________________
नाता
दायभागः-पैतृकद्रव्यविभागस्तत्कालश्च
११४५ स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति । गौमि. (१) 'निवृत्ते चापि रजसि' इति द्वितीयः कालो
(२) ननु कस्मादितरवत् प्रायश्चित्तात् प्रागन भि- दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा धानं ? तत्रैक आहुः-यदि पुत्राः पितरं बलाद्वि- सरजस्कायामपि मातर्यनिच्छत्यपि पितर्यधर्मवर्ति नि भागाय प्रवर्तयन्ति, पिता वा पुत्राणां कर्माधिकारे सति | दीर्घरोगग्रस्ते च पुत्राणामिच्छया भवति विभागः। यथाप्राप्त विभागं न करोति, ततोऽनयोः प्रायश्चित्तं
मिता.२।११४ नास्तीत्येवमर्थमिति । न पुनरेतद्विचारणीयं येन न । (२) पितामहादिधनस्यापि पित्रोरभाव इत्येको क्वचिदपि व्यतिक्रमे प्रायश्चित्ताभाव इष्यते । अतः विभागकालः तथा मातुर्निवृत्ते रजसि पितुरिच्छात प्रायश्चित्तगौरवार्थमेवमभिधानम् । सूत्रमिदानीं वित्रियते- इत्यपरः । न तु पितुरिच्छामन्तरेण तस्य विभागः । ऊर्ध्व जीवनात् पितुः प्रेते तस्मिन्नित्यर्थः । एकशेषश्च
*दा. २८ द्रष्टव्यः, 'पिता मात्रा' इति । तथाऽऽह मनु:-'ऊर्ध्व (३) अथ वा जीवत्यपि पितरि पुत्रा रिक्थं भजेरनिति । पितुश्च मातुश्च समेत्य भ्रातरः सह । भजेरन् पैतृकं रिक्थ- इच्छति सति तदनुज्ञयेत्यर्थः। तस्य काल:- निवृत्ते मनीशास्ते हि जीवतोः ॥' इति । पितशब्दस्य संबन्धि- रजसि मातुः । उपरतरजस्कायां निवृत्तप्रसवायामित्युक्तं शब्दत्वात् पुत्रग्रहणं गम्यमानमपि क्रियते पुरुषाणामेव भवति ।
गौमि. विभाग इत्येवमर्थम् । तथा च स्त्रीणां तावत्तैत्तिरीयक- (४) इच्छा च पितुःन पुत्राणां, जीवतीति सामानाश्रुतौ श्रूयते 'तस्मात् स्त्रियो निरिन्द्रिया अदायादी' धिकरण्यात् । सोऽयं विभागः पुत्राणां कर्माधिकाराइति । तथा नपुंसकानां वसिष्ठ आह—'अनंशास्त्वा- पेक्षया द्रष्टव्यः ।
Xमभा. श्रमान्तरगताः क्लीबोन्मत्तपतिताश्च' इति । 'जीवति (५) [जीमूतवाहनमतं खण्डयति तदप्यन भियुक्त. वेच्छति' इति वचनादृर्ध्वमिति प्रतिपादनार्थम् । रिक्थं प्रमोदनम् । वृत्तिलोपापत्तेः पितृधनेऽपि तुल्यत्वात् ऊर्व पैतृकं द्रव्यं कृष्यादिलब्धं रूढ्या। विभजेरन् । अत्र
विभागादित्यस्य निर्विषयत्वापत्तेरपि पितामहादिधनेऽपि विचार्यते स्वत्वे सति विभागः? उत विभागे सति तुल्यत्वात् । सस्पृहे पितरि पातित्यादिदुष्टे पितामहस्वत्वम् ? अत्र केचिदाहः विभागे सतीति । तदयुक्तं, धनेऽपि पुत्रेच्छया विभागस्य सकलसंमतत्वादवश्यसर्वेषां विभागप्राप्तेः। वचनात् पुत्राणामेव नियम्यत
वाच्यत्वाच्च । वस्तुतस्तु पितामहधने 'भूर्या पितामहोइति चेत् -'अनीशास्ते हि जीवतोः' इति लिङ्गात् ।
पात्ता' इत्यादिना सदृशस्य पितापुत्रस्वाम्यस्य वक्ष्यकुतः ? ऊर्ध्व पितुश्च मातुश्चेति नियमादेव प्रागविभागे
माणत्वात् पुत्रेच्छयापि तस्य विभाग उचित एव । सिद्धे पुनरीशत्वमात्रप्रतिषेधात् स्वत्वास्तित्वं ज्ञाप- यत्त्वत्र व्याख्यानान्तरमनीशत्वस्य तद्धनगोचरत्वादियति । इतरथा अनर्थकः प्रतिषेधः प्राप्त्यभावात् । ।
कल्पनं तत्सर्व तद्वचन विवेचने निराकरिष्यामः । तस्मात् स्वत्वे सत्येव विभागः। एवं तर्हि जातपुत्रस्य
व्यप्र.४३५ पुत्रसंक्रमितत्वात् परस्वादानं प्राप्नोतीति चेत् जातिव
| (६) तत्र जीवति पितरि पुत्राणां विभागो मृते वेति दुभयत्र वर्तत इत्यदोषः। ईशत्वप्रतिषेधात्त पुत्राणां
द्वौ कालौ। आद्यो द्वधा । पितुरिच्छयाऽनिच्छया च । दानाभावोऽर्थसिद्धः।
मभा.
इच्छयापि द्वेधा विषमः समश्च । पितुरनिच्छायां च यः जीवति पितरि रिक्थविभागकाल:
कालो मातू रजोनाशे पितरि सुरताक्षमे धननिस्पृहे सदोषे 'निवृत्ते रजसि मातुर्जीवति चेच्छति ।
वेति, तदाह गौतमः-ऊर्ध्वमिति। विता.२९२ (१) गौध.२८१२; मिता.२।११४दा.२६ । मभा. चे
* दात. दावद्भावः। - शेषं गौमिगतम्। (वे); गौमि.२८१२; विर.४६३ वति (पितरि); व्यनि. (मातुः०); सेतु.७३ नि...तुः (मातुर्निवृत्ते रजसि); विभ. स्मृचि.२८ दात.१६८; व्यप्र.४३३ ते+(चापि):४३५, ६५, समु.१२६ मातुः (मातरि) वति+(पितरि) चे (वे); व्यम.४२ वति+(पितरि) चे (वे); विता.२९२ ते+(चापि) विच.३६.