________________
दायभागः-पैतृकद्रव्यविभागस्तत्कालश्च
११४३
शास्त्रे 'स्वामी रिक्थक्रयेत्यादौ साधारणासाधा- इत्यर्थः। अन्यत् स्पष्टम् । यथावर्णमिति स्मृतिचन्द्रिरणरूपोऽर्थागमः स्वत्वोपायः पृथक् पृथग्वर्णितस्तथा कायां पाठः । पूर्वपाठस्तु मदनरत्नलिखितः। विदितो, लौकिकत्वे तच्छास्त्रानर्थक्यं स्यादिति विदित |
व्यप्र.४१६
पैतृकद्रव्यविभागस्तकालश्च
पुत्रकर्तृकपैतृकद्रव्यविभागकालाः । जीवति पितरि पुत्राणां स्वाम्यास्वाम्यस्वातन्त्र्यास्वातन्त्र्यविचारः।
वेदाः
इति भ्रातरित्युक्तम् । हे तादृशाने चमसं न निन्दिम | भ्रातरो भागहराः ।
अधिकः समागत इति पानमकृत्वा चमसं न दूषयामः। 'किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते अदूष्यत्वे कारणमाह । यः चमसः महाकुलः महाकुलोदूत्यं कद्यदूचिम । न निन्दिम चमसं यो महा- त्पन्नः त्वष्ट्रा निर्मितत्वात् । वक्ष्यति च 'त्वष्टा मास्वन्ताकुलोऽग्ने भ्रातर्द्रण इद् भूतिमूदिम ॥
नजे (ऋसं.१।१६११४) इति । अतः कारणात् द्रुणः। (१) भ्राता भरतेहरतिकर्मणो, हरते भागं, भर्तव्यो दारुविकारचमसस्य भूतिं प्रातिं ऊदिम । ब्रूमः । ऋसा. भवतीति वा।
नि.४।२६
दायादा अनेके भवन्ति (२) ऋभवो नाम सुधन्वनस्त्रमः पुत्रा ऋभुर्विभ्वा वाज वरुणं देवा अब्रुवन् त्वयाऽशभुवा सोम इति। ते च मनुष्याः सन्तः सुकर्मगा देवत्वं प्राप्य कदा- राजान हनामेति । राज्ञा राजानम शभुवा चित् कर्मकाले सोमपानाय प्रवृत्ताः । तान् प्रति देवैः । नन्ति वैश्येन वैश्य शूद्रेण शूद्रम् ॥ प्रेरितोऽग्निः परस्परसमानरूपान् दृष्ट्वा स्वयमपि तदाकारं
अंशं द्रव्यभागं भजते प्राप्नोति इति अंशभूर्दायादः। धृत्वा तेषु मध्ये स्वयं चतुर्थः सन् पातुं प्रवृत्तः । ते च तद्यथा रामो बिभीषणेनांशभुवा (रावणदायादेन) सहितो ऋभवः आगतं तं समानरूपमवलोक्य विवेक्तुमसमर्थाः रावणं जघान ।
तैसा. परस्परमेवं संदिहते । अयं किमु श्रेष्ठः किं नु खलु
ने ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । अस्मत्तोऽयं प्रशस्यतमो वयसा श्रेष्ठः सोऽस्मान् आज- सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ।। गन् । आगमत् प्राप्तः। किं यविष्ठः किं वा अस्माकं अग्निवै नः पदवायः सोमो दायाद उच्यते । युवतमोऽस्मत्तः कनीयान् आजगन् प्राप्तः । किं वा हन्ताभिशस्तेन्द्रस्तथा तद् वेधसो विदुः ॥ दूत्यं दूतकर्म देवसंबन्धि ईयते गच्छति । देवैः प्रेरितः अनागसस्त्वा वयम् । इन्द्रेण प्रेषिता उप । दूतोऽस्मानागतो वा । 'दूतस्य भागकर्मणी' इति यत् । वायुष्टे अस्त्व५शभूः। मित्रस्ते अस्त्व शभूः । यदूचिम यदेतत् ब्रूमः तत् कत्। कथं निश्चेतव्य- वरुणस्ते अस्त्वं शभूः । मित्यर्थः । वयं तावत् त्रय एव इदानीं चत्वारः समान
भ्रातृणां भूमिविभागः रूपा वर्तामहे तस्मादयमधिकः किमु श्रेष्ठ इति विचि- | देवाश्च वाऽअसुराश्च । उभये प्राजापत्याः कित्सा । एवं संदिह्य कथंचित् स्वतोऽन्यं निश्चित्य तं पस्पृधिरे ततो देवा अनुव्यमिवासुरथहासुरा प्रति आपरोक्ष्येण ब्रुवते । हे अग्ने भ्रातः भ्रातृवद्भा- मेनिरेऽस्माकमेवेदं खलु भुवनमिति। ते होचः गार्ह । भ्राता यथा बलात् स्वकीयभागं स्वीकरोति । हन्तेमां पृथिवीं विभजामहै तां विभज्योपजीवातद्वत् समानरूपमाश्रित्य बलात् चमसपानाय प्रवृत्त
(१) तैसं.६।४।८।२,३. (२) असं.५।१८।६,१४. (१) सं.१।१६१११; ऐबा.५।१३।११; कौबा.१९।९, (३) तैबा.३७।९।१; आपश्री.१२।१०।२. २१४,२३१८,२५।९; शाश्री.१८।२२।६, आधौ.८।८८. (४) शबा.१२।३।१.४. . म्य, का. १४४