________________
११४२
- व्यवहारकाण्डम्
... व्यासः
कथितं दायशब्देन तद्विभागोऽधुनोच्यते॥ विभागप्राशस्त्यम्
यस्मिन्काले यया भङ्गया यैरेव क्रियतेऽपि च । भ्रातृणां जीवतोः पित्रोः सहवासो विधीयते । यादृशस्य च दायस्य यथाशास्त्रं प्रदर्यते ।। तदभावे विभक्तानां धर्मस्तेषां विवर्धते ।। वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न । देवल: .
अन्यस्वमन्यहस्तेषु चौर्यायैः किं न दृश्यते । विभागप्राशस्त्यम्
तस्माच्छास्त्रत एव स्यात्स्वाम्यं नानुभवादपि+। एकपाकेन वसतामेकं देवार्चनं गृहे ।
अस्यापहृतमेतेन न युक्तं वक्तुमन्यथा ।। वैश्वदेवं तथैवैकं विभक्तानां गृहे गृहे ॥ 'विहितोऽर्थागमः शास्त्रे यथावर्ण पृथक् पृथक् । निघण्टुकारः
प्रतिग्रहाजिवाणिज्यशुश्रूषाख्या यथाक्रमम् ।। दायपदार्थः
न च स्वमुच्यते तद् यत् स्वेच्छया विनियुज्यते । 'विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः॥ विनियोगोऽत्र सर्वस्य शास्त्रेणैव नियम्यते ||
(१) विभागाहें पित्रादिद्वारागते द्रव्ये वृद्धा दाय- क्रियते स्वं विभागेन पुत्राणां पैतृकं धनम् । शब्दमाहुरित्यर्थः।
स्मृच.२५५ खत्वे सति प्रवर्तन्ते तस्माद्धम्याः पृथक् क्रियाः ।। (२) अत्रापि पितृपदं संबन्धिमात्रोपलक्षणमन्य
स्मृच.व्याख्यानं 'एष स्त्रीपुंसयोरुक्तः' इति मनवचने त्रापि दायशब्दप्रयोगात् । विभक्तव्यं विभागार्हमि- |
(पृ.११२८) द्रष्टव्यम् । सवि.व्याख्यानं 'स्त्रीधनं दुहितॄणां' इति त्यर्थः। अन्यथैकपुत्रादिस्वामिके विभागाभावाद्दाय- गौतमवचने द्रष्टव्यम् । शब्दवाच्यता न स्यात् ।
व्यप्र.४११
x स्मृच. व्याख्यानं 'ऊर्ध्वं पितुश्च मातुश्च' इति मनुवचने
द्रष्टव्यम् । सवि. स्मृचगतम् । स्मृत्यन्तरम्
+ स्मृच. व्याख्यानं 'पितर्युपरते पुत्रा' इति देवलवचने भूमिरूपार्थागमः
द्रष्टव्यम् । पमा., सवि., व्यप्र. स्मृचवद्भावः । स्वग्रामज्ञातिसामन्तदायादानुमतेन च ।
- स्मृच. व्याख्यानं 'पितर्यपरते पुत्रा' इति देवलवचने हिरण्योदकदानेन षड्भिर्गच्छति मेदिनीx॥ द्रष्टव्यम् । . संग्रहकारः (स्मृतिसंग्रहः).
* स्मृच. व्याख्यानं 'एकपाकेन वसंता' इति बृहस्पतिवचने
। (पृ.११४१) द्रष्टव्यम् । व्यप्र. स्मृचवद्भावः । दायपदार्थः । वर्णविशेषानुसारेण अर्थागमः । स्वाम्यस्वत्वनिरू
(१) स्मृच.२५५, सवि.३४९ =) च दाय (यदा य) पणम् । विभागस्वत्वयोः संबन्धः । विभागप्राशस्त्यम् ।
प्रदश्य (प्रदृश्य); समु.१२६. 'पितृद्वारागतं द्रव्यं मातृद्वारागतं च यत् । ।
(२) स्मृच.२५६ स्तेषु (स्ते तु); पमा.४८१ एव न
(एव तु) दृश्य (वर्त); रत्न.१३६, सवि.४०४ चैः (देः) * व्याख्यासंग्रहः स्थलादिनिर्देशश्च अस्मिन्नेव प्रकरणे भ्रातृणां सहवासविधिविषयेऽने द्रष्टव्यः। ।
दृश्य (वर्त); व्यप्र.४१६, समु.१२६ दृश्य (वर्त). x व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रयविक्रयानुशये
(३) स्मृच.२५६ सवि.४०४, व्यप्र.४१६;
समु.१२६. (पृ.९०१) द्रष्टव्यः।
(४) स्मृच.२५७, रत्न.१३६, व्यप्र.४१६, समु. (१) समु.१४५ मयूखे शाकल:.
१२६ प्रथमपादः. (२) स्मृच.२५५, सवि.३४४ विभक्तव्यं पितृद्रव्यं (पितृ
(५) स्मृच.२५७, रत्न.१३६ हितो (दितो) पू.; व्यप्र. द्रव्यं विभक्तव्यं) स्मृतिः; दानि.१ स्मृत्यन्तरम् ; व्यप्र.४११ ४१६ हितो (दितो) यथावणे (तथाऽवर्णी) पू. चिता.२७७ विभक्तव्यं (विभागार्ह).
... (६) स्मृच.२५७; रत्न.१३६ ऽत्र (ऽस्य); व्यप्र.४१६ (३) स्मृच.२५५; पमा.४७८, रत्न.१३५, सवि.
रत्नवत् ; समु.१२६ इत्र (पि) प्रथमपादं विना. ३४४,३६३,३८७, दानि.१ व्यम.४१; विता.२७७
(७) स्मृच.२५९; ब्यप्र.४३७; समु.१२७ ाः (या) मदनरत्ने, स्मृतिसंग्रहेऽपि; समु.१२६ मनु:.
याः (या),