५६ (काम...न्तयेत्०) : २५८ (जीवति... | १२६ दावत् ; विच.३३. तन्यम्) (एव०); विर.४५९ ष्व (षु न) कामं दीने (काम- (२) बौध.२।२।२,३ समोऽशः (समशः); स्मृच.२६० दाने) आति (चार्ति); पमा.४८० (काम...येत्०); रत्न. (इति श्रुतिः०); विर.४६७ (मनु:०) न्यभज (विभजे) मोऽशः १३६ पमावत् ; व्यनि. पमावत् ; दात.१७८ दावत्, सवि. (मः); रत्न.१३९ (श्रुतिः०); व्यप्र.४३९ रत्नवत् ; विभ. ३४९ पमावत् ; दानि.२ वसिष्ठः, व्यप्र.४३५-४३६ व ४४ (मनुः...श्रुतिः०) मोऽशः (म:). (षु न) कामं दीने (कामे दाने) वा ज्येष्ठ एव (ज्येष्ठो वा); (३) बौध.२।२।४,५, स्मृच.२६० वरं...मुख (धनमेकव्यम.३९ सर्गा (सर्गविभागा) (कामं...येत्०):४२ (एव०); मेकमुद्ध०); विर.४६७; रत्न.१३९ वरं...मुद्र (धनमेकं वा विता.२८४ ष्व (तु न) कामं दीने (कामदाने) (एव०) समु. उद्ध०). (४) बौध.२।२।६,७; व्यक.१४१; विर.४६७; १२६ (एव०) विच.२७ व (पुन) (कामं...येत्०). स्मृसा.५५, विचि.२०० वै (चे).