________________
११४४
व्यवहारकाण्डम्
मेति तामौक्ष्णैश्चर्मभिः पश्चात्प्राञ्चो विभजमाना फलीकरणैर्ह विर्यज्ञात्सुनिर्भक्ता असन्नित्येष वै अभीयुः । तद्वै देवाः शुश्रुवुः । विभजन्ते ह वाऽ सुनिर्भक्तो यं भागिनं निर्भजन्त्यथ यमभागं इमामसुराः पृथिवीं प्रेत तदेष्यामो यत्रेमामसुरा निर्भजन्त्यैव स तावच्छंसतऽउत हि वशे लब्ध्वाह विभजन्ते के ततः स्याम यदस्यै न भजेमहीति किं मा बभक्थेति । ते यज्ञमेव विष्णुं पुरस्कृत्येयुः। ते होचुः । अनु | यावद्वै भागिनं स्वेन भागधेयेन न निर्भजनोऽस्यां पृथिव्यामा भजता स्त्वेव नोऽप्यस्यां भाग त्यनिर्भक्तो वै स तावन्मन्यतेऽथ यदैव तं स्वेन इति ते हासुरा असूयन्त इवोचुर्यावदेवैष भागधेयेन निर्भजन्त्यथैव स निर्भक्तो मन्यते । विष्णुरभिशेते तावद्वो दद्म इति ।
___ जीवति पितरि पुत्राणां रिक्थविभागकाल: 'तं छन्दोभिरभितः परिगृह्य । अग्नि पुरस्तात् तेद होवाचाभिप्रतारणो जीर्णः शयानः । पुत्रा समाधाय तेनार्चन्तः श्राम्यन्तश्चेरुस्तेनेमा सर्वां हास्य दायं विभेजिरे। स ह घोष आस । को पृथिवी५ समविन्दन्त तद्यदेनेनेमा सर्वा घोष इति । तस्मै होवाच । पुत्रास्ते भगवो दाय समविन्दन्त तस्माद्वेदिर्नाम तस्मादाहुर्यावती विभजन्त इति । स होवाच । शुश्राव वा अहं वेदिस्तावती पृथिवीत्येतया हीमा सर्वा५ सम- तत् पृष्ठानां ब्राह्मणे जीवतोऽस्य पुत्रा दायमुपयविन्दन्तैव५ ह वाऽइमा सर्वाः सपत्नाना न्तीति । शुश्राव वा अहं तदिति । संवृक्ते निर्भजत्यस्यै सपत्नान्य एवमेतद्वेद ।।
गौतमः भ्रातृगां पैतृकदायहरत्वम्
पितुरूवं रिक्थविभागकाल: देवाश्च वाऽअसुराश्च । उभये प्राजापत्याः ऊँवं पितुः पुत्रा रिक्थं विभजेरन् । प्रजापतेः पितुर्दायमुपेयुरेतावेवार्धमासौ य एवा- (१) अथ दायविभागः-ऊर्ध्वमिति । ऊ पितुः पूर्यते तं देवा उपायन्योऽपक्षीयते तमसुराः।
पितरि मृते तदीयं रिक्थं स्वगृहक्षेत्रदासगवाश्वस्वर्णा"देवाश्च वाऽअसुराश्चोभये प्राजापत्याः प्रजापतेः दिकं पुत्रा भजेरन्पुत्रास्तत्र भागिनः । पुत्राणां तत्स्वापितुर्दायमुपेयुर्मन एव देवा उपायन्वाचमसुरा । मित्वमित्युक्तं भवति । ऊर्ध्व पितुरिति वचनाजीवति यज्ञमेव तदेवा उपायन्वाचमसुरा अमूमेव देवा तस्मिन्न तत्र पुत्राणां स्वाम्यम् । तथा च मनु: 'ऊर्ध्व उपायन्निमामसुराः।
पितुश्च मातुश्च समेत्य भ्रातरः सह । भजेरन्पैतृकं रिक्थ"देवाश्चासुराश्चोभये प्राजापत्याः प्रजापतेः मनीशास्ते हि जीवतोः॥' इति । पितृशब्दस्य संबन्धिपितुर्दायमुपेयुर्वाचमेव सत्यानृते सत्यं चैवानृतं शब्दत्वादेव सिद्धे पुत्रग्रहण नियमार्थम् । तेन पितुरूज़ च तऽउभय एव सत्यमवदन्नुभयेऽनृतं ते ह सदृशं । विभजतां माताऽप्यंश समं हरेदित्यादिवचनजातमावदन्तः सदृशा एवासुः।
चार्यस्याभिमतं न भवति । पुत्रा एवं सर्व धनादिकं 'देवाश्च च वाऽअसुराश्च । उभये प्राजापत्याः गृहीत्वा मातरं यथावद्रक्षेयुरिति मन्यते । श्रयते च पस्पृधिरऽएतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरे- तस्मास्त्रियो निरिन्द्रिया अदायादा इति। मनुरप्याह ऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति । 'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रास्तु ततो देवाः। सर्व यज्ञ संवृज्याथ यत्पापिष्ठ (१) शबा.११७।४।२. (२) जैब्रा.३१५६. यज्ञस्य भागधेयमासीत्तेनैनान्निरभजन्नस्ना पशोः (३) गौध.२८१; मिता.२।११४; दा.२६ रन् (युः);
मभा.(वि०); गोमि.२८।१ मभावत् ; विर.४६३; व्यनि. (१)शना.११२।३।७. (२) शबा.११७।२।२२. स्मृचि.२८, दात.१६८ दावत् ; व्यप्र.४३३,४३५ दावत् ; (३) शबा.३।२।११८. (४) शबा.९।५।१।१२. व्यम.४२, विता.२९२, सेतु.७३ मभावत् ; विभ.६५, (५) शबा.१।९।२।३४,३५.
६६; समु.१२६ मभावत् ; विच.३६.